Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ / (1.1) Par.?
hṛtpṛṣṭhodaravastimastakarujaḥ saśvāsakāsaṃ jvaraṃ gacchannūrdhvamasau hi nūnam aniśaṃ kopādudāvartayet // (1.2) Par.?
kaṃkuṣṭhahiṃgusiṃdhūtthatrivṛddaṃtīvacābhayāḥ / (2.1) Par.?
citrakasya tu mūlaṃ ca kalkīkṛtya paced ghṛtam // (2.2) Par.?
caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā / (3.1) Par.?
udāvartodarān hanti pānena sarvadā // (3.2) Par.?
atisāraḥ
atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ / (4.1) Par.?
kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn // (4.2) Par.?
dardurarasaḥ
suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam / (5.1) Par.?
kāṃcanārarasairghṛṣṭaṃ sarvātīsāranāśanam // (5.2) Par.?
piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ / (6.1) Par.?
puṭapakvo'tisāraghnaḥ sūto'yaṃ dardurāhvayaḥ // (6.2) Par.?
hiṃgulaṃ vatsanābhaṃ ca maricaṃ ṭaṃkaṇaṃ kaṇā / (7.1) Par.?
mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ // (7.2) Par.?
guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet / (8.1) Par.?
madhunā lehayeccānu kuṭajasya phalaṃ tvacam // (8.2) Par.?
cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit / (9.1) Par.?
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā / (9.2) Par.?
pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // (9.3) Par.?
sudhāsārarasaḥ
pṛthakpalikagaṃdhāśmasūtasaṃjātakajjalīm / (10.1) Par.?
pradrāvya nikṣipedvyoma palaikaṃ gatacandrikam // (10.2) Par.?
kāṣṭhenāloḍya tatsarvaṃ kṣipetkuṭajapatrake / (11.1) Par.?
punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram // (11.2) Par.?
bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā / (12.1) Par.?
aralutvagrasaiścāpi dugdhinīsvarasaistathā // (12.2) Par.?
puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ / (13.1) Par.?
kṛṣṇakāmbojikāmūlarasaiḥ kuṭajavalkajaiḥ // (13.2) Par.?
tulyāṃśaviśvagāṃdhārīcūrṇaṃ dvipalikaṃ kṣipet / (14.1) Par.?
mustāvatsakadīpyāgnimocasāraṃ sajīrakam // (14.2) Par.?
vatsanābhaṃ ca karṣāṃśaṃ pratyekaṃ tatra nikṣipet / (15.1) Par.?
vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā // (15.2) Par.?
itthaṃ siddho rasaḥ piṣṭaḥ karaṇḍe viniveśayet / (16.1) Par.?
sudhāsāra iti khyātaḥ sudhārasasamadyutiḥ // (16.2) Par.?
dīpanaḥ pācano grāhī hṛdyo rucikarastathā / (17.1) Par.?
doṣatrayātisāraṃ ca durjayaṃ bheṣajāntaraiḥ // (17.2) Par.?
āmaṃ caivamāraktaṃ ca jvarātīsāram eva ca / (18.1) Par.?
sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt / (18.2) Par.?
mānyamānavyatikrāntiriva puṇyaphalodayam // (18.3) Par.?
rasottamaḥ
piṣṭaviśvābdakalkena vidhāya khalu cakrikām / (19.1) Par.?
nikṣipet svedanīyantre paktvārdhaghaṭikāvadhi // (19.2) Par.?
ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam / (20.1) Par.?
sudhāsārarasaṃ tatra kṣiptvā dhānyakasaṃmitam // (20.2) Par.?
pūrvoditeṣu rogeṣu pradadīta bhiṣagvaraḥ / (21.1) Par.?
gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam // (21.2) Par.?
bālarambhāphalaṃ gurvīphalaṃ bilvaphalaṃ tathā / (22.1) Par.?
