Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
samantapañcakam iti yad uktaṃ sūtanandana / (1.2) Par.?
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ / (2.2) Par.?
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ // (2.3) Par.?
tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ / (3.1) Par.?
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ // (3.2) Par.?
sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ / (4.1) Par.?
samantapañcake pañca cakāra rudhirahradān / (4.2) Par.?
*yojayānām avistīrṇāñjāmadagnyaḥ pratāpavān // (4.3) Par.?
sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ / (5.1) Par.?
pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam // (5.2) Par.?
atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham / (6.1) Par.?
*rāma uvāca / (6.2) Par.?
*rāma rāma mahābhāga prītāḥ sma tava bhārgava / (6.3) Par.?
*anayā pitṛbhaktyā ca vikrameṇa ca te vibho / (6.4) Par.?
*varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute / (6.5) Par.?
*yadi me pitaraḥ prītā yadyanugrāhyatā mayi / (6.6) Par.?
*yacca roṣābhibhūtena kṣatram utsāditaṃ mayā / (6.7) Par.?
*ataśca pāpān mucye'ham eṣa me prārthito varaḥ / (6.8) Par.?
*hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ / (6.9) Par.?
*evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ / (6.10) Par.?
taṃ kṣamasveti siṣidhustataḥ sa virarāma ha // (6.11) Par.?
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / (7.1) Par.?
samantapañcakam iti puṇyaṃ tatparikīrtitam // (7.2) Par.?
yena liṅgena yo deśo yuktaḥ samupalakṣyate / (8.1) Par.?
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ // (8.2) Par.?
antare caiva samprāpte kalidvāparayor abhūt / (9.1) Par.?
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ // (9.2) Par.?
tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite / (10.1) Par.?
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā / (10.2) Par.?
*sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ // (10.3) Par.?
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ / (11.1) Par.?
puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ // (11.2) Par.?
tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ / (12.1) Par.?
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ // (12.2) Par.?
ṛṣaya ūcuḥ / (13.1) Par.?
akṣauhiṇya iti proktaṃ yat tvayā sūtanandana / (13.2) Par.?
etad icchāmahe śrotuṃ sarvam eva yathātatham // (13.3) Par.?
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām / (14.1) Par.?
yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava // (14.2) Par.?
sūta uvāca / (15.1) Par.?
eko ratho gajaścaiko narāḥ pañca padātayaḥ / (15.2) Par.?
trayaśca turagāstajjñaiḥ pattir ityabhidhīyate // (15.3) Par.?
pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ / (16.1) Par.?
trīṇi senāmukhānyeko gulma ityabhidhīyate // (16.2) Par.?
trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ / (17.1) Par.?
smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ // (17.2) Par.?
camūstu pṛtanās tisras tisraś camvas tvanīkinī / (18.1) Par.?
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ // (18.2) Par.?
akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ / (19.1) Par.?
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ // (19.2) Par.?
śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ / (20.1) Par.?
gajānāṃ tu parīmāṇam etad evātra nirdiśet // (20.2) Par.?
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava / (21.1) Par.?
narāṇām api pañcāśacchatāni trīṇi cānaghāḥ // (21.2) Par.?
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca / (22.1) Par.?
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā // (22.2) Par.?
etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ / (23.1) Par.?
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ // (23.2) Par.?
etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ / (24.1) Par.?
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ // (24.2) Par.?
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ / (25.1) Par.?
kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā // (25.2) Par.?
ahāni yuyudhe bhīṣmo daśaiva paramāstravit / (26.1) Par.?
ahāni pañca droṇastu rarakṣa kuruvāhinīm // (26.2) Par.?
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ / (27.1) Par.?
śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param / (27.2) Par.?
*duryodhanasya bhīmasya dinārdham abhavat tayoḥ // (27.3) Par.?
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ / (28.1) Par.?
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam // (28.2) Par.?
yat tu śaunakasattre te bhāratākhyānavistaram / (29.1) Par.?
*janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā / (29.2) Par.?
*kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām / (29.3) Par.?
*ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam / (29.4) Par.?
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param // (29.5) Par.?
vicitrārthapadākhyānam anekasamayānvitam / (30.1) Par.?
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ // (30.2) Par.?
ātmeva veditavyeṣu priyeṣviva ca jīvitam / (31.1) Par.?
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam // (31.2) Par.?
itihāsottame hyasminn arpitā buddhir uttamā / (32.1) Par.?
svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk // (32.2) Par.?
asya prajñābhipannasya vicitrapadaparvaṇaḥ / (33.1) Par.?
bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ / (33.2) Par.?
