Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athārśaḥ
gudasya bahirantarvā jāyante carmakīlakāḥ / (1.1) Par.?
sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ // (1.2) Par.?
rudhirasrāviṇasteṣāṃ pittajāḥ parikīrtitāḥ // (2) Par.?
vātajā niḥsahotthānā udāvartaṃ prakurvate // (3) Par.?
śvayathuṃ śleṣmajāḥ kuryuḥ sarvaṃ kuryustridoṣajāḥ // (4) Par.?
arśaḥkuṭhārarasaḥ
śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / (5.1) Par.?
mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // (5.2) Par.?
tryūṣaṇaṃ lāṅgalī dantī pirukaṃ citrakaṃ tathā / (6.1) Par.?
pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // (6.2) Par.?
ubhau pañcapalau yojyau saindhavaṃ palapañcakam / (7.1) Par.?
dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // (7.2) Par.?
mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam / (8.1) Par.?
māṣadvayaṃ sadā khāded raso hyarśaḥkuṭhārakaḥ / (8.2) Par.?
takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat // (8.3) Par.?
mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam / (9.1) Par.?
maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam // (9.2) Par.?
andhamūṣāgataṃ pācyaṃ tridinaṃ tuṣavahninā / (10.1) Par.?
cūrṇitaṃ sitayā māṣaṃ khādetpittārśasāṃ jayet // (10.2) Par.?
sarvalokāśrayarasaḥ
śuddhaṃ sūtaṃ palaṃ gandhaṃ gandhārdhaṃ tālatāpyakam / (11.1) Par.?
amṛtaṃ rasakaṃ caiva tālakārdhavibhāgikam // (11.2) Par.?
eteṣāṃ kajjalīṃ kuryād dṛḍhaṃ saṃmardya vāsaram / (12.1) Par.?
tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu // (12.2) Par.?
vaṭīkṛtya viśoṣyātha kācakupyāṃ nidhāpayet / (13.1) Par.?
niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ // (13.2) Par.?
sārdhāṃgulamitotsedhaṃ mṛtsnayā tāṃ vilepya ca / (14.1) Par.?
nato bhāṇḍatṛtīyāṃśe sikatāparipūrite // (14.2) Par.?
nidhāya sikatāmūrdhni sikatābhiḥ prapūrayet / (15.1) Par.?
ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram // (15.2) Par.?
svāṃgaśītalitaṃ kācaghaṭādākṛṣya taṃ rasam / (16.1) Par.?
paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam // (16.2) Par.?
palārdhamamṛtaṃ caiva maricaṃ ca catuṣpalam / (17.1) Par.?
ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake // (17.2) Par.?
sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca / (18.1) Par.?
yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena // (18.2) Par.?
arśoghnavaṭaka
arśoghnaṃ vaṭakaṃ vakṣye putrakaṃ śṛṇu bhadraka / (19.1) Par.?
pippalī pippalīmūlavanasūraṇacitrakam // (19.2) Par.?
māricaṃ kaṇṭakārī ca raktapuṣpī samāṃśakā / (20.1) Par.?
palamekaṃ pṛthak sarvaṃ ślakṣṇaṃ dṛṣadi peṣayet // (20.2) Par.?
gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet / (21.1) Par.?
mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet // (21.2) Par.?
loṇatrayaṃ ca tatraiva palamekaṃ tu nikṣipet / (22.1) Par.?
akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak // (22.2) Par.?
triṃśaddināni matimānarśoghnaṃ dīpanaṃ param / (23.1) Par.?
ghṛtatakrasamāyuktaṃ bhojanaṃ saṃpradāpayet // (23.2) Par.?
arśoghnī vaṭikā
gandhakaṃ tāratāmraṃ ca kṛtvā caikatra piṣṭikām / (24.1) Par.?
tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam // (24.2) Par.?
viṣaṃ ca ṣoḍaśāṃśena dvau bhāgau sūtakasya ca / (25.1) Par.?
ekīkṛtya prayatnena jambīradravamarditam // (25.2) Par.?