āmrapeśī ca madhukaṃ vṛntākaṃ ca praśasyate // (22.2) Par.?
sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca / (23.1) Par.?
nihanti sadyo vihitāmapāke dvitriprayogeṇa rasottamo'yam // (23.2) Par.?
sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca / (24.1) Par.?
pidhāya pacyate yatra svedanīyantram ucyate // (24.2) Par.?
lokeśvararasaḥ
dvau bhāgau gaṃdhakasyāṣṭau śaṃkhacūrṇasya yojayet / (25.1) Par.?
ekameva rasasyāṃśamarkakṣīreṇa mardayet // (25.2) Par.?
citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ / (26.1) Par.?
ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam // (26.2) Par.?
arkakṣīreṇa kurvīta golakānatha śoṣayet / (27.1) Par.?
nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ // (27.2) Par.?
lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ / (28.1) Par.?
guñjācatuṣṭayaṃ cāsya marīcājyasamanvitam / (28.2) Par.?
dadīta dadhibhaktaṃ ca pathyaṃ lokeśvare tathā // (28.3) Par.?
lokanātharasaḥ
mṛtapāradabhāgaikaṃ catvāraḥ śuddhagaṃdhakāt / (29.1) Par.?
yāmaṃ ca mardayetkhalle tena pūrvā varāṭakāḥ // (29.2) Par.?
ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet / (30.1) Par.?
varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet // (30.2) Par.?
svāṅgaśītaṃ samuddhṛtya tataścūrṇya varāṭakāḥ / (31.1) Par.?
lokanātharaso nāmnā kṣaudrairguñjācatuṣṭayam // (31.2) Par.?
nāgarātiviṣāmustādevadāruvacānvitam / (32.1) Par.?
kaṣāyamanupānaṃ syādvātātīsāranāśanaḥ // (32.2) Par.?
nāgabhasmarasavyomagandhair ardhapalonmitaiḥ / (33.1) Par.?
kurvīta kajjalīṃ ślakṣṇāṃ prakṣipettadanantaram // (33.2) Par.?
dvipalonmitarālāyāṃ drutāyāṃ parimiśritām / (34.1) Par.?
bhṛṣṭair yakṣākṣasiṃdhūtthavacāvyoṣadvijīrakaiḥ // (34.2) Par.?
sapathyāvijayādīpyais tulyāṃśair avacūrṇitaiḥ / (35.1) Par.?
melayetprāktanaṃ kalkaṃ bhāvayettadanantaram // (35.2) Par.?
mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ / (36.1) Par.?
rasair nāgabalāyāśca guḍūcyāśca tridhā tridhā / (36.2) Par.?
tataśca guṭikāḥ kāryā badarāsthipramāṇataḥ // (36.3) Par.?
hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ / (37.1) Par.?
nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim // (37.2) Par.?
ṣaṇniṣkatailam
ṣaṇniṣkaṃ tilatailasya niṣkaṃ jambīrajaṃ rasam / (38.1) Par.?
lavaṇaṃ pañcaguñjaṃ ca aṃgulyā mardayed dṛḍham / (38.2) Par.?
āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat // (38.3) Par.?
saṃgrahaṇī
malaṃ saṃgṛhya saṃgṛhya kadācid atirecayet / (39.1) Par.?
aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam // (39.2) Par.?
vajrakapāṭarasaḥ
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam / (40.1) Par.?
vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ // (40.2) Par.?
sajaṃbīraistryahaṃ mardyaṃ śoṣayettaṃ ca golakam / (41.1) Par.?
mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake // (41.2) Par.?
rasasāmye pratiniśā deyā mocarasastathā / (42.1) Par.?
bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā / (42.2) Par.?
raso vajrakapāṭo'yaṃ niṣkārdhaṃ madhunā lihet // (42.3) Par.?
agnikumārarasaḥ
dagdhāṃ kapardikāṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / (43.1) Par.?
gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ // (43.2) Par.?
mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu / (44.1) Par.?
nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // (44.2) Par.?
hiṅgulaṃ maricaṃ gandhaṃ pippalī ṭaṅkaṇaṃ viṣam / (45.1) Par.?
kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ // (45.2) Par.?
mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam / (46.1) Par.?
bhakṣayed grahaṇīṃ hanti rasaḥ kanakasundaraḥ // (46.2) Par.?
agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet / (47.1) Par.?
