Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ svarabhedapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
atyuccabhāṣaṇaviṣādhyayanātigītaśītādibhiḥ prakupitāḥ pavanādayastu / (3.1) Par.?
srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ // (3.2) Par.?
vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca / (4.1) Par.?
pittena pītavadanākṣipurīṣamūtro brūyādgalena paridāhasamanvitena // (4.2) Par.?
kṛcchrāt kaphena satataṃ kapharuddhakaṇṭho mandaṃ śanair vadati cāpi divā viśeṣaḥ / (5.1) Par.?
sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ // (5.2) Par.?
dhūpyeta vāk kṣayakṛte kṣayamāpnuyācca vāgeṣa cāpi hatavāk parivarjanīyaḥ / (6.1) Par.?
antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ // (6.2) Par.?
kṣīṇasya vṛddhasya kṛśasya cāpi cirotthito yaśca sahopajātaḥ / (7.1) Par.?
medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti // (7.2) Par.?
snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca / (8.1) Par.?
nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca // (8.2) Par.?
yaḥ śvāsakāsavidhirādita eva coktastaṃ cāpyaśeṣamavatārayituṃ yateta / (9.1) Par.?
vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha // (9.2) Par.?
svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet / (10.1) Par.?
kāsamardakavārtākamārkavasvarase śṛtam // (10.2) Par.?
pītaṃ ghṛtaṃ hantyanilaṃ siddhamārtagale rase / (11.1) Par.?
yavakṣārājamodābhyāṃ citrakāmalakeṣu vā // (11.2) Par.?
devadārvagnikābhyāṃ vā siddham ājaṃ samākṣikam / (12.1) Par.?
sukhodakānupāno vā sasarpiṣko guḍaudanaḥ // (12.2) Par.?
kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ / (13.1) Par.?
aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam // (13.2) Par.?
lihyānmadhurakāṇāṃ vā cūrṇaṃ madhughṛtāplutam / (14.1) Par.?
śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā // (14.2) Par.?
pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye / (15.1) Par.?
lihyādvā madhutailābhyāṃ bhuktvā khādet kaṭūni vā // (15.2) Par.?
svaropaghāte medoje kaphavadvidhiriṣyate / (16.1) Par.?
sarvaje kṣayaje cāpi pratyākhyāyācaret kriyām // (16.2) Par.?
śarkarāmadhumiśrāṇi śṛtāni madhuraiḥ saha / (17.1) Par.?
pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ // (17.2) Par.?
Duration=0.06525707244873 secs.