Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2880
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
*jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ / (1.1) Par.?
*yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ / (1.2) Par.?
*dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ / (1.3) Par.?
*kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ / (1.4) Par.?
*pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam / (1.5) Par.?
*nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi / (1.6) Par.?
*pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam / (1.7) Par.?
*loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā / (1.8) Par.?
*bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase / (1.9) Par.?
*yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] / (1.10) Par.?
*danti [... au5 Zeichenjh] munayo yo yogibhir gīyate / (1.11) Par.?
*sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ / (1.12) Par.?
*vāgīśādyāḥ sumanasaḥ sarvārthānām u... / (1.13) Par.?
*.. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam / (1.14) Par.?
*vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam / (1.15) Par.?
*parāśarātmajaṃ vande śukatātaṃ taponidhim / (1.16) Par.?
*acaturvadano brahmā dvibāhur a... / (1.17) Par.?
*abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ / (1.18) Par.?
*śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam / (1.19) Par.?
*prasannavadanaṃ dhyāyet sarvavighnopaśāntaye / (1.20) Par.?
*jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim / (1.21) Par.?
*ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe / (1.22) Par.?
*vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave / (1.23) Par.?
*namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ / (1.24) Par.?
*namo dharmāya mahate namaḥ kṛṣṇāya vedhase / (1.25) Par.?
*brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān / (1.26) Par.?
*abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ / (1.27) Par.?
*prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ / (1.28) Par.?
*sākṣāllokān pāvayamānaḥ kavimukhyaḥ / (1.29) Par.?
*pārāśaryaḥ parvasu rūpaṃ vivṛṇotu / (1.30) Par.?
*aśubhāni nirācaṣṭe tanoti śubhasaṃtatim / (1.31) Par.?
*smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ / (1.32) Par.?
*dharmo vivardhati yudhiṣṭhirakīrtanena / (1.33) Par.?
*pāpaṃ praṇaśyati vṛkodarakīrtanena / (1.34) Par.?
*śatrur vinaśyati dhanaṃjayakīrtanena / (1.35) Par.?
*mādrīsutau kathayatāṃ na bhavanti rogāḥ / (1.36) Par.?
*sarasvatīpadaṃ vande śriyaḥ patim umāpatim / (1.37) Par.?
*tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn / (1.38) Par.?
*nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca / (1.39) Par.?
*traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam / (1.40) Par.?
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.41) Par.?
devīṃ sarasvatīṃ caiva tato jayam udīrayet // (1.42) Par.?
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre // (2.1) Par.?
samāsīnān abhyagacchad brahmarṣīn saṃśitavratān / (3.1) Par.?
vinayāvanato bhūtvā kadācit sūtanandanaḥ // (3.2) Par.?
tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ / (4.1) Par.?
*uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt / (4.2) Par.?
vac
3. sg., Perf.
root
tad
ac.p.m.
ṛṣi
ac.p.m.
sarva
ac.p.m.
dhanya
n.s.m.
root
tvad
g.p.a.
as
1. sg., Pre. ind.
∞ adya
indecl.
darśana
ab.s.n.
*veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ / (4.3) Par.?
vid
1. sg., Perf.
root
vaiyāsika
ac.p.f.
sarva
ac.p.f.
kathā
ac.p.f.
dharma
comp.
∞ artha
comp.
∞ saṃdhā
PPP, ac.p.f.
*vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ / (4.4) Par.?
vac
1. sg., Fut.
root
tvad
ac.p.a.
śru
3. pl., Pre. imp.
root
∞ adya
indecl.
tapodhana
n.p.m.
*tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ / (4.5) Par.?
tad
g.s.m.
tad
ac.s.n.
vacana
ac.s.n.
śru
Abs., indecl.
← parivṛ (4.6) [advcl (2)]
naimiṣa
comp.
∞ araṇya
comp.
∞ vāsin
n.p.m.
← parivṛ (4.6) [nsubj (2)]
citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ // (4.6) Par.?
citra
ac.p.f.
śru
Inf., indecl.
kathā
ac.p.f.
tatra
indecl.
parivṛ
3. pl., Perf.
root
→ vāsin (4.5) [nsubj]
→ śru (4.5) [advcl]
tapasvin
ac.p.m.
abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ / (5.1) Par.?
apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ // (5.2) Par.?
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu / (6.1) Par.?
nirdiṣṭam āsanaṃ bheje vinayāllomaharṣaṇiḥ // (6.2) Par.?
sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca / (7.1) Par.?
athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ // (7.2) Par.?
kuta āgamyate saute kva cāyaṃ vihṛtas tvayā / (8.1) Par.?
kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama / (8.2) Par.?
*evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ / (8.3) Par.?