*ādiparva purā proktaṃ pārāśaryeṇa dhīmatā // (33.3) Par.?
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ / (34.1) Par.?
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam // (34.2) Par.?
tataḥ sambhavaparvoktam adbhutaṃ devanirmitam / (35.1) Par.?
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate // (35.2) Par.?
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ / (36.1) Par.?
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate // (36.2) Par.?
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / (37.1) Par.?
vidurāgamanaṃ parva rājyalambhastathaiva ca // (37.2) Par.?
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ / (38.1) Par.?
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam // (38.2) Par.?
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam / (39.1) Par.?
sabhāparva tataḥ proktaṃ mantraparva tataḥ param // (39.2) Par.?
jarāsaṃdhavadhaḥ parva parva digvijayastathā / (40.1) Par.?
parva digvijayād ūrdhvaṃ rājasūyikam ucyate // (40.2) Par.?
tataścārghābhiharaṇaṃ śiśupālavadhastataḥ / (41.1) Par.?
dyūtaparva tataḥ proktam anudyūtam ataḥ param // (41.2) Par.?
tata āraṇyakaṃ parva kirmīravadha eva ca / (42.1) Par.?
*arjunasyābhigamanaṃ parva jñeyam ataḥ param / (42.2) Par.?
īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam // (42.3) Par.?
indralokābhigamanaṃ parva jñeyam ataḥ param / (43.1) Par.?
tīrthayātrā tataḥ parva kururājasya dhīmataḥ // (43.2) Par.?
jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param / (44.1) Par.?
*arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ / (44.2) Par.?
*nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ / (44.3) Par.?
tathaivājagaraṃ parva vijñeyaṃ tadanantaram // (44.4) Par.?
mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram / (45.1) Par.?
saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ // (45.2) Par.?
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ / (46.1) Par.?
*rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca / (46.2) Par.?
*pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam / (46.3) Par.?
*rāmopākhyānam atraiva parva jñeyam ataḥ param / (46.4) Par.?
vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate / (46.5) Par.?
*mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan / (46.6) Par.?
*nalākhyānam ataḥ parva mṛgasvapnam ataḥ param / (46.7) Par.?
*tato nahuṣam ākhyānaṃ tato 'nantaram ucyate // (46.8) Par.?
draupadīharaṇaṃ parva saindhavena vanāt tataḥ / (47.1) Par.?
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate // (47.2) Par.?
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram / (48.1) Par.?
*pāṇḍavānāṃ praveśaśca samayasya ca pālanam / (48.2) Par.?
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ // (48.3) Par.?
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam / (49.1) Par.?
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam // (49.2) Par.?
tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param / (50.1) Par.?
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā // (50.2) Par.?
parva sānatsujātaṃ ca guhyam adhyātmadarśanam / (51.1) Par.?
yānasaṃdhistataḥ parva bhagavadyānam eva ca / (51.2) Par.?
*mātalīyam upākhyānaṃ caritaṃ gālavasya ca / (51.3) Par.?
*sāvitraṃ vāmadevyaṃ ca vainyopākhyānam eva ca / (51.4) Par.?
*jāmadagnyam upākhyānaṃ parva ṣoḍaśarājakam / (51.5) Par.?
*sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam / (51.6) Par.?
*udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca // (51.7) Par.?
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ / (52.1) Par.?
*mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam / (52.2) Par.?
*kīrtyate cāpyupākhyānaṃ saināpatye 'bhiṣecanam / (52.3) Par.?
*śvetasya vāsudevena citraṃ bahukathāśrayam / (52.4) Par.?
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ // (52.5) Par.?
rathātirathasaṃkhyā ca parvoktaṃ tadanantaram / (53.1) Par.?
ulūkadūtāgamanaṃ parvāmarṣavivardhanam // (53.2) Par.?
ambopākhyānam api ca parva jñeyam ataḥ param / (54.1) Par.?
*divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ / (54.2) Par.?
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam // (54.3) Par.?
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram / (55.1) Par.?
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam // (55.2) Par.?
parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ / (56.1) Par.?
droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ // (56.2) Par.?
abhimanyuvadhaḥ parva pratijñāparva cocyate / (57.1) Par.?
jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ // (57.2) Par.?
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam / (58.1) Par.?
mokṣo nārāyaṇāstrasya parvānantaram ucyate // (58.2) Par.?
karṇaparva tato jñeyaṃ śalyaparva tataḥ param / (59.1) Par.?
hradapraveśanaṃ parva gadāyuddham ataḥ param // (59.2) Par.?
