UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2884
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samantapañcakam iti yad uktaṃ sūtanandana / (1.2)
Par.?
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam // (1.3)
Par.?
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ / (2.2)
Par.?
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ // (2.3)
Par.?
tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ / (3.1)
Par.?
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ // (3.2)
Par.?
sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ / (4.1)
Par.?
samantapañcake pañca cakāra rudhirahradān / (4.2)
Par.?
*
yojayānām avistīrṇāñjāmadagnyaḥ pratāpavān // (4.3)
Par.?
sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ / (5.1)
Par.?
pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam // (5.2)
Par.?
atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham / (6.1)
Par.?
*
rāma uvāca / (6.2)
Par.?
*
rāma rāma mahābhāga prītāḥ sma tava bhārgava / (6.3)
Par.?
*
anayā pitṛbhaktyā ca vikrameṇa ca te vibho / (6.4)
Par.?
*
varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute / (6.5)
Par.?
*
yadi me pitaraḥ prītā yadyanugrāhyatā mayi / (6.6)
Par.?
*
yacca roṣābhibhūtena kṣatram utsāditaṃ mayā / (6.7)
Par.?
*
ataśca pāpān mucye'ham eṣa me prārthito varaḥ / (6.8)
Par.?
*
hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ / (6.9)
Par.?
*
evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ / (6.10)
Par.?
taṃ kṣamasveti siṣidhustataḥ sa virarāma ha // (6.11)
Par.?
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / (7.1)
Par.?
samantapañcakam iti puṇyaṃ tatparikīrtitam // (7.2)
Par.?
yena liṅgena yo deśo yuktaḥ samupalakṣyate / (8.1)
Par.?
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ // (8.2)
Par.?
antare caiva samprāpte kalidvāparayor abhūt / (9.1)
Par.?
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ // (9.2)
Par.?
tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite / (10.1)
Par.?
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā / (10.2)
Par.?
*
sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ // (10.3)
Par.?
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ / (11.1)
Par.?
puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ // (11.2)
Par.?
tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ / (12.1)
Par.?
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ // (12.2)
Par.?
ṛṣaya ūcuḥ / (13.1)
Par.?
akṣauhiṇya iti proktaṃ yat tvayā sūtanandana / (13.2)
Par.?
etad icchāmahe śrotuṃ sarvam eva yathātatham // (13.3)
Par.?
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām / (14.1)
Par.?
yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava // (14.2)
Par.?
sūta uvāca / (15.1)
Par.?
eko ratho gajaścaiko narāḥ pañca padātayaḥ / (15.2)
Par.?
trayaśca turagāstajjñaiḥ pattir ityabhidhīyate // (15.3)
Par.?
pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ / (16.1)
Par.?
trīṇi senāmukhānyeko gulma ityabhidhīyate // (16.2)
Par.?
trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ / (17.1)
Par.?
smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ // (17.2)
Par.?
camūstu pṛtanās tisras tisraś camvas tvanīkinī / (18.1)
Par.?
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ // (18.2)
Par.?
akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ / (19.1)
Par.?
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ // (19.2)
Par.?
śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ / (20.1)
Par.?
gajānāṃ tu parīmāṇam etad evātra nirdiśet // (20.2)
Par.?
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava / (21.1)
Par.?
narāṇām api pañcāśacchatāni trīṇi cānaghāḥ // (21.2)
Par.?
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca / (22.1)
Par.?
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā // (22.2)
Par.?
etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ / (23.1)
Par.?
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ // (23.2)
Par.?
etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ / (24.1)
Par.?
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ // (24.2)
Par.?
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ / (25.1)
Par.?
kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā // (25.2)
Par.?
ahāni yuyudhe bhīṣmo daśaiva paramāstravit / (26.1)
Par.?
ahāni pañca droṇastu rarakṣa kuruvāhinīm // (26.2)
Par.?
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ / (27.1)
Par.?
śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param / (27.2)
Par.?
*
duryodhanasya bhīmasya dinārdham abhavat tayoḥ // (27.3)
Par.?