*vākyaṃ vacanasampannas teṣāṃ tu caritāśrayam / (8.4) Par.?
*tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām // (8.5) Par.?
sūta uvāca / (9.1) Par.?
janamejayasya rājarṣeḥ sarpasattre mahātmanaḥ / (9.2) Par.?
samīpe pārthivendrasya samyak pārikṣitasya ca // (9.3) Par.?
kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ / (10.1) Par.?
∞ pravac
PPP, n.p.f.
su
indecl.
∞ puṇya
n.p.f.
root
vividha
n.p.f.
kathā
n.p.f.
kathitāścāpi vidhivad yā vaiśampāyanena vai // (10.2) Par.?
śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ / (11.1) Par.?
bahūni samparikramya tīrthānyāyatanāni ca // (11.2) Par.?
samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam / (12.1) Par.?
gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā / (12.2) Par.?
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām // (12.3) Par.?
didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha / (13.1) Par.?
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ // (13.2) Par.?
asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ / (14.1) Par.?
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ / (14.2) Par.?
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ // (14.3) Par.?
purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ / (15.1) Par.?
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām / (15.2) Par.?
*śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam / (15.3) Par.?
*janamejayena pṛṣṭaḥ san vaiśampāyana uktavān / (15.4) Par.?
*ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām / (15.5) Par.?
*vyāsadevājñayā tatra yad vaiśampāyanas tadā / (15.6) Par.?
*śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam / (15.7) Par.?
*tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ // (15.8) Par.?
ṛṣaya ūcuḥ / (16.1) Par.?
dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā / (16.2) Par.?
surair brahmarṣibhiścaiva śrutvā yad abhipūjitam // (16.3) Par.?
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ / (17.1) Par.?
sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca // (17.2) Par.?
bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām / (18.1) Par.?
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām // (18.2) Par.?
janamejayasya yāṃ rājño vaiśampāyana uktavān / (19.1) Par.?
yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā // (19.2) Par.?
vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ / (20.1) Par.?
saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām // (20.2) Par.?
sūta uvāca / (21.1) Par.?
ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam / (21.2) Par.?
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam // (21.3) Par.?
asacca saccaiva ca yad viśvaṃ sadasataḥ param / (22.1) Par.?
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam // (22.2) Par.?
maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim / (23.1) Par.?
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim // (23.2) Par.?
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ / (24.1) Par.?
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ / (24.2) Par.?
*namo bhagavate tasmai vyāsāyāmitatejase / (24.3) Par.?
*yasya prasādād vakṣyāmi nārāyaṇakathām imām / (24.4) Par.?
*sarvāśramābhigamanaṃ sarvatīrthāvagāhanam / (24.5) Par.?
*na tathā phaladaṃ sūte nārāyaṇakathā yathā / (24.6) Par.?
*nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati / (24.7) Par.?
*etena satyavākyena sarvārthān sādhayāmyaham // (24.8) Par.?
ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare / (25.1) Par.?
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi // (25.2) Par.?
idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam / (26.1) Par.?
vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ // (26.2) Par.?
alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ / (27.1) Par.?
chandovṛttaiśca vividhair anvitaṃ viduṣāṃ priyam / (27.2) Par.?
*puṇye himavataḥ pāde medhye giriguhālaye / (27.3) Par.?
*viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ / (27.4) Par.?
*śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ / (27.5) Par.?
*bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim / (27.6) Par.?
*praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ // (27.7) Par.?
niṣprabhe 'smin nirāloke sarvatas tamasāvṛte / (28.1) Par.?
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam // (28.2) Par.?
yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate / (29.1) Par.?
yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam // (29.2) Par.?
adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam / (30.1) Par.?
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam // (30.2) Par.?
yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ / (31.1) Par.?
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha // (31.2) Par.?
prācetasas tathā dakṣo dakṣaputrāśca sapta ye / (32.1) Par.?
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ // (32.2) Par.?
puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ / (33.1) Par.?
viśvedevās tathādityā vasavo 'thāśvināvapi // (33.2) Par.?
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā / (34.1) Par.?
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ // (34.2) Par.?
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ / (35.1) Par.?
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā // (35.2) Par.?
saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt / (36.1) Par.?
*kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ / (36.2) Par.?
yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam // (36.3) Par.?
yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam / (37.1) Par.?
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye // (37.2) Par.?
yathartāvṛtuliṅgāni nānārūpāṇi paryaye / (38.1) Par.?
