UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2880
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
*
jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ / (1.1)
Par.?
*
yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ / (1.2)
Par.?
*
dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ / (1.3)
Par.?
*
kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ / (1.4)
Par.?
*
pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam / (1.5)
Par.?
*
nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi / (1.6)
Par.?
*
pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam / (1.7)
Par.?
*
loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā / (1.8)
Par.?
*
bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase / (1.9)
Par.?
*
yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] / (1.10)
Par.?
*
danti [... au5 Zeichenjh] munayo yo yogibhir gīyate / (1.11)
Par.?
*
sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ / (1.12)
Par.?
*
vāgīśādyāḥ sumanasaḥ sarvārthānām u... / (1.13)
Par.?
*
.. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam / (1.14)
Par.?
*
vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam / (1.15)
Par.?
*
parāśarātmajaṃ vande śukatātaṃ taponidhim / (1.16)
Par.?
*
acaturvadano brahmā dvibāhur a... / (1.17)
Par.?
*
abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ / (1.18)
Par.?
*
śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam / (1.19)
Par.?
*
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye / (1.20)
Par.?
*
jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim / (1.21)
Par.?
*
ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe / (1.22)
Par.?
*
vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave / (1.23)
Par.?
*
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ / (1.24)
Par.?
*
namo dharmāya mahate namaḥ kṛṣṇāya vedhase / (1.25)
Par.?
*
brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān / (1.26)
Par.?
*
abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ / (1.27)
Par.?
*
prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ / (1.28)
Par.?
*
sākṣāllokān pāvayamānaḥ kavimukhyaḥ / (1.29)
Par.?
*
pārāśaryaḥ parvasu rūpaṃ vivṛṇotu / (1.30)
Par.?
*
aśubhāni nirācaṣṭe tanoti śubhasaṃtatim / (1.31)
Par.?
*
smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ / (1.32)
Par.?
*
dharmo vivardhati yudhiṣṭhirakīrtanena / (1.33)
Par.?
*
pāpaṃ praṇaśyati vṛkodarakīrtanena / (1.34)
Par.?
*
śatrur vinaśyati dhanaṃjayakīrtanena / (1.35)
Par.?
*
mādrīsutau kathayatāṃ na bhavanti rogāḥ / (1.36)
Par.?
*
sarasvatīpadaṃ vande śriyaḥ patim umāpatim / (1.37)
Par.?
*
tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn / (1.38)
Par.?
*
nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca / (1.39)
Par.?
*
traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam / (1.40)
Par.?
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.41)
Par.?
devīṃ sarasvatīṃ caiva tato jayam udīrayet // (1.42)
Par.?
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre // (2.1)
Par.?
samāsīnān abhyagacchad brahmarṣīn saṃśitavratān / (3.1)
Par.?
vinayāvanato bhūtvā kadācit sūtanandanaḥ // (3.2)
Par.?
tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ / (4.1)
Par.?
*
uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt / (4.2)
Par.?
*
veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ / (4.3)
Par.?
*
vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ / (4.4)
Par.?
*
tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ / (4.5)
Par.?
citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ // (4.6)
Par.?
abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ / (5.1)
Par.?
apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ // (5.2)
Par.?
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu / (6.1)
Par.?
nirdiṣṭam āsanaṃ bheje vinayāllomaharṣaṇiḥ // (6.2)
Par.?
sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca / (7.1)
Par.?
athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ // (7.2)
Par.?
kuta āgamyate saute kva cāyaṃ vihṛtas tvayā / (8.1)
Par.?
kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama / (8.2)
Par.?
*
evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ / (8.3)
Par.?
*
vākyaṃ vacanasampannas teṣāṃ tu caritāśrayam / (8.4)
Par.?
*
tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām // (8.5)
Par.?
janamejayasya rājarṣeḥ sarpasattre mahātmanaḥ / (9.2)
Par.?
samīpe pārthivendrasya samyak pārikṣitasya ca // (9.3)
Par.?
kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ / (10.1)
Par.?
kathitāścāpi vidhivad yā vaiśampāyanena vai // (10.2)
Par.?
śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ / (11.1)
Par.?
bahūni samparikramya tīrthānyāyatanāni ca // (11.2)
Par.?
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam / (12.1)
Par.?
gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā / (12.2)
Par.?
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām // (12.3)
Par.?
didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha / (13.1)
Par.?
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ // (13.2)
Par.?
asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ / (14.1)
Par.?
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ / (14.2)
Par.?
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ // (14.3)
Par.?
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ / (15.1)
Par.?
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām / (15.2)
Par.?
*
śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam / (15.3)
Par.?
*
janamejayena pṛṣṭaḥ san vaiśampāyana uktavān / (15.4)
Par.?
*
ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām / (15.5)
Par.?
*
vyāsadevājñayā tatra yad vaiśampāyanas tadā / (15.6)
Par.?
*
śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam / (15.7)
Par.?
*
tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ // (15.8)
Par.?
ṛṣaya ūcuḥ / (16.1)
Par.?
dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā / (16.2)
Par.?
surair brahmarṣibhiścaiva śrutvā yad abhipūjitam // (16.3)
Par.?
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ / (17.1)
Par.?
sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca // (17.2)
Par.?
bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām / (18.1)
Par.?
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām // (18.2)
Par.?
janamejayasya yāṃ rājño vaiśampāyana uktavān / (19.1)
Par.?
yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā // (19.2)
Par.?
vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ / (20.1)
Par.?
saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām // (20.2)
Par.?
sūta uvāca / (21.1)
Par.?
ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam / (21.2)
Par.?
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam // (21.3)
Par.?
asacca saccaiva ca yad viśvaṃ sadasataḥ param / (22.1)
Par.?
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam // (22.2)
Par.?
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim / (23.1)
Par.?
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim // (23.2)
Par.?
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ / (24.1)
Par.?
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ / (24.2)
Par.?
*
namo bhagavate tasmai vyāsāyāmitatejase / (24.3)
Par.?
*
yasya prasādād vakṣyāmi nārāyaṇakathām imām / (24.4)
Par.?
*
sarvāśramābhigamanaṃ sarvatīrthāvagāhanam / (24.5)
Par.?
*
na tathā phaladaṃ sūte nārāyaṇakathā yathā / (24.6)
Par.?
*
nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati / (24.7)
Par.?
*
etena satyavākyena sarvārthān sādhayāmyaham // (24.8)
Par.?
ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare / (25.1)
Par.?
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi // (25.2)
Par.?
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam / (26.1)
Par.?
vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ // (26.2)
Par.?
alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ / (27.1)
Par.?
chandovṛttaiśca vividhair anvitaṃ viduṣāṃ priyam / (27.2)
Par.?
*
puṇye himavataḥ pāde medhye giriguhālaye / (27.3)
Par.?
*
viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ / (27.4)
Par.?
*
śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ / (27.5)
Par.?
*
bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim / (27.6)
Par.?
*
praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ // (27.7)
Par.?
niṣprabhe 'smin nirāloke sarvatas tamasāvṛte / (28.1)
Par.?
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam // (28.2)
Par.?
yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate / (29.1)
Par.?
yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam // (29.2)
Par.?
adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam / (30.1)
Par.?
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam // (30.2)
Par.?
yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ / (31.1)
Par.?
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha // (31.2)
Par.?
prācetasas tathā dakṣo dakṣaputrāśca sapta ye / (32.1)
Par.?
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ // (32.2)
Par.?
puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ / (33.1)
Par.?
viśvedevās tathādityā vasavo 'thāśvināvapi // (33.2)
Par.?
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā / (34.1)
Par.?
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ // (34.2)
Par.?
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ / (35.1)
Par.?
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā // (35.2)
Par.?
saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt / (36.1)
Par.?
*
kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ / (36.2)
Par.?
yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam // (36.3)
Par.?
yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam / (37.1)
Par.?
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye // (37.2)
Par.?
yathartāvṛtuliṅgāni nānārūpāṇi paryaye / (38.1)
Par.?