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ / (28.1)
Par.?
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam // (28.2)
Par.?
yat tu śaunakasattre te bhāratākhyānavistaram / (29.1)
Par.?
*
janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā / (29.2)
Par.?
*
kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām / (29.3)
Par.?
*
ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam / (29.4)
Par.?
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param // (29.5)
Par.?
vicitrārthapadākhyānam anekasamayānvitam / (30.1)
Par.?
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ // (30.2)
Par.?
ātmeva veditavyeṣu priyeṣviva ca jīvitam / (31.1)
Par.?
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam // (31.2)
Par.?
itihāsottame hyasminn arpitā buddhir uttamā / (32.1)
Par.?
svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk // (32.2)
Par.?
asya prajñābhipannasya vicitrapadaparvaṇaḥ / (33.1)
Par.?
bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ / (33.2)
Par.?
*
ādiparva purā proktaṃ pārāśaryeṇa dhīmatā // (33.3)
Par.?
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ / (34.1)
Par.?
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam // (34.2)
Par.?
tataḥ sambhavaparvoktam adbhutaṃ devanirmitam / (35.1)
Par.?
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate // (35.2)
Par.?
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ / (36.1)
Par.?
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate // (36.2)
Par.?
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / (37.1)
Par.?
vidurāgamanaṃ parva rājyalambhastathaiva ca // (37.2)
Par.?
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ / (38.1)
Par.?
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam // (38.2)
Par.?
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam / (39.1)
Par.?
sabhāparva tataḥ proktaṃ mantraparva tataḥ param // (39.2)
Par.?
jarāsaṃdhavadhaḥ parva parva digvijayastathā / (40.1)
Par.?
parva digvijayād ūrdhvaṃ rājasūyikam ucyate // (40.2)
Par.?
tataścārghābhiharaṇaṃ śiśupālavadhastataḥ / (41.1)
Par.?
dyūtaparva tataḥ proktam anudyūtam ataḥ param // (41.2)
Par.?
tata āraṇyakaṃ parva kirmīravadha eva ca / (42.1)
Par.?
*
arjunasyābhigamanaṃ parva jñeyam ataḥ param / (42.2)
Par.?
īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam // (42.3)
Par.?
indralokābhigamanaṃ parva jñeyam ataḥ param / (43.1)
Par.?
tīrthayātrā tataḥ parva kururājasya dhīmataḥ // (43.2)
Par.?
jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param / (44.1)
Par.?
*
arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ / (44.2)
Par.?
*
nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ / (44.3)
Par.?
tathaivājagaraṃ parva vijñeyaṃ tadanantaram // (44.4)
Par.?
mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram / (45.1)
Par.?
saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ // (45.2)
Par.?
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ / (46.1)
Par.?
*
rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca / (46.2)
Par.?
*
pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam / (46.3)
Par.?
*
rāmopākhyānam atraiva parva jñeyam ataḥ param / (46.4)
Par.?
vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate / (46.5)
Par.?
*
mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan / (46.6)
Par.?
*
nalākhyānam ataḥ parva mṛgasvapnam ataḥ param / (46.7)
Par.?
*
tato nahuṣam ākhyānaṃ tato 'nantaram ucyate // (46.8)
Par.?
draupadīharaṇaṃ parva saindhavena vanāt tataḥ / (47.1)
Par.?
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate // (47.2)
Par.?
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram / (48.1)
Par.?
*
pāṇḍavānāṃ praveśaśca samayasya ca pālanam / (48.2)
Par.?
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ // (48.3)
Par.?
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam / (49.1)
Par.?
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam // (49.2)
Par.?
tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param / (50.1)
Par.?
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā // (50.2)
Par.?
parva sānatsujātaṃ ca guhyam adhyātmadarśanam / (51.1)
Par.?
yānasaṃdhistataḥ parva bhagavadyānam eva ca / (51.2)
Par.?
*
mātalīyam upākhyānaṃ caritaṃ gālavasya ca / (51.3)
Par.?
