UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2895
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa cāpi cyavano brahman bhārgavo 'janayat sutam / (1.2)
Par.?
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam // (1.3)
Par.?
pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat / (2.1)
Par.?
ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat / (2.2)
Par.?
*
śaunakastu mahābhāgaḥ śunakasya suto 'bhavat / (2.3)
Par.?
*
śaunakastu mahāsattvaḥ sarvabhārgavanandanaḥ / (2.4)
Par.?
*
jātastapasi tīvre ca sthitaḥ sthirayaśāstataḥ // (2.5)
Par.?
tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ / (3.1) Par.?
vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ // (3.2)
Par.?
ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ / (4.1)
Par.?
sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ // (4.2)
Par.?
etasminn eva kāle tu menakāyāṃ prajajñivān / (5.1)
Par.?
gandharvarājo viprarṣe viśvāvasur iti śrutaḥ // (5.2)
Par.?
athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana / (6.1)
Par.?
utsasarja yathākālaṃ sthūlakeśāśramaṃ prati // (6.2)
Par.?
utsṛjya caiva taṃ garbhaṃ nadyāstīre jagāma ha / (7.1)
Par.?
*
apsarā menakā brahman nirdayā nirapatrapā / (7.2)
Par.?
kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā // (7.3)
Par.?
tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ / (8.1)
Par.?
sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām // (8.2)
Par.?
sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ / (9.1)
Par.?
jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca / (9.2)
Par.?
vavṛdhe sā varārohā tasyāśramapade śubhā / (9.3)
Par.?
*
jātakarma kriyāścāsyā vidhipūrvaṃ yathākramam / (9.4)
Par.?
*
sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ // (9.5)
Par.?
pramadābhyo varā sā tu sarvarūpaguṇānvitā / (10.1)
Par.?
tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ // (10.2)
Par.?
tām āśramapade tasya rurur dṛṣṭvā pramadvarām / (11.1)
Par.?
babhūva kila dharmātmā madanānugatātmavān // (11.2)
Par.?
pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ / (12.1)
Par.?
pramatiścābhyayācchrutvā sthūlakeśaṃ yaśasvinam / (12.2)
Par.?
*
yācayāmāsa tāṃ kanyāṃ putrārthe varavarṇinīm // (12.3)
Par.?
tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām / (13.1)
Par.?
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate // (13.2)
Par.?
tataḥ katipayāhasya vivāhe samupasthite / (14.1)
Par.?
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī // (14.2)
Par.?
nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam / (15.1)
Par.?
padā cainaṃ samākrāman mumūrṣuḥ kālacoditā // (15.2)
Par.?
sa tasyāḥ saṃpramattāyāścoditaḥ kāladharmaṇā / (16.1)
Par.?
viṣopaliptān daśanān bhṛśam aṅge nyapātayat // (16.2)
Par.?
sā daṣṭā sahasā bhūmau patitā gatacetanā / (17.1)
Par.?
*
vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā / (17.2)
Par.?
*
nirānandakarī teṣāṃ bandhūnāṃ muktamūrdhajā / (17.3)
Par.?
vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ // (17.4)
Par.?
prasuptevābhavaccāpi bhuvi sarpaviṣārditā / (18.1)
Par.?
bhūyo manoharatarā babhūva tanumadhyamā // (18.2)
Par.?
dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ / (19.1)
Par.?
viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam // (19.2)
Par.?
tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ / (20.1)
Par.?
svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ / (20.2)
Par.?
*
uddālakaḥ kaṭhaścaiva śvetaketustathaiva ca // (20.3)
Par.?
bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ / (21.1)
Par.?
pramatiḥ saha putreṇa tathānye vanavāsinaḥ // (21.2)
Par.?
tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām / (22.1)
Par.?
ruruduḥ kṛpayāviṣṭā rurustvārto bahir yayau / (22.2)
Par.?
*
te ca sarve dvijaśreṣṭhāstatraivopāviśaṃstadā // (22.3)
Par.?
Duration=0.15039300918579 secs.