UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3839
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kāsapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ / (3.1)
Par.?
kāsasyāpi ca vijñeyāsta evotpattihetavaḥ // (3.2)
Par.?
dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca / (4.1)
Par.?
vimārgagatvād api bhojanasya vegāvarodhāt kṣavathostathaiva // (4.2)
Par.?
prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ / (5.1)
Par.?
nireti vaktrāt sahasā sadoṣaḥ kāsaḥ sa vidvadbhirudāhṛtastu // (5.2)
Par.?
sa vātapittaprabhavaḥ kaphācca kṣatāttathānyaḥ kṣayajo 'paraśca / (6.1)
Par.?
pañcaprakāraḥ kathito bhiṣagbhir vivardhito yakṣmavikārakṛt syāt // (6.2)
Par.?
bhaviṣyatastasya tu kaṇṭhakaṇḍūrbhojyoparodho galatālulepaḥ / (7.1)
Par.?
svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni // (7.2)
Par.?
hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ / (8.1)
Par.?
prasaktam antaḥkapham īraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ // (8.2)
Par.?
urovidāhajvaravaktraśoṣairabhyarditastiktamukhastṛṣārtaḥ / (9.1)
Par.?
pittena pītāni vamet kaṭūni kāset sa pāṇḍuḥ paridahyamānaḥ // (9.2)
Par.?
pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ / (10.1)
Par.?
abhaktaruggauravasādayuktaḥ kāseta nā sāndrakaphaṃ kaphena // (10.2)
Par.?
vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ / (11.1)
Par.?
viśliṣṭavakṣāḥ sa naraḥ saraktaṃ ṣṭhīvatyabhīkṣṇaṃ kṣatajaṃ tamāhuḥ // (11.2)
Par.?
sa gātraśūlajvaradāhamohān prāṇakṣayaṃ copalabheta kāsī / (12.1)
Par.?
śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam // (12.2) Par.?
sasarvaliṅgaṃ bhṛśaduścikitsyaṃ cikitsitajñāḥ kṣayajaṃ vadanti / (13.1)
Par.?
vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam // (13.2)
Par.?
śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam / (14.1)
Par.?
uṣṇāmbunā hiṅguyutaṃ tu pītvā baddhāsyamapyāśu jahāti kāsam // (14.2)
Par.?
phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ / (15.1)
Par.?
lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam // (15.2)
Par.?
pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm / (16.1)
Par.?
sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām // (16.2)
Par.?
khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt / (17.1)
Par.?
drākṣāṃ sitāṃ māgadhikāṃ ca tulyāṃ saśṛṅgaveraṃ madhukaṃ tugāṃ ca // (17.2)
Par.?
lihyādghṛtakṣaudrayutāṃ samāṃśāṃ sitopalāṃ vā maricāṃśayuktām / (18.1)
Par.?
dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ // (18.2)
Par.?
hareṇukāṃ māgadhikāṃ ca tulyāṃ dadhnā pibet kāsagadābhibhūtaḥ / (19.1)
Par.?
ubhe haridre suradāruśuṇṭhīṃ gāyatrisāraṃ ca pibet samāṃśam // (19.2)
Par.?
bastasya mūtreṇa sukhāmbunā vā dantīṃ dravantīṃ ca satilvakākhyām / (20.1)
Par.?
bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśāni sasaindhavāni // (20.2)
Par.?
kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi / (21.1)
Par.?
kṣaudreṇa lihyānmaricāni vāpi bhārgīvacāhiṅgukṛtā ca vartiḥ // (21.2)
Par.?
dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā / (22.1)
Par.?
musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ // (22.2)
Par.?
vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī / (23.1)
Par.?
pibecca sīdhuṃ maricānvitaṃ vā tenāśu kāsaṃ jayati prasahya // (23.2)
Par.?
drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasamprayuktam / (24.1)
Par.?
nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān // (24.2)
Par.?
utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ / (25.1)
Par.?
ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām // (25.2)
Par.?
yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya / (26.1)
Par.?
vidārigandhādikṛtaṃ ghṛtaṃ vā rasena vā vāsakajena pakvam // (26.2)
Par.?
virecanaṃ snaihikamatra coktamāsthāpanaṃ cāpyanuvāsanaṃ ca / (27.1)
Par.?
dhūmaṃ pibet snaihikamapramattaḥ pibet sukhoṣṇaṃ ghṛtam eva cātra // (27.2)
Par.?
hitā yavāgvaśca raseṣu siddhāḥ payāṃsi lehāḥ saghṛtāstathaiva / (28.1)
Par.?
pracchardanaṃ kāyaśirovirekāstathaiva dhūmāḥ kavalagrahāśca // (28.2)
Par.?
uṣṇāśca lehāḥ kaṭukā nihanyuḥ kaphaṃ viśeṣeṇa viśoṣaṇaṃ ca / (29.1)
Par.?
kaṭutrikaṃ cāpi vadanti pathyaṃ ghṛtaṃ kṛmighnasvarase vipakvam // (29.2)
Par.?
nirguṇḍipatrasvarase ca pakvaṃ sarpiḥ kaphotthaṃ vinihanti kāsam / (30.1)
Par.?
pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ // (30.2)
Par.?
śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ / (31.1)
Par.?
samyagvipakvaṃ dviguṇena sarpirnidigdhikāyāḥ svarasena caitat // (31.2)
Par.?
śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān / (32.1)
Par.?
vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam // (32.2)
Par.?
ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat / (33.1)
Par.?
prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse // (33.2)
Par.?
kharjūrabhārgīmagadhāpriyālamadhūlikailāmalakaiḥ samāṃśaiḥ / (34.1)
Par.?
cūrṇaṃ sitākṣaudraghṛtapragāḍhaṃ trīn hanti kāsānupayujyamānam // (34.2)
Par.?
raktāharidrāñjanavahnipāṭhāmūrvopakulyā vilihet samāṃśāḥ / (35.1)
Par.?
kṣaudreṇa kāse kṣataje kṣayotthe pibedghṛtaṃ cekṣurase vipakvam // (35.2)
Par.?
cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī / (36.1)
Par.?
cūrṇāni godhūmayavodbhavāni kākolivargaśca kṛtaḥ susūkṣmaḥ // (36.2)
Par.?
kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi / (37.1)
Par.?
guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam // (37.2)
Par.?
prasthatrayeṇāmalakīrasasya śuddhasya dattvārdhatulāṃ guḍasya / (38.1)
Par.?
cūrṇīkṛtair granthikacavyajīravyoṣebhakṛṣṇāhapuṣājamodaiḥ // (38.2)
Par.?
viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ / (39.1)
Par.?
dattvā trivṛccūrṇapalāni cāṣṭāvaṣṭau ca tailasya pacedyathāvat // (39.2)
Par.?
taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam / (40.1)
Par.?
anena sarve grahaṇīvikārāḥ saśvāsakāsasvarabhedaśothāḥ // (40.2)
Par.?
śāmyanti cāyaṃ ciramantaragnerhatasya puṃstvasya ca vṛddhihetuḥ / (41.1)
Par.?
strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ // (41.2)
Par.?
dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān / (42.1)
Par.?
pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān // (42.2)
Par.?
dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām / (43.1)
Par.?
droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge // (43.2)
Par.?
pacettulāṃ śuddhaguḍasya dattvā pṛthak ca tailāt kuḍavaṃ ghṛtācca / (44.1)
Par.?
cūrṇaṃ ca tāvanmagadhodbhavāyā deyaṃ ca tasminmadhu siddhaśīte // (44.2)
Par.?
rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt / (45.1)
Par.?
tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān // (45.2)
Par.?
pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca / (46.1)
Par.?
medhābalotsāhamatipradaṃ ca cakāra caitadbhagavānagastyaḥ // (46.2)
Par.?
kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃ madhuraṃ ca kṛtsnam / (47.1)
Par.?
pacedghṛtaṃ tattu niṣevyamāṇaṃ hanyāt kṣatotthaṃ kṣayajaṃ ca kāsam / (47.2)
Par.?
śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām // (47.3)
Par.?
Duration=0.36354613304138 secs.