*
sāvitraṃ vāmadevyaṃ ca vainyopākhyānam eva ca / (51.4)
Par.?
*
jāmadagnyam upākhyānaṃ parva ṣoḍaśarājakam / (51.5)
Par.?
*
sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam / (51.6)
Par.?
*
udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca // (51.7)
Par.?
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ / (52.1)
Par.?
*
mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam / (52.2)
Par.?
*
kīrtyate cāpyupākhyānaṃ saināpatye 'bhiṣecanam / (52.3)
Par.?
*
śvetasya vāsudevena citraṃ bahukathāśrayam / (52.4)
Par.?
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ // (52.5)
Par.?
rathātirathasaṃkhyā ca parvoktaṃ tadanantaram / (53.1)
Par.?
ulūkadūtāgamanaṃ parvāmarṣavivardhanam // (53.2)
Par.?
ambopākhyānam api ca parva jñeyam ataḥ param / (54.1)
Par.?
*
divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ / (54.2)
Par.?
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam // (54.3)
Par.?
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram / (55.1)
Par.?
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam // (55.2)
Par.?
parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ / (56.1)
Par.?
droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ // (56.2)
Par.?
abhimanyuvadhaḥ parva pratijñāparva cocyate / (57.1)
Par.?
jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ // (57.2)
Par.?
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam / (58.1)
Par.?
mokṣo nārāyaṇāstrasya parvānantaram ucyate // (58.2)
Par.?
karṇaparva tato jñeyaṃ śalyaparva tataḥ param / (59.1)
Par.?
hradapraveśanaṃ parva gadāyuddham ataḥ param // (59.2)
Par.?
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam / (60.1)
Par.?
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate // (60.2)
Par.?
aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam / (61.1)
Par.?
jalapradānikaṃ parva strīparva ca tataḥ param // (61.2)
Par.?
śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam / (62.1)
Par.?
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ // (62.2)
Par.?
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ / (63.1)
Par.?
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram // (63.2)
Par.?
śāntiparva tato yatra rājadharmānukīrtanam / (64.1)
Par.?
āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param / (64.2)
Par.?
*
śukapraśnābhigamanaṃ brahmapraśnānuśāsanam / (64.3)
Par.?
*
prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā // (64.4)
Par.?
tataḥ parva parijñeyam ānuśāsanikaṃ param / (65.1)
Par.?
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ // (65.2)
Par.?
tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam / (66.1)
Par.?
anugītā tataḥ parva jñeyam adhyātmavācakam // (66.2)
Par.?
parva cāśramavāsākhyaṃ putradarśanam eva ca / (67.1)
Par.?
nāradāgamanaṃ parva tataḥ param ihocyate / (67.2)
Par.?
*
varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam / (67.3)
Par.?
*
mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā // (67.4)
Par.?
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate / (68.1)
Par.?
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ / (68.2)
Par.?
*
svargārohaṇikaṃ parva tato jñeyam ataḥ param // (68.3)
Par.?
harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam / (69.1)
Par.?
*
viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā / (69.2)
Par.?
*
saubhasya ca vadhaḥ parva bāṇasya narakasya ca / (69.3)
Par.?
*
janamejayasya yajñe tu nakulākhyānam eva ca / (69.4)
Par.?
bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat // (69.5)
Par.?
etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā / (70.1)
Par.?
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ // (70.2)
Par.?
kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu / (71.1)
Par.?
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ / (71.2)
Par.?
*
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam / (71.3)
Par.?
*
sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ / (71.4)
Par.?
*
tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ / (71.5)
Par.?
*
kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / (71.6)
Par.?
*
vidurāgamanaṃ caiva rājyalambhastathaiva ca / (71.7)
Par.?
*
vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ / (71.8)
Par.?
*
haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca / (71.9)
Par.?
*
mayasya darśanaṃ caiva ādiparvaṇi kathyate // (71.10)
Par.?
pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam / (72.1)
Par.?
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ / (72.2)
Par.?
*
ślokānāṃ ca sahasraṃ ca pañcāśacchatam eva ca / (72.3)
Par.?