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // (38.2)
Par.?
evam etad anādyantaṃ bhūtasaṃhārakārakam / (39.1)
Par.?
anādinidhanaṃ loke cakraṃ samparivartate // (39.2)
Par.?
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca / (40.1)
Par.?
trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā // (40.2)
Par.?
divasputro bṛhadbhānuścakṣur ātmā vibhāvasuḥ / (41.1)
Par.?
savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ // (41.2)
Par.?
putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ / (42.1)
Par.?
devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ // (42.2)
Par.?
subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ / (43.1)
Par.?
daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān // (43.2)
Par.?
daśa putrasahasrāṇi daśajyoter mahātmanaḥ / (44.1)
Par.?
tato daśaguṇāścānye śatajyoter ihātmajāḥ // (44.2)
Par.?
bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ / (45.1)
Par.?
tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca // (45.2)
Par.?
yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ / (46.1)
Par.?
sambhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ // (46.2)
Par.?
bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat / (47.1)
Par.?
vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca // (47.2)
Par.?
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca / (48.1)
Par.?
lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ / (48.2)
Par.?
*
nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ // (48.3)
Par.?
itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca / (49.1)
Par.?
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam / (49.2)
Par.?
*
saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram // (49.3)
Par.?
vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt / (50.1)
Par.?
iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam // (50.2)
Par.?
manvādi bhārataṃ kecid āstīkādi tathāpare / (51.1)
Par.?
tathoparicarādyanye viprāḥ samyag adhīyate // (51.2)
Par.?
vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ / (52.1)
Par.?
vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare // (52.2)
Par.?
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam / (53.1)
Par.?
itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ // (53.2)
Par.?
parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ / (54.1)
Par.?
*
kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / (54.2)
Par.?
*
ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet / (54.3)
Par.?
*
bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu / (54.4)
Par.?
*
taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate / (54.5)
Par.?
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ // (54.6)
Par.?
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā / (55.1)
Par.?
trīn agnīn iva kauravyāñjanayāmāsa vīryavān // (55.2)
Par.?
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca / (56.1)
Par.?
jagāma tapase dhīmān punar evāśramaṃ prati // (56.2)
Par.?
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim / (57.1)
Par.?
*
evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā / (57.2)
Par.?
*
kramaṇaprastarair yuktaḥ kathaṃcid apyatīva hi / (57.3)
Par.?
*
etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ / (57.4)
Par.?
*
tacchrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ / (57.5)
Par.?
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ // (57.6)
Par.?
janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ / (58.1)
Par.?
śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike // (58.2)
Par.?
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam / (59.1)
Par.?
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ // (59.2)
Par.?
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām / (60.1)
Par.?
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt // (60.2)
Par.?
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām / (61.1)
Par.?
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ / (61.2)
Par.?
*
idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām / (61.3)
Par.?
*
upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam // (61.4)
Par.?
caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām / (62.1)
Par.?
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ // (62.2)
Par.?
tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ / (63.1)
Par.?
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām / (63.2)
Par.?
*
tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ / (63.4)
Par.?
*
katham adhyāpayānīha śiṣyān ittham acintayat / (63.5)
Par.?
*
tasya cintayataścāpi ṛṣer dvaipāyanasya ca / (63.6)
Par.?
*
smṛtvājagāma bhagavān brahmā lokaguruḥ svayam / (63.7)
Par.?
*
priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā / (63.8)
Par.?
*
taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ / (63.9)
Par.?
*
āsanaṃ kalpayāmāsa sarvadevagaṇair yutam / (63.10)
Par.?
*
hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane / (63.11)
Par.?
*
parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ / (63.12)
Par.?
*
anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā / (63.13)
Par.?
*
niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ / (63.14)
Par.?
*
uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam / (63.15)
Par.?
*
kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam / (63.16)
Par.?
*
brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā / (63.17)
Par.?
*
sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā / (63.18)
Par.?
*
itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat / (63.19)
Par.?
*
bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam / (63.20)
Par.?
*
jarāmṛtyubhayavyādhibhāvābhāvaviniścayam / (63.21)
Par.?
*
vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam / (63.22)
Par.?