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā // (47.2) Par.?
grahaṇīhararasaḥ
rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ / (48.1) Par.?
gadyāṇakārdhaṃ madhunā sametaṃ dadīta pathyaṃ dadhibhaktakaṃ ca // (48.2) Par.?
hiṃgulasthitamaheśvarabījaṃ pātayantravidhinā haraṇīyam / (49.1) Par.?
gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle // (49.2) Par.?
mardanīyam abhidhāraṇayukte dhūmahīnadahanopari saṃsthe / (50.1) Par.?
yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ // (50.2) Par.?
saṃgrahajvaram atisrutigulmān arśasāṃ ca vinihanti samūham / (51.1) Par.?
vāsudevakathito rasarājaś caṇḍasaṃgrahagadaikakapāṭaḥ // (51.2) Par.?
laghusiddhābhrakarasaḥ
samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam / (52.1) Par.?
lohakhalle vinikṣipya gavyājyena samanvitam // (52.2) Par.?
droṇīcullyāṃ nyasetkhallaṃ sāṅgārāyāṃ prayatnataḥ / (53.1) Par.?
mardakenāpi lauhena mardayeddivasadvayam // (53.2) Par.?
iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ / (54.1) Par.?
vallatulyo raso jīravāriṇā sahitaḥ prage // (54.2) Par.?
pīto harati vegena grahaṇīmatidurdharām / (55.1) Par.?
atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā // (55.2) Par.?
pācano dīpano hṛdyo gātralāghavakārakaḥ / (56.1) Par.?
nāgārjunena kathitaḥ sadyaḥ pratyayakārakaḥ // (56.2) Par.?
sarvarogarasaḥ
rasaṃ palamitaṃ tulyaṃ śuddhanāgena saṃyutam / (57.1) Par.?
drāvayitvāyase pātre sataile nikṣipetkṣitau // (57.2) Par.?
tato drute vinikṣipya gaṃdhake tad viloḍya ca / (58.1) Par.?
punarāyasapātre tatkṣiptvā pradrāvya nikṣipet // (58.2) Par.?
tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat / (59.1) Par.?
tattulyāṃ jārayetsamyakkunaṭīṃ pariśodhitām // (59.2) Par.?
tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam / (60.1) Par.?
tāvadeva mṛtaṃ tāpyaṃ sarvamanyacca tatsamam // (60.2) Par.?
tīkṣṇāyaḥ kharparaṃ vyoma hiṃgulaṃ ca śilājatu / (61.1) Par.?
pṛthakkarṣāṃśamānena ṣaṭkolaṃ kaṭphalaṃ miśīm // (61.2) Par.?
dīpyakaṃ ca caturjātaṃ reṇukośīravellakam / (62.1) Par.?
tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram // (62.2) Par.?
riṅgiṇīṃ ciratiktaṃ ca bījānyunmattakasya ca / (63.1) Par.?
paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam // (63.2) Par.?
vatsanābhaṃ sitaṃ bhūri vinikṣipya tataḥ param / (64.1) Par.?
triphalānāṃ daśāṅghrīṇāṃ kaṣāyeṇa tataḥ param // (64.2) Par.?
jayantyārdrakavāsānāṃ mārkavasya rasaistathā / (65.1) Par.?
bhāvayitvā ca kartavyā vaṭakāścaṇakopamāḥ // (65.2) Par.?
ekaikā vaṭikā sevyā kuryāttīvratarāṃ kṣudhām / (66.1) Par.?
viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam // (66.2) Par.?
sāmāṃ ca grahaṇīṃ sadāṅgatudanaṃ śoṣotkaṭaṃ pāṇḍutām ārtiṃ vātakaphatridoṣajanitāṃ śūlaṃ ca gulmāmayam / (67.1) Par.?
hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi // (67.2) Par.?
grahaṇīgajakesarīrasaḥ
rasagaṃdhakayoḥ kṛtvā kajjalīṃ tulyabhāgayoḥ / (68.1) Par.?