*
adhyāyānāṃ tathāṣṭau ca parvaṇyasmin prakīrtitāḥ // (72.4)
Par.?
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ / (73.1)
Par.?
kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā // (73.2)
Par.?
yajataḥ sarpasattreṇa rājñaḥ pārikṣitasya ca / (74.1)
Par.?
katheyam abhinirvṛttā bhāratānāṃ mahātmanām / (74.2)
Par.?
*
ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā / (74.3)
Par.?
*
ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca / (74.4)
Par.?
*
adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā // (74.5)
Par.?
vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi / (75.1)
Par.?
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca // (75.2)
Par.?
aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam / (76.1)
Par.?
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām // (76.2)
Par.?
nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām / (77.1)
Par.?
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ / (77.2)
Par.?
*
maharṣer āśramapade kaṇvasya ca tapasvinaḥ / (77.3)
Par.?
*
śakuntalāyāṃ duṣyantād bharataścāpi jajñivān / (77.4)
Par.?
*
yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam // (77.5)
Par.?
vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām / (78.1)
Par.?
śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi // (78.2)
Par.?
tejo'ṃśānāṃ ca saṃghātād bhīṣmasyāpyatra sambhavaḥ / (79.1)
Par.?
rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ // (79.2)
Par.?
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca / (80.1)
Par.?
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ // (80.2)
Par.?
vicitravīryasya tathā rājye sampratipādanam / (81.1)
Par.?
dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā // (81.2)
Par.?
kṛṣṇadvaipāyanāccaiva prasūtir varadānajā / (82.1)
Par.?
dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ // (82.2)
Par.?
vāraṇāvatayātrā ca mantro duryodhanasya ca / (83.1)
Par.?
*
hitopadeśaśca pathi dharmarājasya dhīmataḥ / (83.2)
Par.?
*
vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā / (83.3)
Par.?
vidurasya ca vākyena suruṅgopakramakriyā / (83.4)
Par.?
*
niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani / (83.5)
Par.?
*
purocanasya cātraiva dahanaṃ saṃprakīrtitam // (83.6)
Par.?
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam / (84.1)
Par.?
*
tatraiva ca hiḍimbasya vadho bhīmān mahābalāt / (84.2)
Par.?
ghaṭotkacasya cotpattir atraiva parikīrtitā / (84.3)
Par.?
*
maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ / (84.4)
Par.?
*
tadājñayaikacakrāyāṃ brāhmaṇasya niveśane // (84.5)
Par.?
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani / (85.1)
Par.?
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ / (85.2)
Par.?
*
saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha / (85.3)
Par.?
*
brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ / (85.4)
Par.?
*
draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ / (85.5)
Par.?
*
pāñcālān abhito jagmur yatra kautūhalānvitāḥ / (85.6)
Par.?
*
kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati // (85.7)
Par.?
aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā / (86.1)
Par.?
*
sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve / (86.2)
Par.?
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau // (86.3)
Par.?
tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam / (87.1)
Par.?
*
pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ / (87.2)
Par.?
*
draupadīṃ labdhavān atra madhye sarvamahīkṣitām / (87.3)
Par.?
*
bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn / (87.4)
Par.?
*
śalyakarṇau ca tarasā jitavantau mahāmṛdhe / (87.5)
Par.?
*
dṛṣṭvā tayośca tad vīryam aprameyam amānuṣam / (87.6)
Par.?
*
śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī / (87.7)
Par.?
*
jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani / (87.8)
Par.?
*
svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam / (87.9)
Par.?
*
nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam / (87.10)
Par.?
pañcendrāṇām upākhyānam atraivādbhutam ucyate // (87.11)
Par.?
pañcānām ekapatnītve vimarśo drupadasya ca / (88.1)
Par.?
draupadyā devavihito vivāhaścāpyamānuṣaḥ / (88.2)
Par.?
