Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
samantapañcakam iti yad uktaṃ sūtanandana / (1.2) Par.?
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ / (2.2) Par.?
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ // (2.3) Par.?
tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ / (3.1) Par.?
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ // (3.2) Par.?
sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ / (4.1) Par.?
samantapañcake pañca cakāra rudhirahradān / (4.2) Par.?
*yojayānām avistīrṇāñjāmadagnyaḥ pratāpavān // (4.3) Par.?
sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ / (5.1) Par.?
pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam // (5.2) Par.?
atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham / (6.1) Par.?
*rāma uvāca / (6.2) Par.?
*rāma rāma mahābhāga prītāḥ sma tava bhārgava / (6.3) Par.?
*anayā pitṛbhaktyā ca vikrameṇa ca te vibho / (6.4) Par.?
*varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute / (6.5) Par.?
*yadi me pitaraḥ prītā yadyanugrāhyatā mayi / (6.6) Par.?
*yacca roṣābhibhūtena kṣatram utsāditaṃ mayā / (6.7) Par.?
*ataśca pāpān mucye'ham eṣa me prārthito varaḥ / (6.8) Par.?
*hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ / (6.9) Par.?
*evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ / (6.10) Par.?
taṃ kṣamasveti siṣidhustataḥ sa virarāma ha // (6.11) Par.?
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / (7.1) Par.?
samantapañcakam iti puṇyaṃ tatparikīrtitam // (7.2) Par.?
yena liṅgena yo deśo yuktaḥ samupalakṣyate / (8.1) Par.?
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ // (8.2) Par.?
antare caiva samprāpte kalidvāparayor abhūt / (9.1) Par.?
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ // (9.2) Par.?
tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite / (10.1) Par.?
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā / (10.2) Par.?
*sametya taṃ dvijāstāśca tatraiva nidhanaṃ gatāḥ // (10.3) Par.?
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ / (11.1) Par.?
puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ // (11.2) Par.?
tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ / (12.1) Par.?
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ // (12.2) Par.?
ṛṣaya ūcuḥ / (13.1) Par.?
akṣauhiṇya iti proktaṃ yat tvayā sūtanandana / (13.2) Par.?
etad icchāmahe śrotuṃ sarvam eva yathātatham // (13.3) Par.?
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām / (14.1) Par.?
yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava // (14.2) Par.?
sūta uvāca / (15.1) Par.?
eko ratho gajaścaiko narāḥ pañca padātayaḥ / (15.2) Par.?
trayaśca turagāstajjñaiḥ pattir ityabhidhīyate // (15.3) Par.?
pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ / (16.1) Par.?
trīṇi senāmukhānyeko gulma ityabhidhīyate // (16.2) Par.?
trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ / (17.1) Par.?
smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ // (17.2) Par.?
camūstu pṛtanās tisras tisraś camvas tvanīkinī / (18.1) Par.?
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ // (18.2) Par.?
akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ / (19.1) Par.?
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ // (19.2) Par.?
śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ / (20.1) Par.?
gajānāṃ tu parīmāṇam etad evātra nirdiśet // (20.2) Par.?
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava / (21.1) Par.?
narāṇām api pañcāśacchatāni trīṇi cānaghāḥ // (21.2) Par.?
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca / (22.1) Par.?
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā // (22.2) Par.?
etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ / (23.1) Par.?
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ // (23.2) Par.?
etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ / (24.1) Par.?
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ // (24.2) Par.?
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ / (25.1) Par.?
kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā // (25.2) Par.?
ahāni yuyudhe bhīṣmo daśaiva paramāstravit / (26.1) Par.?
ahāni pañca droṇastu rarakṣa kuruvāhinīm // (26.2) Par.?
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ / (27.1) Par.?
śalyo 'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param / (27.2) Par.?
*duryodhanasya bhīmasya dinārdham abhavat tayoḥ // (27.3) Par.?
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ / (28.1) Par.?
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam // (28.2) Par.?
yat tu śaunakasattre te bhāratākhyānavistaram / (29.1) Par.?
*janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā / (29.2) Par.?
*kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām / (29.3) Par.?
*ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam / (29.4) Par.?
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param // (29.5) Par.?
vicitrārthapadākhyānam anekasamayānvitam / (30.1) Par.?