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu // (38.2) Par.?
evam etad anādyantaṃ bhūtasaṃhārakārakam / (39.1) Par.?
anādinidhanaṃ loke cakraṃ samparivartate // (39.2) Par.?
trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca / (40.1) Par.?
trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā // (40.2) Par.?
divasputro bṛhadbhānuścakṣur ātmā vibhāvasuḥ / (41.1) Par.?
savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ // (41.2) Par.?
putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ / (42.1) Par.?
devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ // (42.2) Par.?
subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ / (43.1) Par.?
daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān // (43.2) Par.?
daśa putrasahasrāṇi daśajyoter mahātmanaḥ / (44.1) Par.?
tato daśaguṇāścānye śatajyoter ihātmajāḥ // (44.2) Par.?
bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ / (45.1) Par.?
tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca // (45.2) Par.?
yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ / (46.1) Par.?
sambhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ // (46.2) Par.?
bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat / (47.1) Par.?
vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca // (47.2) Par.?
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca / (48.1) Par.?
lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ / (48.2) Par.?
*nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ // (48.3) Par.?
itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca / (49.1) Par.?
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam / (49.2) Par.?
*saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram // (49.3) Par.?
vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt / (50.1) Par.?
iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam // (50.2) Par.?
manvādi bhārataṃ kecid āstīkādi tathāpare / (51.1) Par.?
tathoparicarādyanye viprāḥ samyag adhīyate // (51.2) Par.?
vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ / (52.1) Par.?
vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare // (52.2) Par.?
tapasā brahmacaryeṇa vyasya vedaṃ sanātanam / (53.1) Par.?
itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ // (53.2) Par.?
parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ / (54.1) Par.?
*kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum / (54.2) Par.?
*ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet / (54.3) Par.?
*bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu / (54.4) Par.?
*taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate / (54.5) Par.?
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ // (54.6) Par.?
kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā / (55.1) Par.?
trīn agnīn iva kauravyāñjanayāmāsa vīryavān // (55.2) Par.?
utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca / (56.1) Par.?
jagāma tapase dhīmān punar evāśramaṃ prati // (56.2) Par.?
teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim / (57.1) Par.?
*evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā / (57.2) Par.?
*kramaṇaprastarair yuktaḥ kathaṃcid apyatīva hi / (57.3) Par.?
*etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ / (57.4) Par.?
*tacchrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ / (57.5) Par.?
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ // (57.6) Par.?
janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ / (58.1) Par.?
śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike // (58.2) Par.?
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam / (59.1) Par.?
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ // (59.2) Par.?
vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām / (60.1) Par.?
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt // (60.2) Par.?
vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām / (61.1) Par.?
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ / (61.2) Par.?
*idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām / (61.3) Par.?
*upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam // (61.4) Par.?
caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām / (62.1) Par.?
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ // (62.2) Par.?
tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ / (63.1) Par.?
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām / (63.2) Par.?
*sūtaḥ / (63.3) Par.?
*tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ / (63.4) Par.?
*katham adhyāpayānīha śiṣyān ittham acintayat / (63.5) Par.?
*tasya cintayataścāpi ṛṣer dvaipāyanasya ca / (63.6) Par.?
*smṛtvājagāma bhagavān brahmā lokaguruḥ svayam / (63.7) Par.?
*priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā / (63.8) Par.?
*taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ / (63.9) Par.?
*āsanaṃ kalpayāmāsa sarvadevagaṇair yutam / (63.10) Par.?
*hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane / (63.11) Par.?
*parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ / (63.12) Par.?
*anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā / (63.13) Par.?
*niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ / (63.14) Par.?
*uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam / (63.15) Par.?
*kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam / (63.16) Par.?
*brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā / (63.17) Par.?
*sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā / (63.18) Par.?
*itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat / (63.19) Par.?
*bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam / (63.20) Par.?
*jarāmṛtyubhayavyādhibhāvābhāvaviniścayam / (63.21) Par.?
*vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam / (63.22) Par.?
*cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ / (63.23) Par.?
*tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ / (63.24) Par.?
*grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha / (63.25) Par.?
*ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca / (63.26) Par.?
*nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā / (63.27) Par.?
*iti naikāśrayaṃ janma divyamānuṣasaṃśritam / (63.28) Par.?
*tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam / (63.29) Par.?
*nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca / (63.30) Par.?
*purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam / (63.31) Par.?
*vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ / (63.32) Par.?
*yaccāpi sarvagaṃ vastu tat prabho kṣantum arhasi / (63.33) Par.?
*tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt / (63.34) Par.?
*manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt / (63.35) Par.?
*janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm / (63.36) Par.?
*tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati / (63.37) Par.?
*asya kāvyasya kavayo na samarthā viśeṣaṇe / (63.38) Par.?
*viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ / (63.39) Par.?
*jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet / (63.40) Par.?
*yadi jñānahutāśena tvayā nojjvalitaṃ bhavet / (63.41) Par.?
*tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ / (63.42) Par.?
*jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ / (63.43) Par.?
*dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ / (63.44) Par.?
*tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ / (63.45) Par.?
*purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā / (63.46) Par.?
*nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam / (63.47) Par.?
*itihāsapradīpena mohāvaraṇaghātinā / (63.48) Par.?
*lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam / (63.49) Par.?
*saṃgrahādhyāyabījo vai paulomāstīkamūlavān / (63.50) Par.?
*sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān / (63.51) Par.?
*araṇīparvarūpāḍhyo virāṭodyogasāravān / (63.52) Par.?
*bhīṣmaparvamahāśākho droṇaparvapalāśavān / (63.53) Par.?
*karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ / (63.54) Par.?
*strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ / (63.55) Par.?
*aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ / (63.56) Par.?
*mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ / (63.57) Par.?
*sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati / (63.58) Par.?
*parjanya iva bhūtānām akṣayo bhāratadrumaḥ / (63.59) Par.?
*evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam / (63.60) Par.?
*bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha / (63.61) Par.?
*tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam / (63.62) Par.?
*svādumedhyarasopetam acchedyam amarair api // (63.63) Par.?
idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam / (64.1) Par.?
tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ / (64.2) Par.?
*saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ / (64.3) Par.?
*ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām / (64.4) Par.?
*triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam / (64.5) Par.?
*pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa / (64.6) Par.?
*ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam // (64.7) Par.?
nārado 'śrāvayad devān asito devalaḥ pitṝn / (65.1) Par.?
gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ / (65.2) Par.?
*asmiṃs tu mānuṣe loke vaiśampāyana uktavān / (65.3) Par.?
*śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ / (65.4) Par.?
*ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata / (65.5) Par.?
*vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam / (65.6) Par.?
*pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam // (65.7) Par.?
duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunis tasya śākhāḥ / (66.1) Par.?
duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī // (66.2) Par.?
yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ / (67.1) Par.?
mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca // (67.2) Par.?
pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca / (68.1) Par.?
araṇye mṛgayāśīlo nyavasat sajanas tadā // (68.2) Par.?
mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam / (69.1) Par.?
janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ // (69.2) Par.?
mātror abhyupapattiśca dharmopaniṣadaṃ prati / (70.1) Par.?
dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ / (70.2) Par.?
*tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā / (70.3) Par.?
*dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā / (70.4) Par.?
*taddattopaniṣan mādrī cāśvināvājuhāva ca / (70.5) Par.?
*jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ / (70.6) Par.?
*teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu / (70.7) Par.?
*mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ / (70.8) Par.?
*mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau // (70.9) Par.?
tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ / (71.1) Par.?
medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca // (71.2) Par.?
ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam / (72.1) Par.?
śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ // (72.2) Par.?
putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ / (73.1) Par.?
pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ // (73.2) Par.?
tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā / (74.1) Par.?
śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam // (74.2) Par.?
āhuḥ kecinna tasyaite tasyaita iti cāpare / (75.1) Par.?
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare // (75.2) Par.?
svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim / (76.1) Par.?
ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ // (76.2) Par.?
tasminn uparate śabde diśaḥ sarvā vinādayan / (77.1) Par.?
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat // (77.2) Par.?
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ / (78.1) Par.?
āsan praveśe pārthānāṃ tad adbhutam ivābhavat // (78.2) Par.?
tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ / (79.1) Par.?
śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ // (79.2) Par.?
te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca / (80.1) Par.?
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ // (80.2) Par.?
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan / (81.1) Par.?
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca // (81.2) Par.?
guruśuśrūṣayā kuntyā yamayor vinayena ca / (82.1) Par.?
tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca // (82.2) Par.?
samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām / (83.1) Par.?
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram // (83.2) Par.?
tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām / (84.1) Par.?
āditya iva duṣprekṣyaḥ samareṣvapi cābhavat // (84.2) Par.?
sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān / (85.1) Par.?
ājahārārjuno rājñe rājasūyaṃ mahākratum // (85.2) Par.?
annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ / (86.1) Par.?
yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ // (86.2) Par.?
sunayād vāsudevasya bhīmārjunabalena ca / (87.1) Par.?
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam // (87.2) Par.?
duryodhanam upāgacchann arhaṇāni tatas tataḥ / (88.1) Par.?
maṇikāñcanaratnāni gohastyaśvadhanāni ca / (88.2) Par.?
*vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca / (88.3) Par.?
*kambalājinaratnāni rāṅkavāstaraṇāni ca // (88.4) Par.?
samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam / (89.1) Par.?
īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata // (89.2) Par.?
vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām / (90.1) Par.?