drāvayitvāyase pātre rasatulyaṃ vinikṣipet // (68.2) Par.?
carācarabhavaṃ bhasma tatra mākṣikasaṃbhavam / (69.1) Par.?
gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet // (69.2) Par.?
tatkāṣṭhena viloḍyātha nikṣipetkadalīdale / (70.1) Par.?
tata ācchādya saṃcūrṇya nidhāyāyasabhājane // (70.2) Par.?
akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam / (71.1) Par.?
samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam // (71.2) Par.?
viṣaṃ viṣāṃ ca gandhārīṃ mocasāraṃ sajīrakam / (72.1) Par.?
sarvaṃ samāṃśikaṃ kṛtvā rase cārdhāṃśikaṃ kṣipet // (72.2) Par.?
sarvametanmardayitvā bhāvayedatiyatnataḥ / (73.1) Par.?
jayaṃtyā ca mahārāṣṭryā gañjākinyāśvagandhayā // (73.2) Par.?
pañcakolakaṣāyaiśca kuryāccūrṇaṃ tataḥ param / (74.1) Par.?
itthaṃ siddho rasaḥ so'yaṃ grahaṇīgajakesarī // (74.2) Par.?
nāmato nandinā proktaḥ karmataśca sudhānidhiḥ / (75.1) Par.?
vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā // (75.2) Par.?
sevito grahaṇīṃ hanti satsaṅga iva vigraham / (76.1) Par.?
pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk // (76.2) Par.?
hitaṃ mitaṃ ca viśadaṃ laghu grāhi rucipradam / (77.1) Par.?
pācano dīpano'tyarthamāmaghno rucikārakaḥ // (77.2) Par.?
tattadauṣadhayogena sarvātīsāranāśanaḥ / (78.1) Par.?
badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām // (78.2) Par.?
śīghraprabhāvarasaḥ
pāradaṃ gandhakaṃ vyoma tīkṣṇaṃ tālaṃ manaḥśilā / (79.1) Par.?
sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam // (79.2) Par.?
ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet / (80.1) Par.?
granthikaṃ jīrakaṃ citraṃ dīpyakaṃ mustakaṃ viṣam // (80.2) Par.?
bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam / (81.1) Par.?
vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet // (81.2) Par.?
punarvimardayed yatnādekarūpaṃ bhavedyathā / (82.1) Par.?
bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ // (82.2) Par.?
aralutvagrasenāpi daśavārāṇi bhāvayet / (83.1) Par.?
proktena kramayogena raso niṣpadyate hyayam // (83.2) Par.?
jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye / (84.1) Par.?
ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca // (84.2) Par.?
poṭalīrasaḥ
kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam / (85.1) Par.?
jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe // (85.2) Par.?
dadīta tāṃ poṭalikāṃ ca doṣatrayapradhānagrahaṇīnivṛttyai // (86) Par.?
vahnijvālāvaṭīrasaḥ
naṣṭapiṣṭau caturmāṣamekaikaṃ rasagaṃdhakau / (87.1) Par.?
abhrakaṃ māṣamānaṃ ca mātuluṃgāmlamarditam // (87.2) Par.?
śodhitaṃ saptadhā caiva dvimāṣaṃ tryūṣaṇaṃ pṛthak / (88.1) Par.?
triśūlī bhṛṃgacāṅgerī sātalā tīkṣṇaparṇikā // (88.2) Par.?
śvetāparājitā kanyā matsyākṣī grīṣmasundarā / (89.1) Par.?
kariṇī karṇamoṭī ca rudaṃtī citrakārdrakāt // (89.2) Par.?
dhustūrakākamācībhyāṃ musalyāśca pṛthagrasaiḥ / (90.1) Par.?
marditaṃ dvipalaiḥ kuryādvaṭikā māṣasaṃmitā // (90.2) Par.?
grahaṇyāṃ parṇakhaṇḍena vyoṣayuktā niṣevitā / (91.1) Par.?
aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān / (91.2) Par.?