*
kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati // (88.3)
Par.?
vidurasya ca saṃprāptir darśanaṃ keśavasya ca / (89.1)
Par.?
khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam // (89.2)
Par.?
nāradasyājñayā caiva draupadyāḥ samayakriyā / (90.1)
Par.?
sundopasundayostatra upākhyānaṃ prakīrtitam / (90.2)
Par.?
*
anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram / (90.3)
Par.?
*
anupraviśya viprārthaṃ phālguno gṛhya cāyudham / (90.4)
Par.?
*
mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ / (90.5)
Par.?
*
samayaṃ pālayan vīro vanaṃ yatra jagāma ha // (90.6)
Par.?
pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ / (91.1)
Par.?
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca / (91.2)
Par.?
*
tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ / (91.3)
Par.?
*
śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ / (91.4)
Par.?
*
prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ // (91.5)
Par.?
dvārakāyāṃ subhadrā ca kāmayānena kāminī / (92.1)
Par.?
vāsudevasyānumate prāptā caiva kirīṭinā // (92.2)
Par.?
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane / (93.1)
Par.?
*
śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ / (93.2)
Par.?
*
nyavasat saha pārthena tatraivodārakarmaṇā / (93.3)
Par.?
saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam // (93.4)
Par.?
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ / (94.1)
Par.?
*
draupadyāstanayānāṃ ca sambhavo 'traiva kīrtitaḥ / (94.2)
Par.?
*
vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu / (94.3)
Par.?
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam / (94.4)
Par.?
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ // (94.5)
Par.?
ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram / (95.1)
Par.?
adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā / (95.2)
Par.?
aṣṭādaśaiva cādhyāyā vyāsenottamatejasā // (95.3)
Par.?
sapta ślokasahasrāṇi tathā nava śatāni ca / (96.1)
Par.?
ślokāśca caturāśītir dṛṣṭo grantho mahātmanā // (96.2)
Par.?
dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate / (97.1)
Par.?
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam // (97.2)
Par.?
lokapālasabhākhyānaṃ nāradād devadarśanāt / (98.1)
Par.?
rājasūyasya cārambho jarāsaṃdhavadhastathā // (98.2)
Par.?
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam / (99.1)
Par.?
*
tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ / (99.2)
Par.?
*
rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau / (99.3)
Par.?
rājasūye 'rghasaṃvāde śiśupālavadhastathā // (99.4)
Par.?
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca / (100.1)
Par.?
duryodhanasyāvahāso bhīmena ca sabhātale // (100.2)
Par.?
yatrāsya manyur udbhūto yena dyūtam akārayat / (101.1)
Par.?
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat // (101.2)
Par.?
yatra dyūtārṇave magnān draupadī naur ivārṇavāt / (102.1)
Par.?
*
dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām / (102.2)
Par.?
tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ / (102.3)
Par.?
punar eva tato dyūte samāhvayata pāṇḍavān / (102.4)
Par.?
*
jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ // (102.5)
Par.?
etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā / (103.1)
Par.?
adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā // (103.2)
Par.?
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca / (104.1)
Par.?
ślokāścaikādaśa jñeyāḥ parvaṇyasmin prakīrtitāḥ // (104.2)
Par.?
ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat / (105.1)
Par.?
*
vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu / (105.2)
Par.?
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ / (105.3)
Par.?
*
yatrādityād varaprāptir dharmarājasya dhīmataḥ / (105.4)
Par.?
*
annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā / (105.5)
Par.?
*
dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ / (105.6)
Par.?
*
hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt / (105.7)
Par.?
*
tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā / (105.8)
Par.?
*
punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt / (105.9)
Par.?
*
karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ / (105.10)
Par.?
*
vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca / (105.11)
Par.?
*
taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam / (105.12)
Par.?
*
niryāṇapratiṣedhaśca surabhyākhyānam eva ca / (105.13)
Par.?
*
maitreyāgamanaṃ cātra rājñaścaivānuśāsanam / (105.14)
Par.?
*
śāpotsargaśca tenaiva rājño duryodhanasya ca / (105.15)
Par.?