*
cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ / (63.23)
Par.?
*
tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ / (63.24)
Par.?
*
grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha / (63.25)
Par.?
*
ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca / (63.26)
Par.?
*
nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā / (63.27)
Par.?
*
iti naikāśrayaṃ janma divyamānuṣasaṃśritam / (63.28)
Par.?
*
tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam / (63.29)
Par.?
*
nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca / (63.30)
Par.?
*
purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam / (63.31)
Par.?
*
vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ / (63.32)
Par.?
*
yaccāpi sarvagaṃ vastu tat prabho kṣantum arhasi / (63.33)
Par.?
*
tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt / (63.34)
Par.?
*
manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt / (63.35)
Par.?
*
janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm / (63.36)
Par.?
*
tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati / (63.37)
Par.?
*
asya kāvyasya kavayo na samarthā viśeṣaṇe / (63.38)
Par.?
*
viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ / (63.39)
Par.?
*
jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet / (63.40)
Par.?
*
yadi jñānahutāśena tvayā nojjvalitaṃ bhavet / (63.41)
Par.?
*
tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ / (63.42)
Par.?
*
jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ / (63.43)
Par.?
*
dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ / (63.44)
Par.?
*
tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ / (63.45)
Par.?
*
purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā / (63.46)
Par.?
*
nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam / (63.47)
Par.?
*
itihāsapradīpena mohāvaraṇaghātinā / (63.48)
Par.?
*
lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam / (63.49)
Par.?
*
saṃgrahādhyāyabījo vai paulomāstīkamūlavān / (63.50)
Par.?
*
sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān / (63.51)
Par.?
*
araṇīparvarūpāḍhyo virāṭodyogasāravān / (63.52)
Par.?
*
bhīṣmaparvamahāśākho droṇaparvapalāśavān / (63.53)
Par.?
*
karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ / (63.54)
Par.?
*
strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ / (63.55)
Par.?
*
aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ / (63.56)
Par.?
*
mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ / (63.57)
Par.?
*
sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati / (63.58)
Par.?
*
parjanya iva bhūtānām akṣayo bhāratadrumaḥ / (63.59)
Par.?
*
evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam / (63.60)
Par.?
*
bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha / (63.61)
Par.?
*
tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam / (63.62)
Par.?
*
svādumedhyarasopetam acchedyam amarair api // (63.63)
Par.?
idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam / (64.1)
Par.?
tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ / (64.2)
Par.?
*
saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ / (64.3)
Par.?
*
ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām / (64.4)
Par.?
*
triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam / (64.5)
Par.?
*
pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa / (64.6)
Par.?
*
ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam // (64.7)
Par.?
nārado 'śrāvayad devān asito devalaḥ pitṝn / (65.1)
Par.?
gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ / (65.2)
Par.?
*
asmiṃs tu mānuṣe loke vaiśampāyana uktavān / (65.3)
Par.?
*
śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ / (65.4)
Par.?
*
ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata / (65.5)
Par.?
*
vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam / (65.6)
Par.?
*
pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam // (65.7)
Par.?
duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunis tasya śākhāḥ / (66.1)
Par.?
duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī // (66.2)
Par.?
yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ / (67.1)
Par.?
mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca // (67.2)
Par.?
pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca / (68.1)
Par.?
araṇye mṛgayāśīlo nyavasat sajanas tadā // (68.2)
Par.?
mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam / (69.1)
Par.?
janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ // (69.2)
Par.?
mātror abhyupapattiśca dharmopaniṣadaṃ prati / (70.1)
Par.?
dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ / (70.2)
Par.?
*
tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā / (70.3)
Par.?
*
dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā / (70.4)
Par.?
*
taddattopaniṣan mādrī cāśvināvājuhāva ca / (70.5)
Par.?
*
jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ / (70.6)
Par.?
*
teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu / (70.7)
Par.?
*
mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ / (70.8)
Par.?
*
mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau // (70.9)
Par.?
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ / (71.1)
Par.?
medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca // (71.2)
Par.?
ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam / (72.1)
Par.?
śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ // (72.2)
Par.?
putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ / (73.1)
Par.?
pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ // (73.2)
Par.?
tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā / (74.1)
Par.?
śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam // (74.2)
Par.?
āhuḥ kecinna tasyaite tasyaita iti cāpare / (75.1)
Par.?
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare // (75.2)
Par.?
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim / (76.1)
Par.?
ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ // (76.2)
Par.?
tasminn uparate śabde diśaḥ sarvā vinādayan / (77.1)
Par.?
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat // (77.2)
Par.?
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ / (78.1)
Par.?
āsan praveśe pārthānāṃ tad adbhutam ivābhavat // (78.2)
Par.?
tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ / (79.1)
Par.?
śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ // (79.2)
Par.?
te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca / (80.1)
Par.?
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ // (80.2)
Par.?
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan / (81.1)
Par.?
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca // (81.2)
Par.?
guruśuśrūṣayā kuntyā yamayor vinayena ca / (82.1)
Par.?
tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca // (82.2)
Par.?
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām / (83.1)
Par.?
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram // (83.2)
Par.?
tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām / (84.1)
Par.?
āditya iva duṣprekṣyaḥ samareṣvapi cābhavat // (84.2)
Par.?
sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān / (85.1)
Par.?
ājahārārjuno rājñe rājasūyaṃ mahākratum // (85.2)
Par.?
annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ / (86.1)
Par.?
yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ // (86.2)
Par.?
sunayād vāsudevasya bhīmārjunabalena ca / (87.1)
Par.?
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam // (87.2)
Par.?
duryodhanam upāgacchann arhaṇāni tatas tataḥ / (88.1)
Par.?
maṇikāñcanaratnāni gohastyaśvadhanāni ca / (88.2)
Par.?
*
vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca / (88.3)
Par.?
*
kambalājinaratnāni rāṅkavāstaraṇāni ca // (88.4)
Par.?
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam / (89.1)
Par.?
īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata // (89.2)
Par.?
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām / (90.1)
Par.?
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata // (90.2)
Par.?
yatrāvahasitaścāsīt praskandann iva sambhramāt / (91.1)
Par.?
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat // (91.2)
Par.?
sa bhogān vividhān bhuñjan ratnāni vividhāni ca / (92.1)
Par.?
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ // (92.2)
Par.?
anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ / (93.1)
Par.?
tacchrutvā vāsudevasya kopaḥ samabhavan mahān // (93.2)
Par.?
nātiprītamanāścāsīd vivādāṃścānvamodata / (94.1)
Par.?
dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata // (94.2)
Par.?
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam / (95.1)
Par.?
vigrahe tumule tasminn ahan kṣatraṃ parasparam // (95.2)
Par.?
jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam / (96.1)
Par.?
duryodhanamataṃ jñātvā karṇasya śakunes tathā / (96.2)
Par.?
dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyam abravīt // (96.3)
Par.?
śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi / (97.1)
Par.?
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ // (97.2)
Par.?
na vigrahe mama matir na ca prīye kurukṣaye / (98.1)
Par.?
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca // (98.2)
Par.?
vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ / (99.1)
Par.?
ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat / (99.2)
Par.?
muhyantaṃ cānumuhyāmi duryodhanam acetanam // (99.3)
Par.?
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ / (100.1)
Par.?
taccāvahasanaṃ prāpya sabhārohaṇadarśane // (100.2)
Par.?
amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe / (101.1)
Par.?
nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā / (101.2)
Par.?
gāndhārarājasahitaśchadmadyūtam amantrayat // (101.3)
Par.?
tatra yad yad yathā jñātaṃ mayā saṃjaya tacchṛṇu / (102.1)
Par.?
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ / (102.2)
Par.?
tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta // (102.3)
Par.?
yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām / (103.1)
Par.?
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya // (103.2)
Par.?
yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīm arjunena / (104.1)
Par.?
indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya // (104.2)
Par.?
yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena / (105.1)
Par.?
agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya / (105.2)
Par.?
*
yadāśrauṣaṃ jātuṣād veśmanas tān muktān pārthān pañca kuntyā sametān / (105.3)
Par.?