śamayedvaṭikā nāmnā vahnijvāleti gīyate // (91.3) Par.?
vajradhararasaḥ
rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam / (92.1) Par.?
apāmārgasya ca kṣāraṃ lavaṇaṃ dvidvimāṣakam // (92.2) Par.?
cāṅgeryā hastiśuṃḍyāśca rasaiḥ piṣṭaṃ pacetpuṭe / (93.1) Par.?
bhakṣayitvā tato guñjāṃ grahaṇyāṃ kāṃjikaṃ pibet // (93.2) Par.?
paktiśūle ca kāse ca mandāgnāv ārdrakadravam / (94.1) Par.?
amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam // (94.2) Par.?
grahaṇīkapāṭarasaḥ
raseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca / (95.1) Par.?
jayā ca jaṃbīrarasena piṣṭaṃ piṇḍīkṛtaṃ syādgrahaṇīkapāṭaḥ // (95.2) Par.?
tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt / (96.1) Par.?
sakṣīriṇījīrakamāṇimanthatīkṣṇāni cādau dadhibhojanaṃ ca // (96.2) Par.?
sauvarcalādicūrṇam
sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca / (97.1) Par.?
kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ // (97.2) Par.?
gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai / (98.1) Par.?
vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt // (98.2) Par.?
mustādicūrṇam
mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam / (99.1) Par.?
dhātakīmocaniryāsaścūtāsthigrahaṇīharam // (99.2) Par.?
vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam / (100.1) Par.?
pibeduṣṇāṃbhasā cānu vātotthāṃ grahaṇīṃ jayet // (100.2) Par.?
dagdhaśaṃbūkasiṃdhūtthaṃ tulyaṃ kṣaudreṇa lehayet / (101.1) Par.?
niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam // (101.2) Par.?
kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam / (102.1) Par.?
cāṅgerikājīrakayugmadhānyaṃ dugdhenduśākāya dadīta dadhnā // (102.2) Par.?
ajīrṇam
vireko jaṭhare śūlaṃ vamanaṃ ca muhurmuhuḥ / (103.1) Par.?
hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam // (103.2) Par.?
ajīrṇakaṇṭakarasaḥ
śuddhasūtaṃ viṣaṃ gandhaṃ samaṃ sarvavicūrṇitam / (104.1) Par.?
maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ // (104.2) Par.?
mardayed bhāvayet sarvam ekaviṃśativārakam / (105.1) Par.?
vaṭīṃ guñjātrayīṃ khādetsarvājīrṇapraśāntaye // (105.2) Par.?
ajīrṇakaṇṭakaḥ so'yaṃ raso hanti viṣūcikām / (106.1) Par.?
vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu // (106.2) Par.?
vidhvaṃsarasaḥ
vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ / (107.1) Par.?
toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ // (107.2) Par.?
amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ / (108.1) Par.?
takraudanaṃ syādiha bhojanāya pathyaṃ ca śākaṃ kila vāstukasya // (108.2) Par.?
viṣūcīvijayarasaḥ
rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam / (109.1) Par.?
sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām // (109.2) Par.?
agnikumārarasaḥ
haṃsapādīrasaiḥ siddhaṃ rasagaṃdhakayoḥ palam / (110.1) Par.?
kolaṃ ca viṣacūrṇasya vālukāyaṃtrapācitam // (110.2) Par.?
śāṇaṃ viṣasyārdhapalaṃ maricasya vimiśrayet / (111.1) Par.?
dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ // (111.2) Par.?
savātaśleṣmajānrogānkṣaṇād evāpakarṣati / (112.1) Par.?
sannipātajvaraśvāsakṣayakāsāṃśca nāśayet // (112.2) Par.?
vaḍabāgnirasaḥ
ṭaṃkaṇaṃ maricaṃ tutthaṃ pṛthak karṣatrayaṃ bhavet / (113.1) Par.?
sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam // (113.2) Par.?
cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane / (114.1) Par.?
śuddhadeho narastasya pānaṃ yadbhojanottaram // (114.2) Par.?
adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet / (115.1) Par.?
udarāgnirnarasyāsya vaḍavāgnisamo bhavet / (115.2) Par.?
bahunātra kimuktena rasāyanamayaṃ nṛṇām // (115.3) Par.?
kāntaṃ padmarase ghṛṣṭaṃ puṭapakvaṃ varārase / (116.1) Par.?
mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam // (116.2) Par.?