bhājane mṛṇmaye sthāpya varākvāthena bhāvayet / (26.1) Par.?
daśamūlaśatāvaryoḥ kvāthe pācyaḥ krameṇa hi // (26.2) Par.?
athottārya prayatnena vaṭikāṃ kārayed budhaḥ / (27.1) Par.?
guñjātrayapramāṇena hanti śūlaṃ gudāṅkuram // (27.2) Par.?
mūlakuṭhārarasaḥ
varanāgaṃ tathā vyomasattvaṃ śulbaṃ ca tīkṣṇakam / (28.1) Par.?
sarvamekatra vidrāvya kṣiptvālaṃ cālpamalpakam // (28.2) Par.?
cālayedaniśaṃ yāvattālakaṃ triguṇaṃ khalu / (29.1) Par.?
tatastena vimardyātha piṣṭīṃ kuryādrasena tu // (29.2) Par.?
tato bhallātakīvṛkṣamūlāntasthāṃ khanecca tām / (30.1) Par.?
māsādākṛṣya tāṃ piṣṭīṃ gavyadugdhe vinikṣipet // (30.2) Par.?
tato bhallātakītailaṃ hṛtaṃ pātālayantrataḥ / (31.1) Par.?
āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca // (31.2) Par.?
prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ / (32.1) Par.?
tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet // (32.2) Par.?
tataḥ kārtikamāsotthakoraṃṭadalajai rasaiḥ / (33.1) Par.?
rasaṃ saṃmardya saṃmardya gharme saṃsthāpya mārayet // (33.2) Par.?
tadbhasma melayetpūrvabhasmanā samabhāgikam / (34.1) Par.?
vanasūraṇanirguṇḍīmahārāṣṭrībhakaṇṭikā // (34.2) Par.?
vajravallī śikhī caiṣāṃ rasaiḥ piṣṭvā viśoṣayet / (35.1) Par.?
trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet / (35.2) Par.?
cūrṇīkṛtya prayatnena kṣipetkācakaraṇḍake // (35.3) Par.?
so'yaṃ mūlakuṭhārako rasavaro dīpyāgnivellottamāsaṃyuktaḥ saghṛtaśca vallatulitaḥ saṃsevito nāśayet / (36.1) Par.?
arśāṃsy ānananāsikākṣigudajāny atyugrapīḍāni ca plīhānaṃ grahaṇīṃ ca gulmayakṛtau māndyaṃ ca kuṣṭhāmayān // (36.2) Par.?
rasagrastasamudgīrṇagandhakasya palatrayam / (37.1) Par.?
mṛtasūtābhratāmrāyaḥ karṣaṃ karṣaṃ pṛthak pṛthak // (37.2) Par.?
palaṃ hiṅgulacūrṇasya mākṣikasya palatrayam / (38.1) Par.?
palaṃ kampillakasyāpi viṣasyārdhapalaṃ tathā // (38.2) Par.?
saptāhaṃ mardayetsarvaṃ dattvā cūrṇodakaṃ muhuḥ / (39.1) Par.?
tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet // (39.2) Par.?
guḍacūrṇaṃ śilācūrṇaṃ limpedaṅgulikāghanam / (40.1) Par.?
tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam // (40.2) Par.?
golakasyopariṣṭācca kṣipettālapalatrayam / (41.1) Par.?
saṃrudhyātiprayatnena dadyādgajapuṭaṃ khalu // (41.2) Par.?
svāṅgaśītalamāhṛtya golakaṃ lepanaiḥ saha / (42.1) Par.?
vicūrṇya saptavāraṃ hi viṣatinduphalodbhavaiḥ // (42.2) Par.?
dravairathātape śuṣkaṃ kṣipedramye karaṇḍake / (43.1) Par.?
triṃśadaṃśena vaikrāntabhasma tasminvinikṣipet // (43.2) Par.?
ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā / (44.1) Par.?
niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā // (44.2) Par.?
hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī / (45.1) Par.?
sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam // (45.2) Par.?
kanakasundararasaḥ
syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam / (46.1) Par.?
pṛthvībhaṭena saṃtulyaṃ sarvatulyaṃ ca gandhakam // (46.2) Par.?
dattvā vidyādhare yantre puṭedāraṇyakotpalaiḥ / (47.1) Par.?
svāṅgaśītalam uddhṛtya tryūṣaṇena vimiśrayet // (47.2) Par.?
arśovyādhau kaṭīśūle cakṣuḥśūle ca dāruṇe / (48.1) Par.?
sannipāte kṣaye kāse śvāse mandānale jvare // (48.2) Par.?
karṇaśūle śiraḥśūle dantaśūle prayojayet / (49.1) Par.?
pīnase plīhni hṛcchūle granthivāte ca dāruṇe // (49.2) Par.?
ekāṅge vā dhanurvāte kampavāte ca mūrchite / (50.1) Par.?
jvarāṃśca viṣamān sarvānhanti rogānanekadhā // (50.2) Par.?
sevitaḥ pathyayogena rasaḥ kanakasundaraḥ / (51.1) Par.?
guñjāmātraṃ dadītāsya yathāyuktānupānataḥ // (51.2) Par.?
ghṛtena saṃyuto vāte madhunā paittike jvare / (52.1) Par.?
pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ // (52.2) Par.?
takreṇa śleṣmavātotthe vātapitte ghṛtānvitaḥ / (53.1) Par.?
śleṣmapitte cārdrakeṇa nirguṇḍyā sānnipātike // (53.2) Par.?
phalatrayeṇa śūleṣu viṣameṣu jvareṣvapi / (54.1) Par.?
ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ // (54.2) Par.?
abhiṣyande śiraḥśūle gāyatrībolasaṃyutam / (55.1) Par.?
pakṣimāṃsasamāyuktaṃ kaphavāte ca mūrchite // (55.2) Par.?
ekāṅge ca dhanurvāte kṣīrayuktaṃ ca pīnase / (56.1) Par.?
pāṇḍuroge kṣaye kāse maricājyaiśca kāmale // (56.2) Par.?
ajamodāviḍaṅgaiśca nābhiśūle'gnimāndyajit / (57.1) Par.?
rūkṣajvare'rucau deyaḥ kadalīphalasaṃyutaḥ / (57.2) Par.?
bolenārdhakaṭīśūle bhāṣitaṃ nāgabodhinā // (57.3) Par.?
arkeśaḥ
nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet / (58.1) Par.?
sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ // (58.2) Par.?
pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam / (59.1) Par.?
arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam // (59.2) Par.?
tīkṣṇamukharasaḥ
rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ / (60.1) Par.?
tāpyaṃ ca kanyārasamardito'yaṃ pakvaḥ puṭe tīkṣṇamukho'rśasāṃ syāt // (60.2) Par.?
arśaḥkuṭhārarasaḥ
śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya / (61.1) Par.?
lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ // (61.2) Par.?
trailokyatilakarasaḥ
vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam / (62.1) Par.?
retayitvā rajaḥkṛtvā bharjayitvā ghṛtena tat // (62.2) Par.?
aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ / (63.1) Par.?
trivāraṃ nṛpavartena luṅgasvarasayoginā // (63.2) Par.?
caturvāraṃ ca varṣābhūvāsāmatsyākṣikārasaiḥ / (64.1) Par.?
guggulutriphalākvāthaistriṃśadvārāṇi yatnataḥ // (64.2) Par.?
tulyāṃśarasagandhotthakajjalyāṣṭāṃśabhāgayā / (65.1) Par.?
puṭetpañcāśataṃ vārānmardayecca puṭe puṭe // (65.2) Par.?
śodhitaṃ retitaṃ kāntasatvaṃ ca ghṛtamarditam / (66.1) Par.?
puṭedaṣṭāṃśadaradaiḥ saṃyuktaṃ lakucāmbunā // (66.2) Par.?
daśavāraṃ tathā samyak tāraṃ śuddhaṃ manohvayā / (67.1) Par.?
tathā viṃśativārāṇi balinā mīnadṛgrasaiḥ // (67.2) Par.?
daśavārāṇi tāpyena kṛṣṇagoghṛtayoginā / (68.1) Par.?
ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ // (68.2) Par.?
rasagandhotthakajjalyā daśavāraṃ puṭetpunaḥ / (69.1) Par.?
tasminnaṣṭāṃśabhāgena kṣipedvaikrāntabhasmakam // (69.2) Par.?
rājāvartakalāṃśena samabhāgena parpaṭī / (70.1) Par.?
tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā // (70.2) Par.?
guḍūcyāḥ svarasenāpi bhūkadambarasena vā / (71.1) Par.?
bhṛṅgarājarasenāpi citramūlarasena ca // (71.2) Par.?
vyoṣagañjākinīkandair bhūyo 'pyārdradraveṇa ca / (72.1) Par.?
paṭacūrṇamataḥ kṛtvā kṣipecchuddhakaraṇḍake // (72.2) Par.?
trailokyatilakaḥ so'yaṃ khyātaḥ sarvarasottamaḥ / (73.1) Par.?
sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ // (73.2) Par.?
udāvartaṃ ca viḍbandhaṃ vyathāṃ ca jaṭharodbhavām / (74.1) Par.?
lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām // (74.2) Par.?
sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā / (75.1) Par.?
pariṇāmākhyaśūlaṃ ca tathā bhindyāt samutkaṭam // (75.2) Par.?
raktagulmaṃ ca nārīṇāṃ rajaḥśūlaṃ ca duḥsaham / (76.1) Par.?
anupānaṃ ca pathyaṃ ca tattadrogānurūpataḥ // (76.2) Par.?
sāmānyopacāraḥ
vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram / (77.1) Par.?
maricaṃ pippalī kuṣṭhaṃ pathyā vahnyajamodakam // (77.2) Par.?
kramottaraguṇaṃ cūrṇaṃ sarveṣāṃ dviguṇaṃ guḍam / (78.1) Par.?
karṣaṃ coṣṇajalenānupibedvātārśasāṃ jaye // (78.2) Par.?
mṛtaṃ lohaṃ cendrayavaṃ śuṇṭhībhallātacitrakam / (79.1) Par.?
bilvamajjāviḍaṅgāni pathyā tulyaṃ vicūrṇayet // (79.2) Par.?
sarvatulyaṃ guḍaṃ yojyaṃ karṣaṃ bhuktvārśasāṃ jayet / (80.1) Par.?
śleṣmārśasāṃ praśāntyarthaṃ deyamānandabhairavam / (80.2) Par.?
mṛtatāmreṇa santulyaṃ deyaṃ guñjātrayaṃ hi tat // (80.3) Par.?
kusumbhamṛdupatrāṇi kāñjikenaiva pācayet / (81.1) Par.?
śākavadbhakṣayennityamarśorogapraśāntaye // (81.2) Par.?
sāmānyalepaḥ
devadālyāśca bījāni saindhavena sucūrṇitaḥ / (82.1) Par.?
āranālena lepo'yaṃ mūlaroganikṛntanaḥ // (82.2) Par.?
kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām / (83.1) Par.?
gajapippalikātoyairlepo hyarśaḥkuṭhārakaḥ // (83.2) Par.?
devadālyāḥ kaṣāyeṇa hyarśoghnaṃ śaucamācaret / (84.1) Par.?
gudaniḥsaraṇaṃ cāpi śāntimāyāti nānyathā // (84.2) Par.?
āranālena sampiṣṭā sabījā kaṭutumbikā / (85.1) Par.?
saguḍā hanti lepena durnāmāni samūlataḥ // (85.2) Par.?
pīlutailena saṃliptā vartikā gudamadhyagā / (86.1) Par.?
ghātayatyarśasāṃ śīghraṃ sakalāṃ vedanāṃ tathā // (86.2) Par.?
arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam / (87.1) Par.?
karaṃjaṃ chāgamūtreṇa lepaḥ srāvyarśasāṃ hitaḥ // (87.2) Par.?
śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām // (88) Par.?
Duration=0.34485507011414 secs.