Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mūtrakṛcchrāśmaryādicikitsanam
kaṭau kukṣipradeśe ca śūlaṃ prathamato bhavet / (1.1) Par.?
paścādrodho jvalanmūtram aśmarīrogalakṣaṇam // (1.2) Par.?
pāṣāṇabhedīrasaḥ
rasaṃ dviguṇagaṃdhena mardayitvā prayatnataḥ / (2.1) Par.?
vasuḥ punarnavā vāsā śvetā grāhyā prayatnataḥ // (2.2) Par.?
taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam / (3.1) Par.?
pakvaṃ mūṣāgataṃ śuṣkaṃ svedayejjalayantrataḥ // (3.2) Par.?
pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk / (4.1) Par.?
gopālakarkaṭīdugdhaṃ bhūmyāmalakamūlikā / (4.2) Par.?
kulatthakvāthatoyena piṣṭvā tadanupāyayet // (4.3) Par.?
dvitīyaḥ pāṣāṇabhedīrasaḥ
rasena sitavarṣābhvā rasaṃ dviguṇagaṃdhakam / (5.1) Par.?
ghṛṣṭaṃ pacecca mūṣāyāṃ dvau māṣau tasya bhakṣayet // (5.2) Par.?
pātālakarkaṭīmūlaṃ kulatthodaiḥ pibedanu / (6.1) Par.?
gokaṇṭakasadābhadrāmūlakvāthaṃ pibenniśi / (6.2) Par.?
ayaṃ pāṣāṇabhinnāmnā rasaḥ pāṣāṇabhedakaḥ // (6.3) Par.?
gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam / (7.1) Par.?
rasavaramiśraṃ pibataścūrṇībhūtvāśmarī patati // (7.2) Par.?
trivikramarasaḥ
mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave / (8.1) Par.?
tattāmraṃ śuddhasūtaṃ ca gaṃdhakaṃ ca samaṃ samam // (8.2) Par.?
nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet / (9.1) Par.?
yāmaikaṃ vālukāyaṃtre pācyaṃ yojyaṃ dviguñjakam // (9.2) Par.?
bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet / (10.1) Par.?
rasastrivikramo nāmnā māsaikenāśmarīpraṇut // (10.2) Par.?
ānandabhairavīvaṭī
tilāpāmārgakāṇḍaṃ ca kāravellyā yavasya ca / (11.1) Par.?
palāśakāṣṭhasaṃyuktaṃ sarvaṃ tulyaṃ dahetpuṭe // (11.2) Par.?
tanniṣkaikamajāmūtrairvaṭīṃ cānandabhairavīm / (12.1) Par.?
pāyayedaśmarīṃ hanti saptāhānnātra saṃśayaḥ // (12.2) Par.?
sāmānyopāyaḥ
pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam // (13) Par.?
madhunā ca yavakṣāraṃ līḍhaṃ syād aśmarīharam // (14) Par.?
haridrāguḍakarṣaikaṃ cāranālena vā pibet // (15) Par.?
vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam / (16.1) Par.?
aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam // (16.2) Par.?
prameha
śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca / (17.1) Par.?
asvāsthyaṃ sarvagātreṣu mūtramehasya lakṣaṇam // (17.2) Par.?
guḍamārkaṇḍī
mārkaṇḍīcūrṇamādāya saguḍaṃ khādayenniśi // (18) Par.?
laghulokeśvararasaḥ
mṛtasūtasya bhāgaikaṃ catvāraḥ śuddhagandhakāt / (19.1) Par.?
piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam // (19.2) Par.?
kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet / (20.1) Par.?
svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ // (20.2) Par.?
caturguṃjārasaścāyaṃ maricaikonaviṃśatiḥ / (21.1) Par.?
jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet / (21.2) Par.?
śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param // (21.3) Par.?
Duration=0.10498213768005 secs.