śuddhau sūtabalī carācararajaḥ karṣāṃśataḥ kajjalīm kṛtvā gopayasā vimardya divasaṃ ruddhvā ca mūṣodare / (117.1) Par.?
siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā // (117.2) Par.?
ekonaviṃśateścūrṇairmaricānāṃ ghṛtānvitaiḥ / (118.1) Par.?
deyeyaṃ vallamānena vayobalam avekṣyatām // (118.2) Par.?
giled galaviśuddhyarthaṃ dadhibhaktamanuttamam / (119.1) Par.?
kavalatrayamānena durgandhodgāraśāntaye // (119.2) Par.?
madhyaṃdine tato bhojyaṃ ghṛtatakropadaṃśayuk / (120.1) Par.?
rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ // (120.2) Par.?
vidāhi dvidalaṃ bhūrilavaṇaṃ tailapācitam / (121.1) Par.?
bilvaṃ ca kāravellaṃ ca vṛṃtākaṃ kāṃjikaṃ tyajet // (121.2) Par.?
iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā / (122.1) Par.?
maṃdāgniprabhavāśeṣarogasaṃghātaghātinī // (122.2) Par.?
siṃghaṇasya vinirdiṣṭā bhairavānaṃdayoginā / (123.1) Par.?
lokanāthoktapoṭalyā upacārā iha smṛtāḥ / (123.2) Par.?
poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ // (123.3) Par.?
pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā / (124.1) Par.?
carācareti sā proktā varāṭī naṃdinā khalu // (124.2) Par.?
sārdhaniṣkamitā śreṣṭhā madhyamā niṣkamānikā / (125.1) Par.?
pādonaniṣkamānā ca kaniṣṭhātra varāṭikā // (125.2) Par.?
niṣphalāśca tato nyūnāḥ puṃvarāṭāśca pittalāḥ / (126.1) Par.?
dattvā dattvā guṇānbhūyo vikārānkurvate hi te // (126.2) Par.?
vaḍavāmukhī guṭī
śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ / (127.1) Par.?
bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā // (127.2) Par.?
kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī // (128) Par.?
kravyādarasaḥ
dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet / (129.1) Par.?
pāradaṃ palamānena mṛtaśulvāyasaṃ punaḥ // (129.2) Par.?
tolamānena saṃkṣipya pañcāṅguladale kṣipet / (130.1) Par.?
tato vicūrṇya yatnena nikṣipyāyasabhājane // (130.2) Par.?
cullyāṃ niveśya yatnena jvālayenmṛduvahninā / (131.1) Par.?
pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet // (131.2) Par.?
saṃcūrṇya pañcakolotthaiḥ kaṣāyaiḥ sāmlavetasaiḥ / (132.1) Par.?
bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ // (132.2) Par.?
bhṛṣṭaṭaṃkaṇacūrṇena tulyena saha melayet / (133.1) Par.?
tadardhaṃ kṛṣṇalavaṇaṃ sarvatulyaṃ marīcakam // (133.2) Par.?
saptadhā bhāvayetpaścāccaṇakakṣāravāriṇā / (134.1) Par.?
tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet // (134.2) Par.?
atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ / (135.1) Par.?
bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam // (135.2) Par.?
paṭvamlatakrasahitaṃ pibettadanupānataḥ / (136.1) Par.?
kṣipraṃ tajjīryate bhuktaṃ jāyate dīpanaṃ punaḥ // (136.2) Par.?
rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ / (137.1) Par.?
siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca / (137.2) Par.?
diṣṭo grāmaṃ samāsādya bhairavānandayoginā // (137.3) Par.?
kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham / (138.1) Par.?
gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ // (138.2) Par.?
rājaśekharavaṭī
bhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam / (139.1) Par.?
rasatulyaṃ śivācūrṇaṃ gandhakaṃ tryūṣaṇaṃ tathā // (139.2) Par.?