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ // (30.2) Par.?
ātmeva veditavyeṣu priyeṣviva ca jīvitam / (31.1) Par.?
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam // (31.2) Par.?
itihāsottame hyasminn arpitā buddhir uttamā / (32.1) Par.?
svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk // (32.2) Par.?
asya prajñābhipannasya vicitrapadaparvaṇaḥ / (33.1) Par.?
bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ / (33.2) Par.?
*ādiparva purā proktaṃ pārāśaryeṇa dhīmatā // (33.3) Par.?
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ / (34.1) Par.?
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam // (34.2) Par.?
tataḥ sambhavaparvoktam adbhutaṃ devanirmitam / (35.1) Par.?
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate // (35.2) Par.?
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ / (36.1) Par.?
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate // (36.2) Par.?
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / (37.1) Par.?
vidurāgamanaṃ parva rājyalambhastathaiva ca // (37.2) Par.?
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ / (38.1) Par.?
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam // (38.2) Par.?
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam / (39.1) Par.?
sabhāparva tataḥ proktaṃ mantraparva tataḥ param // (39.2) Par.?
jarāsaṃdhavadhaḥ parva parva digvijayastathā / (40.1) Par.?
parva digvijayād ūrdhvaṃ rājasūyikam ucyate // (40.2) Par.?
tataścārghābhiharaṇaṃ śiśupālavadhastataḥ / (41.1) Par.?
dyūtaparva tataḥ proktam anudyūtam ataḥ param // (41.2) Par.?
tata āraṇyakaṃ parva kirmīravadha eva ca / (42.1) Par.?
*arjunasyābhigamanaṃ parva jñeyam ataḥ param / (42.2) Par.?
īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam // (42.3) Par.?
indralokābhigamanaṃ parva jñeyam ataḥ param / (43.1) Par.?
tīrthayātrā tataḥ parva kururājasya dhīmataḥ // (43.2) Par.?
jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param / (44.1) Par.?
*arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ / (44.2) Par.?
*nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ / (44.3) Par.?
tathaivājagaraṃ parva vijñeyaṃ tadanantaram // (44.4) Par.?
mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram / (45.1) Par.?
saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ // (45.2) Par.?
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ / (46.1) Par.?
*rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca / (46.2) Par.?
*pativratāyā māhātmyaṃ sāvitryāścaivam adbhutam / (46.3) Par.?
*rāmopākhyānam atraiva parva jñeyam ataḥ param / (46.4) Par.?
vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate / (46.5) Par.?
*mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan / (46.6) Par.?
*nalākhyānam ataḥ parva mṛgasvapnam ataḥ param / (46.7) Par.?
*tato nahuṣam ākhyānaṃ tato 'nantaram ucyate // (46.8) Par.?
draupadīharaṇaṃ parva saindhavena vanāt tataḥ / (47.1) Par.?
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate // (47.2) Par.?
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram / (48.1) Par.?
*pāṇḍavānāṃ praveśaśca samayasya ca pālanam / (48.2) Par.?
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ // (48.3) Par.?
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam / (49.1) Par.?
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam // (49.2) Par.?
tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param / (50.1) Par.?
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā // (50.2) Par.?
parva sānatsujātaṃ ca guhyam adhyātmadarśanam / (51.1) Par.?
yānasaṃdhistataḥ parva bhagavadyānam eva ca / (51.2) Par.?
*mātalīyam upākhyānaṃ caritaṃ gālavasya ca / (51.3) Par.?
*sāvitraṃ vāmadevyaṃ ca vainyopākhyānam eva ca / (51.4) Par.?
*jāmadagnyam upākhyānaṃ parva ṣoḍaśarājakam / (51.5) Par.?
*sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam / (51.6) Par.?
*udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca // (51.7) Par.?
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ / (52.1) Par.?
*mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam / (52.2) Par.?
*kīrtyate cāpyupākhyānaṃ saināpatye 'bhiṣecanam / (52.3) Par.?
*śvetasya vāsudevena citraṃ bahukathāśrayam / (52.4) Par.?
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ // (52.5) Par.?
rathātirathasaṃkhyā ca parvoktaṃ tadanantaram / (53.1) Par.?
ulūkadūtāgamanaṃ parvāmarṣavivardhanam // (53.2) Par.?
ambopākhyānam api ca parva jñeyam ataḥ param / (54.1) Par.?
*divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ / (54.2) Par.?
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam // (54.3) Par.?
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram / (55.1) Par.?
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam // (55.2) Par.?
parvoktaṃ bhagavadgītā parva bhīṣmavadhastataḥ / (56.1) Par.?
droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ // (56.2) Par.?
abhimanyuvadhaḥ parva pratijñāparva cocyate / (57.1) Par.?
jayadrathavadhaḥ parva ghaṭotkacavadhastataḥ // (57.2) Par.?
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam / (58.1) Par.?
mokṣo nārāyaṇāstrasya parvānantaram ucyate // (58.2) Par.?
karṇaparva tato jñeyaṃ śalyaparva tataḥ param / (59.1) Par.?
hradapraveśanaṃ parva gadāyuddham ataḥ param // (59.2) Par.?
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam / (60.1) Par.?
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate // (60.2) Par.?
aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam / (61.1) Par.?
jalapradānikaṃ parva strīparva ca tataḥ param // (61.2) Par.?
śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam / (62.1) Par.?
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ // (62.2) Par.?
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ / (63.1) Par.?
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram // (63.2) Par.?
śāntiparva tato yatra rājadharmānukīrtanam / (64.1) Par.?
āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param / (64.2) Par.?
*śukapraśnābhigamanaṃ brahmapraśnānuśāsanam / (64.3) Par.?
*prādurbhāvaśca durvāsaḥ saṃvādaścaiva māyayā // (64.4) Par.?
tataḥ parva parijñeyam ānuśāsanikaṃ param / (65.1) Par.?
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ // (65.2) Par.?
tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam / (66.1) Par.?
anugītā tataḥ parva jñeyam adhyātmavācakam // (66.2) Par.?
parva cāśramavāsākhyaṃ putradarśanam eva ca / (67.1) Par.?
nāradāgamanaṃ parva tataḥ param ihocyate / (67.2) Par.?
*varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam / (67.3) Par.?
*mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā // (67.4) Par.?
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate / (68.1) Par.?
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ / (68.2) Par.?
*svargārohaṇikaṃ parva tato jñeyam ataḥ param // (68.3) Par.?
harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam / (69.1) Par.?
*viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā / (69.2) Par.?
*saubhasya ca vadhaḥ parva bāṇasya narakasya ca / (69.3) Par.?
*janamejayasya yajñe tu nakulākhyānam eva ca / (69.4) Par.?
bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat // (69.5) Par.?
etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā / (70.1) Par.?
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ // (70.2) Par.?
kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu / (71.1) Par.?
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ / (71.2) Par.?
*pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam / (71.3) Par.?
*sambhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ / (71.4) Par.?
*tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ / (71.5) Par.?
*kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / (71.6) Par.?
*vidurāgamanaṃ caiva rājyalambhastathaiva ca / (71.7) Par.?
*vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ / (71.8) Par.?
*haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca / (71.9) Par.?
*mayasya darśanaṃ caiva ādiparvaṇi kathyate // (71.10) Par.?
pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam / (72.1) Par.?
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ / (72.2) Par.?
*ślokānāṃ ca sahasraṃ ca pañcāśacchatam eva ca / (72.3) Par.?
*adhyāyānāṃ tathāṣṭau ca parvaṇyasmin prakīrtitāḥ // (72.4) Par.?
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ / (73.1) Par.?
kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā // (73.2) Par.?
yajataḥ sarpasattreṇa rājñaḥ pārikṣitasya ca / (74.1) Par.?
katheyam abhinirvṛttā bhāratānāṃ mahātmanām / (74.2) Par.?
*ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā / (74.3) Par.?
*ślokāśca caturāśītiḥ parvaṇyasmiṃstathaiva ca / (74.4) Par.?
*adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā // (74.5) Par.?
vividhāḥ sambhavā rājñām uktāḥ sambhavaparvaṇi / (75.1) Par.?
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca // (75.2) Par.?
aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam / (76.1) Par.?
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām // (76.2) Par.?
nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām / (77.1) Par.?
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ / (77.2) Par.?
*maharṣer āśramapade kaṇvasya ca tapasvinaḥ / (77.3) Par.?