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam / (60.1) Par.?
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate // (60.2) Par.?
aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam / (61.1) Par.?
jalapradānikaṃ parva strīparva ca tataḥ param // (61.2) Par.?
śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam / (62.1) Par.?
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ // (62.2) Par.?
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ / (63.1) Par.?
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram // (63.2) Par.?
śāntiparva tato yatra rājadharmānukīrtanam / (64.1) Par.?
āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param / (64.2) Par.?
*śukapraśnābhigamanaṃ brahmapraśnānuśāsanam / (64.3) Par.?
*prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā // (64.4) Par.?
tataḥ parva parijñeyam ānuśāsanikaṃ param / (65.1) Par.?
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ // (65.2) Par.?
tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam / (66.1) Par.?
anugītā tataḥ parva jñeyam adhyātmavācakam // (66.2) Par.?
parva cāśramavāsākhyaṃ putradarśanam eva ca / (67.1) Par.?
nāradāgamanaṃ parva tataḥ param ihocyate / (67.2) Par.?
*varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam / (67.3) Par.?
*mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā // (67.4) Par.?
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate / (68.1) Par.?
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ / (68.2) Par.?
*svargārohaṇikaṃ parva tato jñeyam ataḥ param // (68.3) Par.?
harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam / (69.1) Par.?
*viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā / (69.2) Par.?
*saubhasya ca vadhaḥ parva bāṇasya narakasya ca / (69.3) Par.?
*janamejayasya yajñe tu nakulākhyānam eva ca / (69.4) Par.?
bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat // (69.5) Par.?
etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā / (70.1) Par.?
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ // (70.2) Par.?
kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu / (71.1) Par.?
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ / (71.2) Par.?
*pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam / (71.3) Par.?
*sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ / (71.4) Par.?
*tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ / (71.5) Par.?
*kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / (71.6) Par.?
*vidurāgamanaṃ caiva rājyalambhastathaiva ca / (71.7) Par.?
*vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ / (71.8) Par.?
*haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca / (71.9) Par.?
*mayasya darśanaṃ caiva ādiparvaṇi kathyate // (71.10) Par.?
pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam / (72.1) Par.?
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ / (72.2) Par.?
*ślokānāṃ ca sahasraṃ ca pañcāśacchatam eva ca / (72.3) Par.?
*adhyāyānāṃ tathāṣṭau ca parvaṇyasmin prakīrtitāḥ // (72.4) Par.?
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ / (73.1) Par.?
kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā // (73.2) Par.?
yajataḥ sarpasattreṇa rājñaḥ pārikṣitasya ca / (74.1) Par.?
katheyam abhinirvṛttā bhāratānāṃ mahātmanām / (74.2) Par.?
*ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā / (74.3) Par.?
*ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca / (74.4) Par.?
*adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā // (74.5) Par.?
vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi / (75.1) Par.?
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca // (75.2) Par.?
aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam / (76.1) Par.?
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām // (76.2) Par.?
nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām / (77.1) Par.?
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ / (77.2) Par.?
*maharṣer āśramapade kaṇvasya ca tapasvinaḥ / (77.3) Par.?
*śakuntalāyāṃ duṣyantād bharataścāpi jajñivān / (77.4) Par.?
*yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam // (77.5) Par.?
vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām / (78.1) Par.?
śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi // (78.2) Par.?
tejo'ṃśānāṃ ca saṃghātād bhīṣmasyāpyatra sambhavaḥ / (79.1) Par.?
rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ // (79.2) Par.?
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca / (80.1) Par.?
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ // (80.2) Par.?
vicitravīryasya tathā rājye sampratipādanam / (81.1) Par.?
dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā // (81.2) Par.?
kṛṣṇadvaipāyanāccaiva prasūtir varadānajā / (82.1) Par.?
dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ // (82.2) Par.?
vāraṇāvatayātrā ca mantro duryodhanasya ca / (83.1) Par.?
*hitopadeśaśca pathi dharmarājasya dhīmataḥ / (83.2) Par.?
*vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā / (83.3) Par.?
vidurasya ca vākyena suruṅgopakramakriyā / (83.4) Par.?
*niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani / (83.5) Par.?
*purocanasya cātraiva dahanaṃ saṃprakīrtitam // (83.6) Par.?
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam / (84.1) Par.?
*tatraiva ca hiḍimbasya vadho bhīmān mahābalāt / (84.2) Par.?
ghaṭotkacasya cotpattir atraiva parikīrtitā / (84.3) Par.?
*maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ / (84.4) Par.?