vicūrṇyātiprayatnena bhāvayetsaptavāsaram / (140.1) Par.?
tāmbūlapatratoyena svarṇadhustūrajadravaiḥ / (140.2) Par.?
piṣṭvā caṇamitāḥ kuryācchāyāśuṣkāstu golikāḥ // (140.3) Par.?
uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā / (141.1) Par.?
pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī // (141.2) Par.?
agnikumārarasaḥ
śuddhaṃ sūtaṃ viṣaṃ gaṃdhaṃ dvikṣāraṃ paṭupañcakam / (142.1) Par.?
daśakaṃ tulyāṃśaṃ bharjitā vijayā navā // (142.2) Par.?
daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam / (143.1) Par.?
tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ // (143.2) Par.?
drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu / (144.1) Par.?
dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet // (144.2) Par.?
saptadhā cārdrakadrāvairbhāvayeccūrṇayedbhiṣak / (145.1) Par.?
dīpako'gnikumāro'yaṃ niṣkaikaṃ madhunā lihet / (145.2) Par.?
pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam // (145.3) Par.?
amṛtavaṭī
kuṣṭhagaṃdhaviṣavyomatriphalāpāradaiḥ samaiḥ / (146.1) Par.?
mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā / (146.2) Par.?
ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī // (146.3) Par.?
rākṣasanāmā rasaḥ
tāmraṃ pāradagaṃdhakau trikaṭukaṃ tīkṣṇaṃ ca sauvarcalaṃ khalle mardya dṛḍhaṃ vidhāya sikatākumbhe'ṣṭayāmaṃ tataḥ / (147.1) Par.?
svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ // (147.2) Par.?
mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase / (148.1) Par.?
tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet // (148.2) Par.?
jīvanāmā rasaḥ
rasagaṃdhau sindhukaṇāṭaṅkaṇam abhayāgnihiyāvalīkatakaphalam / (149.1) Par.?
kramaśa uttaraṃ ca vicūrṇitayā bṛhatīrasasaṃyutabhāvanayā // (149.2) Par.?
ārdrakahiṃgupunarnavapūticchinnarasaiḥ kramaśastu bhāvanayā / (150.1) Par.?
tatra kalāṃśaviśaṃ ca vimiśraṃ tadrasamānaṃ mānavidhayā // (150.2) Par.?
sarvamajīrṇaṃ kaphamārutapāṇḍuśophahalīmakakāmalāśūlam / (151.1) Par.?
nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ // (151.2) Par.?
vaḍavānalarasaḥ
śulbaṃ tālakagandhakau jalanidheḥ pheno 'gnigarbhāśayaḥ kāntāyo lavaṇāni hemapavayo nīlāṃjanaṃ tutthakam / (152.1) Par.?
bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet // (152.2) Par.?
agnijananī vaṭī
kaṇanāgaragandhakapāradakaṃ garalaṃ maricaṃ samabhāgayutam / (153.1) Par.?
lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam // (153.2) Par.?
sarvarogāntakā vaṭī
śuddhasūtaṃ viṣaṃ gaṃdham ajamodaṃ phalatrayam / (154.1) Par.?
sarjīkṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // (154.2) Par.?
sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / (155.1) Par.?
viṣamuṣṭiḥ sarvatulyā jaṃbīrāmlena marditam // (155.2) Par.?
maricābhāṃ vaṭīṃ khādedvahnimāṃdyapraśāṃtaye / (156.1) Par.?
pathyā śuṇṭhī guḍaṃ cānu palārdhaṃ bhakṣayetsadā // (156.2) Par.?
agnimāṃdye vaṭī khyātā sarvarogakulāntakā // (157) Par.?
sāmānyopāyaḥ
mṛtaṃ tāmraṃ kaṇātulyaṃ cūrṇaṃ kṣaudravimiśritam / (158.1) Par.?
niṣkārdhaṃ bhakṣayennityaṃ naṣṭavahnipradīptaye // (158.2) Par.?
ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu / (159.1) Par.?
yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // (159.2) Par.?
Duration=0.67684316635132 secs.