Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhedā vandhyābalānāṃ hi navadhā parikīrtitāḥ / (1.1) Par.?
tatrādivandhyā prathamā pāpakarmavinirmitā // (1.2) Par.?
raktena ca pṛthagdoṣaiḥ samastaiḥ pañcadhā bhavet / (2.1) Par.?
bhūtadevābhicāraiśca tisro vandhyāḥ prakīrtitāḥ // (2.2) Par.?
pumānapi bhavedvandhyo doṣairetaiśca śukrataḥ // (3) Par.?
garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā / (4.1) Par.?
tṛtīyā strīprasūtiḥ syātkākavandhyā sakṛtprasūḥ // (4.2) Par.?
jayasundararasa
suvarṇaṃ rajataṃ tāmraṃ tāpyasattvaṃ ca vaikṛtam / (5.1) Par.?
ekaikaṃ niṣkamānena saṃśuddhaṃ parimāritam // (5.2) Par.?
etaccaturguṇaṃ sūtaṃ sūtāddviguṇagandhakam / (6.1) Par.?
mardayellakṣmaṇātoyairbandhujīvarasairapi // (6.2) Par.?
kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset / (7.1) Par.?
vilimpedabhitaḥ kūpīmaṅgulotsedhayā mṛdā // (7.2) Par.?
viśoṣya ca puṭaṃ dadyādbhūmau nikṣipya kūpikām / (8.1) Par.?
gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ // (8.2) Par.?
svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ / (9.1) Par.?
saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet // (9.2) Par.?
aśvagandhārajoyuktaratāmragokṣīrasaṃyutaḥ / (10.1) Par.?
sevito guñjayā tulyaḥ sitayā ca rasottamaḥ // (10.2) Par.?
māsatrayaprayogeṇa vandhyā bhavati putriṇī / (11.1) Par.?
putriṇyai snānaśuddhāyai jaratkauśikacakṣuṣī // (11.2) Par.?
gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet / (12.1) Par.?
ṛtāvṛtāvidaṃ deyaṃ yāvanmāsatrayaṃ bhavet // (12.2) Par.?
rasendraḥ kathitaḥ so'yaṃ campakāraṇyavāsibhiḥ / (13.1) Par.?
pūrṇāmṛtākhyayogīndrair nāmato jayasundaraḥ // (13.2) Par.?
sevite'sminrase strīṇāṃ na bhavet sūtikāgadaḥ / (14.1) Par.?
bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ // (14.2) Par.?
ratnabhāgottararasa
vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam / (15.1) Par.?
vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā // (15.2) Par.?
pañcaguñjāmitaṃ sarvaṃ ratnaṃ bhāgottaraṃ param / (16.1) Par.?
tattantroktavidhānena bhasmīkuryātprayatnataḥ // (16.2) Par.?
sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam / (17.1) Par.?
tattulyaṃ tāpyajaṃ bhasma tadvadvimalabhasma ca // (17.2) Par.?
sarvatastriguṇāṃ tulyāṃ rasagandhakakajjalīm / (18.1) Par.?
sarvamekatra saṃmardya chāgīdugdhena taddvyaham // (18.2) Par.?
vidhāya parpaṭīṃ yatnātparicūrṇya prayatnataḥ / (19.1) Par.?
vandhyākarkoṭakīparṇakvāthena parimardayet // (19.2) Par.?
kānanotpalaviṃśatyā puṭetṣoḍaśavārakam / (20.1) Par.?
evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ // (20.2) Par.?
mahāvandhyādivandhyānāṃ sarvāsāṃ saṃtatipradaḥ / (21.1) Par.?
devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut // (21.2) Par.?
so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut / (22.1) Par.?
dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut // (22.2) Par.?
cakribandharasa
gandhakaḥ palamātraśca pṛthagakṣau śilālakau / (23.1) Par.?
tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām // (23.2) Par.?
viṣāṇākāramūṣāyāṃ kajjalīṃ nikṣipettataḥ / (24.1) Par.?
dvipalasya ca tāmrasya tanmukhe cakrikāṃ nyaset // (24.2) Par.?
saṃnirudhyātiyatnena saṃdhibandhe viśoṣite / (25.1) Par.?
tataḥ karipuṭārdhena pākaṃ samyak prakalpayet // (25.2) Par.?
svataḥśītaṃ samuddhṛtya cakrikāṃ paricūrṇayet / (26.1) Par.?
sthagayetkūpikāmadhye vastreṇa parigālitam // (26.2) Par.?
raso'yaṃ cakrikābandhas tattadrogaharauṣadhaiḥ / (27.1) Par.?
dātavyaḥ śūlarogeṣu mūle gulme bhagandare // (27.2) Par.?
grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye / (28.1) Par.?
nāgodare tathaivopaviṣṭake jalakūrmake // (28.2) Par.?
skandenāmandakṛpayā trilokatrāṇahetave / (29.1) Par.?
Duration=0.097305059432983 secs.