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata // (90.2) Par.?
yatrāvahasitaścāsīt praskandann iva sambhramāt / (91.1) Par.?
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat // (91.2) Par.?
sa bhogān vividhān bhuñjan ratnāni vividhāni ca / (92.1) Par.?
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ // (92.2) Par.?
anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ / (93.1) Par.?
tacchrutvā vāsudevasya kopaḥ samabhavan mahān // (93.2) Par.?
nātiprītamanāścāsīd vivādāṃścānvamodata / (94.1) Par.?
dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata // (94.2) Par.?
nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam / (95.1) Par.?
vigrahe tumule tasminn ahan kṣatraṃ parasparam // (95.2) Par.?
jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam / (96.1) Par.?
duryodhanamataṃ jñātvā karṇasya śakunes tathā / (96.2) Par.?
dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyam abravīt // (96.3) Par.?
śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi / (97.1) Par.?
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ // (97.2) Par.?
na vigrahe mama matir na ca prīye kurukṣaye / (98.1) Par.?
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca // (98.2) Par.?
vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ / (99.1) Par.?
ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat / (99.2) Par.?
muhyantaṃ cānumuhyāmi duryodhanam acetanam // (99.3) Par.?
rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ / (100.1) Par.?
taccāvahasanaṃ prāpya sabhārohaṇadarśane // (100.2) Par.?
amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe / (101.1) Par.?
nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā / (101.2) Par.?
gāndhārarājasahitaśchadmadyūtam amantrayat // (101.3) Par.?
tatra yad yad yathā jñātaṃ mayā saṃjaya tacchṛṇu / (102.1) Par.?
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ / (102.2) Par.?
tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta // (102.3) Par.?
yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām / (103.1) Par.?
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya // (103.2) Par.?
yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīm arjunena / (104.1) Par.?
indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya // (104.2) Par.?
yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena / (105.1) Par.?
agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya / (105.2) Par.?
*yadāśrauṣaṃ jātuṣād veśmanas tān muktān pārthān pañca kuntyā sametān / (105.3) Par.?
*yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya / (105.4) Par.?
*yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena / (105.5) Par.?
*śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya / (105.6) Par.?
*yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam / (105.7) Par.?
*dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya / (105.8) Par.?
*yadāśrauṣaṃ digjaye pāṇḍuputrairvaśīkṛtān bhūmipālān prasahya / (105.9) Par.?
*mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya / (105.10) Par.?
*yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena / (105.11) Par.?
*gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya // (105.12) Par.?
yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām / (106.1) Par.?
anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya // (106.2) Par.?
yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām / (107.1) Par.?
rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya / (107.2) Par.?
*yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ / (107.3) Par.?
*duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya // (107.4) Par.?
yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya / (108.1) Par.?
jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya / (108.2) Par.?
*yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ pravrajyāyām aśrukaṇṭhīṃ rudantīm / (108.3) Par.?
*patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya // (108.4) Par.?
yadāśrauṣaṃ snātakānāṃ sahasrair anvāgataṃ dharmarājaṃ vanastham / (109.1) Par.?
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya / (109.2) Par.?
*yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ / (109.3) Par.?
*upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya // (109.4) Par.?
yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe / (110.1) Par.?
avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya // (110.2) Par.?
yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat / (111.1) Par.?
adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya / (111.2) Par.?
*yadāśrauṣaṃ kālakeyās tatas te paulomāno varadattāśca dṛptāḥ / (111.3) Par.?
*devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya / (111.4) Par.?
*yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam / (111.5) Par.?
*kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya / (111.6) Par.?
*yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena / (111.7) Par.?
*tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya // (111.8) Par.?
yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmam anyāṃśca pārthān / (112.1) Par.?
tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya // (112.2) Par.?
yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena / (113.1) Par.?
sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya / (113.2) Par.?
*yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena / (113.3) Par.?
*jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya // (113.4) Par.?
yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta / (114.1) Par.?
praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya / (114.2) Par.?
*yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān / (114.3) Par.?
*virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya / (114.4) Par.?
*yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ / (114.5) Par.?
*dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya / (114.6) Par.?
*yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham / (114.7) Par.?
*draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya / (114.8) Par.?
*yadāśrauṣaṃ vasataḥ pāṇḍuputrān adṛśyamānān vividhair upāyaiḥ / (114.9) Par.?
*dakṣān pārthān bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya // (114.10) Par.?
yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān / (115.1) Par.?
virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya // (115.2) Par.?
yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya / (116.1) Par.?
tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya // (116.2) Par.?
yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya / (117.1) Par.?
akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya // (117.2) Par.?
yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya / (118.1) Par.?
ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya // (118.2) Par.?
yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam / (119.1) Par.?
yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya / (119.2) Par.?
*yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām / (119.3) Par.?
*śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya // (119.4) Par.?
yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya / (120.1) Par.?
taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya // (120.2) Par.?
yadāśrauṣaṃ vāsudeve prayāte rathasyaikām agratas tiṣṭhamānām / (121.1) Par.?
ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya / (121.2) Par.?
*yadāśrauṣaṃ vāsudeve prayāte rathāṅgahaste phālgunenānvite 'pi / (121.3) Par.?
*grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya // (121.4) Par.?
yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām / (122.1) Par.?
bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya // (122.2) Par.?
yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti / (123.1) Par.?
hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya // (123.2) Par.?
yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam / (124.1) Par.?
trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya // (124.2) Par.?
yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai / (125.1) Par.?
kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya // (125.2) Par.?
yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām / (126.1) Par.?
naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya / (126.2) Par.?
*yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa / (126.3) Par.?
*taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya // (126.4) Par.?
yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam / (127.1) Par.?
śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya // (127.2) Par.?
yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ / (128.1) Par.?
bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya // (128.2) Par.?
yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena / (129.1) Par.?
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya // (129.2) Par.?
yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya / (130.1) Par.?
nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya // (130.2) Par.?
yadā droṇo vividhān astramārgān vidarśayan samare citrayodhī / (131.1) Par.?
na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya // (131.2) Par.?
yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya / (132.1) Par.?
saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya // (132.2) Par.?
yadāśrauṣaṃ vyūham abhedyam anyair bhāradvājenāttaśastreṇa guptam / (133.1) Par.?
bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya // (133.2) Par.?
yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ / (134.1) Par.?
mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya // (134.2) Par.?
yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān / (135.1) Par.?
krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya // (135.2) Par.?
yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena / (136.1) Par.?
satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya // (136.2) Par.?
yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayān pāyayitvopavṛttān / (137.1) Par.?
punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya // (137.2) Par.?
yadāśrauṣaṃ vāhaneṣvāśvasatsu rathopasthe tiṣṭhatā gāṇḍivena / (138.1) Par.?
sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya // (138.2) Par.?
yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya / (139.1) Par.?
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya // (139.2) Par.?
yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ / (140.1) Par.?
dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya // (140.2) Par.?
yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇir madrarājaśca śūraḥ / (141.1) Par.?
amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya // (141.2) Par.?
yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena / (142.1) Par.?
ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya // (142.2) Par.?
yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim / (143.1) Par.?
yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya // (143.2) Par.?
yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam / (144.1) Par.?
rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya // (144.2) Par.?
yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye / (145.1) Par.?
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya // (145.2) Par.?
yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan / (146.1) Par.?
naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya / (146.2) Par.?
*yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya / (146.3) Par.?
*nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya / (146.4) Par.?
*yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam / (146.5) Par.?
*bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya // (146.6) Par.?
yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam / (147.1) Par.?
tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya // (147.2) Par.?
yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram / (148.1) Par.?
yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya // (148.2) Par.?
yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta / (149.1) Par.?
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya // (149.2) Par.?
yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena / (150.1) Par.?
hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya // (150.2) Par.?
yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ / (151.1) Par.?
duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya // (151.2) Par.?
yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān gaṅgāhrade vāsudevena sārdham / (152.1) Par.?
amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya // (152.2) Par.?
yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam / (153.1) Par.?
mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya // (153.2) Par.?
yadāśrauṣaṃ droṇaputrādibhis tair hatān pāñcālān draupadeyāṃśca suptān / (154.1) Par.?
kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya // (154.2) Par.?
yadāśrauṣaṃ bhīmasenānuyātenāśvatthāmnā paramāstraṃ prayuktam / (155.1) Par.?
kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya // (155.2) Par.?
yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam / (156.1) Par.?
aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya // (156.2) Par.?
yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre / (157.1) Par.?
*saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya // (157.2) Par.?
dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa / (158.1) Par.?
*buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ / (158.2) Par.?
*saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta // (158.3) Par.?
śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca / (159.1) Par.?
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyam asapatnaṃ punas taiḥ // (159.2) Par.?
kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta / (160.1) Par.?
dvyūnā viṃśatir āhatākṣauhiṇīnāṃ tasmin saṃgrāme vigrahe kṣatriyāṇām / (160.2) Par.?
*kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me // (160.3) Par.?
tamasā tvabhyavastīrṇo moha āviśatīva mām / (161.1) Par.?
saṃjñāṃ nopalabhe sūta mano vihvalatīva me // (161.2) Par.?
ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ / (162.1) Par.?
mūrchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt // (162.2) Par.?
saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram / (163.1) Par.?
stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe // (163.2) Par.?
taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim / (164.1) Par.?
*niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ / (164.2) Par.?
gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt // (164.3) Par.?
śrutavān asi vai rājño mahotsāhān mahābalān / (165.1) Par.?
dvaipāyanasya vadato nāradasya ca dhīmataḥ // (165.2) Par.?
mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca / (166.1) Par.?
jātān divyāstraviduṣaḥ śakrapratimatejasaḥ // (166.2) Par.?
dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ / (167.1) Par.?
asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ // (167.2) Par.?
vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam / (168.1) Par.?
suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam // (168.2) Par.?
vāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam / (169.1) Par.?
viśvāmitram amitraghnam ambarīṣaṃ mahābalam // (169.2) Par.?
maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca / (170.1) Par.?
rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham / (170.2) Par.?
*kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam // (170.3) Par.?
yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam / (171.1) Par.?
caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā // (171.2) Par.?
iti rājñāṃ caturviṃśan nāradena surarṣiṇā / (172.1) Par.?
putraśokābhitaptāya purā śaibyāya kīrtitāḥ // (172.2) Par.?
tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ / (173.1) Par.?
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ // (173.2) Par.?
pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ / (174.1) Par.?
anenā yuvanāśvaśca kakutstho vikramī raghuḥ // (174.2) Par.?
vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ / (175.1) Par.?
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ // (175.2) Par.?
dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ / (176.1) Par.?
ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ // (176.2) Par.?
devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ / (177.1) Par.?
mahotsāho vinītātmā sukratur naiṣadho nalaḥ // (177.2) Par.?
satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ / (178.1) Par.?
jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ // (178.2) Par.?
balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ / (179.1) Par.?
dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ // (179.2) Par.?
avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ / (180.1) Par.?
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ // (180.2) Par.?
ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ / (181.1) Par.?
śrūyante 'yutaśaścānye saṃkhyātāścāpi padmaśaḥ // (181.2) Par.?
hitvā suvipulān bhogān buddhimanto mahābalāḥ / (182.1) Par.?
rājāno nidhanaṃ prāptās tava putrair mahattamāḥ // (182.2) Par.?
yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca / (183.1) Par.?
māhātmyam api cāstikyaṃ satyatā śaucam ārjavam // (183.2) Par.?
vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ / (184.1) Par.?
sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ // (184.2) Par.?
tava putrā durātmānaḥ prataptāścaiva manyunā / (185.1) Par.?
lubdhā durvṛttabhūyiṣṭhā na tāñśocitum arhasi // (185.2) Par.?
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ / (186.1) Par.?
yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata // (186.2) Par.?
nigrahānugrahau cāpi viditau te narādhipa / (187.1) Par.?
nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe // (187.2) Par.?
bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi / (188.1) Par.?
daivaṃ prajñāviśeṣeṇa ko nivartitum arhati // (188.2) Par.?
vidhātṛvihitaṃ mārgaṃ na kaścid ativartate / (189.1) Par.?
kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe // (189.2) Par.?
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ / (190.1) Par.?
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ // (190.2) Par.?
kālo vikurute bhāvān sarvāṃlloke śubhāśubhān / (191.1) Par.?
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ / (191.2) Par.?
*kālaḥ supteṣu jāgarti kālo hi duratikramaḥ // (191.3) Par.?
*saṃjaya uvāca / (192.1) Par.?
*atītān āgatān vāpi vartamānās tathā budhāḥ / (192.2) Par.?
*nānuśocanti rājendra kālo hi jagadantakaḥ / (192.3) Par.?
kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ // (192.4) Par.?
atītānāgatā bhāvā ye ca vartanti sāmpratam / (193.1) Par.?
tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi / (193.2) Par.?
*ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram / (193.3) Par.?
*āśvāsya svastham akarot sūto gāvalgaṇis tadā / (193.4) Par.?
*evam uktvā ca rājānaṃ saṃjayo virarāma ha / (193.5) Par.?
*dhṛtarāṣṭro 'pi tacchrutvā dhṛtim eva samāśrayat / (193.6) Par.?
*diṣṭyedam āgatam iti matvā sa prājñasattamaḥ // (193.7) Par.?
sūta uvāca / (194.1) Par.?
atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt / (194.2) Par.?
bhāratādhyayanāt puṇyād api pādam adhīyataḥ / (194.3) Par.?
śraddadhānasya pūyante sarvapāpānyaśeṣataḥ // (194.4) Par.?
*lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ / (195.1) Par.?
*bhārataṃ bhānumān indur yadi na syur amī trayaḥ / (195.2) Par.?