*śakuntalāyāṃ duṣyantād bharataścāpi jajñivān / (77.4) Par.?
*yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam // (77.5) Par.?
vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām / (78.1) Par.?
śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi // (78.2) Par.?
tejo'ṃśānāṃ ca saṃghātād bhīṣmasyāpyatra sambhavaḥ / (79.1) Par.?
rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ // (79.2) Par.?
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca / (80.1) Par.?
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ // (80.2) Par.?
vicitravīryasya tathā rājye sampratipādanam / (81.1) Par.?
dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā // (81.2) Par.?
kṛṣṇadvaipāyanāccaiva prasūtir varadānajā / (82.1) Par.?
dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ // (82.2) Par.?
vāraṇāvatayātrā ca mantro duryodhanasya ca / (83.1) Par.?
*hitopadeśaśca pathi dharmarājasya dhīmataḥ / (83.2) Par.?
*vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā / (83.3) Par.?
vidurasya ca vākyena suruṅgopakramakriyā / (83.4) Par.?
*niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani / (83.5) Par.?
*purocanasya cātraiva dahanaṃ saṃprakīrtitam // (83.6) Par.?
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam / (84.1) Par.?
*tatraiva ca hiḍimbasya vadho bhīmān mahābalāt / (84.2) Par.?
ghaṭotkacasya cotpattir atraiva parikīrtitā / (84.3) Par.?
*maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ / (84.4) Par.?
*tadājñayaikacakrāyāṃ brāhmaṇasya niveśane // (84.5) Par.?
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani / (85.1) Par.?
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ / (85.2) Par.?
*saṃbhavaścaiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha / (85.3) Par.?
*brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ / (85.4) Par.?
*draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ / (85.5) Par.?
*pāñcālān abhito jagmur yatra kautūhalānvitāḥ / (85.6) Par.?
*kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati // (85.7) Par.?
aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunastadā / (86.1) Par.?
*sakhyaṃ kṛtvā tatastena tasmād eva sa śuśruve / (86.2) Par.?
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau // (86.3) Par.?
tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam / (87.1) Par.?
*pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ / (87.2) Par.?
*draupadīṃ labdhavān atra madhye sarvamahīkṣitām / (87.3) Par.?
*bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn / (87.4) Par.?
*śalyakarṇau ca tarasā jitavantau mahāmṛdhe / (87.5) Par.?
*dṛṣṭvā tayośca tad vīryam aprameyam amānuṣam / (87.6) Par.?
*śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī / (87.7) Par.?
*jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani / (87.8) Par.?
*svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam / (87.9) Par.?
*nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam / (87.10) Par.?
pañcendrāṇām upākhyānam atraivādbhutam ucyate // (87.11) Par.?
pañcānām ekapatnītve vimarśo drupadasya ca / (88.1) Par.?
draupadyā devavihito vivāhaścāpyamānuṣaḥ / (88.2) Par.?
*kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati // (88.3) Par.?
vidurasya ca saṃprāptir darśanaṃ keśavasya ca / (89.1) Par.?
khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam // (89.2) Par.?
nāradasyājñayā caiva draupadyāḥ samayakriyā / (90.1) Par.?
sundopasundayostatra upākhyānaṃ prakīrtitam / (90.2) Par.?
*anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram / (90.3) Par.?
*anupraviśya viprārthaṃ phālguno gṛhya cāyudham / (90.4) Par.?
*mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ / (90.5) Par.?
*samayaṃ pālayan vīro vanaṃ yatra jagāma ha // (90.6) Par.?
pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ / (91.1) Par.?
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca / (91.2) Par.?
*tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ / (91.3) Par.?
*śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ / (91.4) Par.?
*prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ // (91.5) Par.?
dvārakāyāṃ subhadrā ca kāmayānena kāminī / (92.1) Par.?
vāsudevasyānumate prāptā caiva kirīṭinā // (92.2) Par.?
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane / (93.1) Par.?
*śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ / (93.2) Par.?
*nyavasat saha pārthena tatraivodārakarmaṇā / (93.3) Par.?
saṃprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam // (93.4) Par.?
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ / (94.1) Par.?
*draupadyāstanayānāṃ ca sambhavo 'traiva kīrtitaḥ / (94.2) Par.?
*vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu / (94.3) Par.?