*
kirmīrasya vadhaścātra bhīmasenena saṃyuge / (105.16)
Par.?
*
dhaumyopadeśāt tigmāṃśuprasādād annasambhavaḥ / (105.17)
Par.?
*
maitreyaśāpotsargaśca vidurasya pravāsanam // (105.18)
Par.?
vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ / (106.1)
Par.?
*
śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān / (106.2)
Par.?
*
kruddhasyānupraśamanaṃ hareścaiva kirīṭinā / (106.3)
Par.?
*
paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau / (106.4)
Par.?
*
āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam / (106.5)
Par.?
*
bāndhavāgamanaṃ caiva draupadyāścāśrumokṣaṇam / (106.6)
Par.?
*
tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā / (106.7)
Par.?
*
pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca / (106.8)
Par.?
yatra saubhavadhākhyānaṃ kirmīravadha eva ca / (106.9)
Par.?
*
subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm / (106.10)
Par.?
*
nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi / (106.11)
Par.?
*
praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ / (106.12)
Par.?
*
dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha / (106.13)
Par.?
*
saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ / (106.14)
Par.?
*
samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā / (106.15)
Par.?
*
pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā / (106.16)
Par.?
*
gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ / (106.17)
Par.?
astrahetor vivāsaśca pārthasyāmitatejasaḥ // (106.18)
Par.?
mahādevena yuddhaṃ ca kirātavapuṣā saha / (107.1)
Par.?
darśanaṃ lokapālānāṃ svargārohaṇam eva ca / (107.2)
Par.?
*
mahendralokagamanam astrārthe ca kirīṭinaḥ / (107.3)
Par.?
*
yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī // (107.4)
Par.?
darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ / (108.1)
Par.?
yudhiṣṭhirasya cārtasya vyasane paridevanam // (108.2)
Par.?
nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam / (109.1)
Par.?
damayantyāḥ sthitir yatra nalasya vyasanāgame / (109.2)
Par.?
*
tathākṣahṛdayaprāptistasmād eva maharṣitaḥ / (109.3)
Par.?
*
lomaśasyāgamaścātra svargāt pāṇḍusutān prati // (109.4)
Par.?
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām / (110.1)
Par.?
svarge pravṛttir ākhyātā lomaśenārjunasya vai / (110.2)
Par.?
*
saṃdeśād arjunasyātra tīrthābhigamanakriyā / (110.3)
Par.?
*
tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam / (110.4)
Par.?
*
pulastyatīrthayātrā ca nāradena maharṣiṇā // (110.5)
Par.?
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām / (111.1)
Par.?
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate // (111.2)
Par.?
niyukto bhīmasenaśca draupadyā gandhamādane / (112.1)
Par.?
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat // (112.2)
Par.?
yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ / (113.1)
Par.?
yakṣaiścāpi mahāvīryair maṇimatpramukhaistathā // (113.2)
Par.?
āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam / (114.1)
Par.?
lopāmudrābhigamanam apatyārtham ṛṣer api // (114.2)
Par.?
tataḥ śyenakapotīyam upākhyānam anantaram / (115.1)
Par.?
indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam / (115.2)
Par.?
*
indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ // (115.3)
Par.?
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ / (116.1)
Par.?
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ // (116.2)
Par.?
kārtavīryavadho yatra haihayānāṃ ca varṇyate / (117.1)
Par.?
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ // (117.2)
Par.?
śaryātiyajñe nāsatyau kṛtavān somapīthinau / (118.1)
Par.?
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ // (118.2)
Par.?
jantūpākhyānam atraiva yatra putreṇa somakaḥ / (119.1)
Par.?
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ // (119.2)
Par.?
aṣṭāvakrīyam atraiva vivāde yatra bandinam / (120.1)
Par.?
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ / (120.2)
Par.?
*
pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi // (120.3)
Par.?
avāpya divyānyastrāṇi gurvarthe savyasācinā / (121.1)
Par.?
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ // (121.2)
Par.?
samāgamaśca pārthasya bhrātṛbhir gandhamādane / (122.1)
Par.?