*ajñānatimirāndhasya kāvasthā jagato bhavet / (195.3) Par.?
*matimanthānam āvidhya yena vedamahārṇavāt / (195.4) Par.?
*jagaddhitāya janito mahābhāratacandramāḥ // (195.5) Par.?
devarṣayo hyatra puṇyā brahmarājarṣayas tathā / (196.1) Par.?
kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ // (196.2) Par.?
bhagavān vāsudevaśca kīrtyate 'tra sanātanaḥ / (197.1) Par.?
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca // (197.2) Par.?
śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam / (198.1) Par.?
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ // (198.2) Par.?
asat sat sad asaccaiva yasmād devāt pravartate / (199.1) Par.?
saṃtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ // (199.2) Par.?
adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam / (200.1) Par.?
avyaktādi paraṃ yacca sa eva parigīyate // (200.2) Par.?
yat tad yativarā yuktā dhyānayogabalānvitāḥ / (201.1) Par.?
pratibimbam ivādarśe paśyantyātmanyavasthitam // (201.2) Par.?
śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ / (202.1) Par.?
āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate // (202.2) Par.?
anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ / (203.1) Par.?
āstikaḥ satataṃ śṛṇvan na kṛcchreṣvavasīdati // (203.2) Par.?
ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt / (204.1) Par.?
anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam // (204.2) Par.?
bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca / (205.1) Par.?
*divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat / (205.2) Par.?
*āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā / (205.3) Par.?
navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā // (205.4) Par.?
hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām / (206.1) Par.?
yathaitāni variṣṭhāni tathā bhāratam ucyate // (206.2) Par.?
yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ / (207.1) Par.?
akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati // (207.2) Par.?
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / (208.1) Par.?
bibhetyalpaśrutād vedo mām ayaṃ pratariṣyati // (208.2) Par.?
kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute / (209.1) Par.?
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ // (209.2) Par.?
ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi / (210.1) Par.?
adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ // (210.2) Par.?
yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ / (211.1) Par.?
sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ // (211.2) Par.?
catvāra ekato vedā bhārataṃ caikam ekataḥ / (212.1) Par.?
samāgataiḥ surarṣibhis tulām āropitaṃ purā / (212.2) Par.?
*caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā / (212.3) Par.?
*tadā prabhṛti loke 'smin mahābhāratam ucyate / (212.4) Par.?
mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam // (212.5) Par.?
mahattvād bhāravattvācca mahābhāratam ucyate / (213.1) Par.?
niruktam asya yo veda sarvapāpaiḥ pramucyate // (213.2) Par.?
tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ / (214.1) Par.?
prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ / (214.2) Par.?
*śrīsūtaḥ / (214.3) Par.?
*kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum / (214.4) Par.?
*ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet / (214.5) Par.?
*matimanthānam āvidhya yena vedamahārṇavāt / (214.6) Par.?
*jagaddhitāya janito mahābhāratacandramāḥ / (214.7) Par.?
*stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ / (214.8) Par.?
*vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam / (214.9) Par.?
*sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu / (214.10) Par.?
*ityuktvā sarvavedārthān bhārate tena darśitāḥ / (214.11) Par.?
*śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ / (214.12) Par.?
*dharme cārthe ca kāme ca mokṣe ca paramarṣabha / (214.13) Par.?
*yad ihāsti tad anyatra yan nehāsti na tat kvacit / (214.14) Par.?
*eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ / (214.15) Par.?
*dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam / (214.16) Par.?
*kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan / (214.17) Par.?
*naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan / (214.18) Par.?
*munināpi ca kāmārthau matvā lokamanoharau / (214.19) Par.?
*nindyāvapi sthitāvetau dharmamokṣavivakṣayā / (214.20) Par.?
*anyathā ghorasaṃsārabandhahetū janasya tau / (214.21) Par.?
*varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ / (214.22) Par.?
*lokacintāvatārārthaṃ varṇayitvā ca tena tau / (214.23) Par.?
*itihāsair vicitrārthaiḥ punar atraiva ninditau / (214.24) Par.?
*bhārataṃ bhānumān indur yadi na syur amī trayaḥ / (214.25) Par.?
*ajñānatimirāndhe kā vyavasthā jagato bhavet / (214.26) Par.?
*etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ / (214.27) Par.?
*adhyeyo bhāratīyo 'yam itihāsasamuccayaḥ / (214.28) Par.?
*ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ / (214.29) Par.?
*tulyārthāḥ saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham / (214.30) Par.?
*tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ / (214.31) Par.?
*yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt / (214.32) Par.?
*na ca prajñābhimānena yad ayaṃ kartum udyataḥ / (214.33) Par.?
*kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat // (214.34) Par.?
Duration=1.2944929599762 secs.