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam / (94.4) Par.?
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ // (94.5) Par.?
ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram / (95.1) Par.?
adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā / (95.2) Par.?
aṣṭādaśaiva cādhyāyā vyāsenottamatejasā // (95.3) Par.?
sapta ślokasahasrāṇi tathā nava śatāni ca / (96.1) Par.?
ślokāśca caturāśītir dṛṣṭo grantho mahātmanā // (96.2) Par.?
dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate / (97.1) Par.?
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam // (97.2) Par.?
lokapālasabhākhyānaṃ nāradād devadarśanāt / (98.1) Par.?
rājasūyasya cārambho jarāsaṃdhavadhastathā // (98.2) Par.?
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam / (99.1) Par.?
*tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ / (99.2) Par.?
*rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau / (99.3) Par.?
rājasūye 'rghasaṃvāde śiśupālavadhastathā // (99.4) Par.?
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca / (100.1) Par.?
duryodhanasyāvahāso bhīmena ca sabhātale // (100.2) Par.?
yatrāsya manyur udbhūto yena dyūtam akārayat / (101.1) Par.?
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat // (101.2) Par.?
yatra dyūtārṇave magnān draupadī naur ivārṇavāt / (102.1) Par.?
*dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām / (102.2) Par.?
tārayāmāsa tāṃstīrṇāñ jñātvā duryodhano nṛpaḥ / (102.3) Par.?
punar eva tato dyūte samāhvayata pāṇḍavān / (102.4) Par.?
*jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ // (102.5) Par.?
etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā / (103.1) Par.?
adhyāyāḥ saptatir jñeyāstathā dvau cātra saṃkhyayā // (103.2) Par.?
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca / (104.1) Par.?
ślokāścaikādaśa jñeyāḥ parvaṇyasmin prakīrtitāḥ // (104.2) Par.?
ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat / (105.1) Par.?
*vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu / (105.2) Par.?
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ / (105.3) Par.?
*yatrādityād varaprāptir dharmarājasya dhīmataḥ / (105.4) Par.?
*annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā / (105.5) Par.?
*dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ / (105.6) Par.?
*hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt / (105.7) Par.?
*tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā / (105.8) Par.?
*punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt / (105.9) Par.?
*karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ / (105.10) Par.?
*vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca / (105.11) Par.?
*taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam / (105.12) Par.?
*niryāṇapratiṣedhaśca surabhyākhyānam eva ca / (105.13) Par.?
*maitreyāgamanaṃ cātra rājñaścaivānuśāsanam / (105.14) Par.?
*śāpotsargaśca tenaiva rājño duryodhanasya ca / (105.15) Par.?
*kirmīrasya vadhaścātra bhīmasenena saṃyuge / (105.16) Par.?
*dhaumyopadeśāt tigmāṃśuprasādād annasambhavaḥ / (105.17) Par.?
*maitreyaśāpotsargaśca vidurasya pravāsanam // (105.18) Par.?
vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ / (106.1) Par.?
*śrutvā śakuninā dyūte nikṛtyā nirjitāṃśca tān / (106.2) Par.?
*kruddhasyānupraśamanaṃ hareścaiva kirīṭinā / (106.3) Par.?
*paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau / (106.4) Par.?
*āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam / (106.5) Par.?
*bāndhavāgamanaṃ caiva draupadyāścāśrumokṣaṇam / (106.6) Par.?
*tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamastathā / (106.7) Par.?
*pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca / (106.8) Par.?
yatra saubhavadhākhyānaṃ kirmīravadha eva ca / (106.9) Par.?
*subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm / (106.10) Par.?
*nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi / (106.11) Par.?
*praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ / (106.12) Par.?
*dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha / (106.13) Par.?
*saṃvādaśca tathā rājñā bhīmasyāpi prakīrtitaḥ / (106.14) Par.?
*samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā / (106.15) Par.?
*pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā / (106.16) Par.?
*gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ / (106.17) Par.?
astrahetor vivāsaśca pārthasyāmitatejasaḥ // (106.18) Par.?
mahādevena yuddhaṃ ca kirātavapuṣā saha / (107.1) Par.?
darśanaṃ lokapālānāṃ svargārohaṇam eva ca / (107.2) Par.?