*tadājñayaikacakrāyāṃ brāhmaṇasya niveśane // (84.5) Par.?
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani / (85.1) Par.?
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ / (85.2) Par.?
*saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha / (85.3) Par.?
*brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ / (85.4) Par.?
*draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ / (85.5) Par.?
*pāñcālān abhito jagmur yatra kautūhalānvitāḥ / (85.6) Par.?
*kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati // (85.7) Par.?
aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā / (86.1) Par.?
*sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve / (86.2) Par.?
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau // (86.3) Par.?
tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam / (87.1) Par.?
*pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ / (87.2) Par.?
*draupadīṃ labdhavān atra madhye sarvamahīkṣitām / (87.3) Par.?
*bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn / (87.4) Par.?
*śalyakarṇau ca tarasā jitavantau mahāmṛdhe / (87.5) Par.?
*dṛṣṭvā tayośca tad vīryam aprameyam amānuṣam / (87.6) Par.?
*śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī / (87.7) Par.?
*jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani / (87.8) Par.?
*svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam / (87.9) Par.?
*nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam / (87.10) Par.?
pañcendrāṇām upākhyānam atraivādbhutam ucyate // (87.11) Par.?
pañcānām ekapatnītve vimarśo drupadasya ca / (88.1) Par.?
draupadyā devavihito vivāhaścāpyamānuṣaḥ / (88.2) Par.?
*kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati // (88.3) Par.?
vidurasya ca saṃprāptir darśanaṃ keśavasya ca / (89.1) Par.?
khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam // (89.2) Par.?
nāradasyājñayā caiva draupadyāḥ samayakriyā / (90.1) Par.?
sundopasundayostatra upākhyānaṃ prakīrtitam / (90.2) Par.?
*anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram / (90.3) Par.?
*anupraviśya viprārthaṃ phālguno gṛhya cāyudham / (90.4) Par.?
*mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ / (90.5) Par.?
*samayaṃ pālayan vīro vanaṃ yatra jagāma ha // (90.6) Par.?
pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ / (91.1) Par.?
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca / (91.2) Par.?
*tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ / (91.3) Par.?
*śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ / (91.4) Par.?
*prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ // (91.5) Par.?
dvārakāyāṃ subhadrā ca kāmayānena kāminī / (92.1) Par.?
vāsudevasyānumate prāptā caiva kirīṭinā // (92.2) Par.?
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane / (93.1) Par.?
*śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ / (93.2) Par.?
*nyavasat saha pārthena tatraivodārakarmaṇā / (93.3) Par.?
saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam // (93.4) Par.?
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ / (94.1) Par.?
*draupadyāstanayānāṃ ca sambhavo 'traiva kīrtitaḥ / (94.2) Par.?
*vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu / (94.3) Par.?
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam / (94.4) Par.?
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ // (94.5) Par.?
ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram / (95.1) Par.?
adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā / (95.2) Par.?
aṣṭādaśaiva cādhyāyā vyāsenottamatejasā // (95.3) Par.?
sapta ślokasahasrāṇi tathā nava śatāni ca / (96.1) Par.?
ślokāśca caturāśītir dṛṣṭo grantho mahātmanā // (96.2) Par.?
dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate / (97.1) Par.?
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam // (97.2) Par.?
lokapālasabhākhyānaṃ nāradād devadarśanāt / (98.1) Par.?
rājasūyasya cārambho jarāsaṃdhavadhastathā // (98.2) Par.?
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam / (99.1) Par.?
*tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ / (99.2) Par.?
*rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau / (99.3) Par.?
rājasūye 'rghasaṃvāde śiśupālavadhastathā // (99.4) Par.?
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca / (100.1) Par.?
duryodhanasyāvahāso bhīmena ca sabhātale // (100.2) Par.?
yatrāsya manyur udbhūto yena dyūtam akārayat / (101.1) Par.?
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat // (101.2) Par.?
yatra dyūtārṇave magnān draupadī naur ivārṇavāt / (102.1) Par.?
*dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām / (102.2) Par.?
tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ / (102.3) Par.?
punar eva tato dyūte samāhvayata pāṇḍavān / (102.4) Par.?
*jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ // (102.5) Par.?
etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā / (103.1) Par.?
adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā // (103.2) Par.?
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca / (104.1) Par.?
ślokāścaikādaśa jñeyāḥ parvaṇyasmin prakīrtitāḥ // (104.2) Par.?
ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat / (105.1) Par.?
*vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu / (105.2) Par.?
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ / (105.3) Par.?
*yatrādityād varaprāptir dharmarājasya dhīmataḥ / (105.4) Par.?
*annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā / (105.5) Par.?
*dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ / (105.6) Par.?
*hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt / (105.7) Par.?
*tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā / (105.8) Par.?
*punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt / (105.9) Par.?
*karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ / (105.10) Par.?
*vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca / (105.11) Par.?
*taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam / (105.12) Par.?
*niryāṇapratiṣedhaśca surabhyākhyānam eva ca / (105.13) Par.?
*maitreyāgamanaṃ cātra rājñaścaivānuśāsanam / (105.14) Par.?
*śāpotsargaśca tenaiva rājño duryodhanasya ca / (105.15) Par.?
*kirmīrasya vadhaścātra bhīmasenena saṃyuge / (105.16) Par.?
*dhaumyopadeśāt tigmāṃśuprasādād annasambhavaḥ / (105.17) Par.?
*maitreyaśāpotsargaśca vidurasya pravāsanam // (105.18) Par.?
vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ / (106.1) Par.?
*śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān / (106.2) Par.?
*kruddhasyānupraśamanaṃ hareścaiva kirīṭinā / (106.3) Par.?
*paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau / (106.4) Par.?
*āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam / (106.5) Par.?
*bāndhavāgamanaṃ caiva draupadyāścāśrumokṣaṇam / (106.6) Par.?
*tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā / (106.7) Par.?
*pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca / (106.8) Par.?
yatra saubhavadhākhyānaṃ kirmīravadha eva ca / (106.9) Par.?
*subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm / (106.10) Par.?
*nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi / (106.11) Par.?
*praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ / (106.12) Par.?
*dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha / (106.13) Par.?
*saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ / (106.14) Par.?
*samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā / (106.15) Par.?
*pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā / (106.16) Par.?
*gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ / (106.17) Par.?
astrahetor vivāsaśca pārthasyāmitatejasaḥ // (106.18) Par.?
mahādevena yuddhaṃ ca kirātavapuṣā saha / (107.1) Par.?
darśanaṃ lokapālānāṃ svargārohaṇam eva ca / (107.2) Par.?
*mahendralokagamanam astrārthe ca kirīṭinaḥ / (107.3) Par.?
*yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī // (107.4) Par.?
darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ / (108.1) Par.?
yudhiṣṭhirasya cārtasya vyasane paridevanam // (108.2) Par.?
nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam / (109.1) Par.?
damayantyāḥ sthitir yatra nalasya vyasanāgame / (109.2) Par.?
*tathākṣahṛdayaprāptistasmād eva maharṣitaḥ / (109.3) Par.?
*lomaśasyāgamaścātra svargāt pāṇḍusutān prati // (109.4) Par.?
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām / (110.1) Par.?
svarge pravṛttir ākhyātā lomaśenārjunasya vai / (110.2) Par.?
*saṃdeśād arjunasyātra tīrthābhigamanakriyā / (110.3) Par.?
*tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam / (110.4) Par.?
*pulastyatīrthayātrā ca nāradena maharṣiṇā // (110.5) Par.?
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām / (111.1) Par.?
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate // (111.2) Par.?
niyukto bhīmasenaśca draupadyā gandhamādane / (112.1) Par.?
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat // (112.2) Par.?
yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ / (113.1) Par.?
yakṣaiścāpi mahāvīryair maṇimatpramukhaistathā // (113.2) Par.?
āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam / (114.1) Par.?
lopāmudrābhigamanam apatyārtham ṛṣer api // (114.2) Par.?
tataḥ śyenakapotīyam upākhyānam anantaram / (115.1) Par.?
indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam / (115.2) Par.?
*indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ // (115.3) Par.?
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ / (116.1) Par.?
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ // (116.2) Par.?
kārtavīryavadho yatra haihayānāṃ ca varṇyate / (117.1) Par.?
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ // (117.2) Par.?
śaryātiyajñe nāsatyau kṛtavān somapīthinau / (118.1) Par.?
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ // (118.2) Par.?
jantūpākhyānam atraiva yatra putreṇa somakaḥ / (119.1) Par.?
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ // (119.2) Par.?
aṣṭāvakrīyam atraiva vivāde yatra bandinam / (120.1) Par.?
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ / (120.2) Par.?
*pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi // (120.3) Par.?
avāpya divyānyastrāṇi gurvarthe savyasācinā / (121.1) Par.?
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ // (121.2) Par.?
samāgamaśca pārthasya bhrātṛbhir gandhamādane / (122.1) Par.?