*mahendralokagamanam astrārthe ca kirīṭinaḥ / (107.3) Par.?
*yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī // (107.4) Par.?
darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ / (108.1) Par.?
yudhiṣṭhirasya cārtasya vyasane paridevanam // (108.2) Par.?
nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam / (109.1) Par.?
damayantyāḥ sthitir yatra nalasya vyasanāgame / (109.2) Par.?
*tathākṣahṛdayaprāptistasmād eva maharṣitaḥ / (109.3) Par.?
*lomaśasyāgamaścātra svargāt pāṇḍusutān prati // (109.4) Par.?
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām / (110.1) Par.?
svarge pravṛttir ākhyātā lomaśenārjunasya vai / (110.2) Par.?
*saṃdeśād arjunasyātra tīrthābhigamanakriyā / (110.3) Par.?
*tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam / (110.4) Par.?
*pulastyatīrthayātrā ca nāradena maharṣiṇā // (110.5) Par.?
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām / (111.1) Par.?
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate // (111.2) Par.?
niyukto bhīmasenaśca draupadyā gandhamādane / (112.1) Par.?
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat // (112.2) Par.?
yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ / (113.1) Par.?
yakṣaiścāpi mahāvīryair maṇimatpramukhaistathā // (113.2) Par.?
āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam / (114.1) Par.?
lopāmudrābhigamanam apatyārtham ṛṣer api // (114.2) Par.?
tataḥ śyenakapotīyam upākhyānam anantaram / (115.1) Par.?
indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam / (115.2) Par.?
*indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ // (115.3) Par.?
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ / (116.1) Par.?
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ // (116.2) Par.?
kārtavīryavadho yatra haihayānāṃ ca varṇyate / (117.1) Par.?
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ // (117.2) Par.?
śaryātiyajñe nāsatyau kṛtavān somapīthinau / (118.1) Par.?
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ // (118.2) Par.?
jantūpākhyānam atraiva yatra putreṇa somakaḥ / (119.1) Par.?
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ // (119.2) Par.?
aṣṭāvakrīyam atraiva vivāde yatra bandinam / (120.1) Par.?
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ / (120.2) Par.?
*pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi // (120.3) Par.?
avāpya divyānyastrāṇi gurvarthe savyasācinā / (121.1) Par.?
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ // (121.2) Par.?
samāgamaśca pārthasya bhrātṛbhir gandhamādane / (122.1) Par.?
ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ // (122.2) Par.?
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ / (123.1) Par.?
jayadrathenāpahāro draupadyāścāśramāntarāt // (123.2) Par.?
yatrainam anvayād bhīmo vāyuvegasamo jave / (124.1) Par.?
mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ // (124.2) Par.?
saṃdarśanaṃ ca kṛṣṇasya saṃvādaścaiva satyayā / (125.1) Par.?
vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca // (125.2) Par.?
sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca / (126.1) Par.?
rāmāyaṇam upākhyānam atraiva bahuvistaram / (126.2) Par.?
*karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt / (126.3) Par.?
*tathā yajñavibhūtiśca gayasyātra prakīrtitā / (126.4) Par.?
*āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam / (126.5) Par.?
*lopāmudrābhigamanam apatyārtham ṛṣer api / (126.6) Par.?
*ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ / (126.7) Par.?
*jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ / (126.8) Par.?
*kārtavīryavadho yatra haihayānāṃ ca varṇyate / (126.9) Par.?
*prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ / (126.10) Par.?
*saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ / (126.11) Par.?
*śaryātiyajñe nāsatyau kṛtavān somapīthinau / (126.12) Par.?
*tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ / (126.13) Par.?
*māndhātuścāpyupākhyānaṃ rājño 'traiva prakīrtitam / (126.14) Par.?
*jantūpākhyānam atraiva yatra putreṇa somakaḥ / (126.15) Par.?
*putrārtham ayajad rājā lebhe putraśataṃ ca saḥ / (126.16) Par.?
*tataḥ śyenakapotīyam upākhyānam anantaram / (126.17) Par.?
*indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam / (126.18) Par.?
*aṣṭāvakrīyam atraiva vivādo yatra bandinā / (126.19) Par.?
*aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat / (126.20) Par.?
*naiyāyikānāṃ mukhyena varuṇasyātmajena hi / (126.21) Par.?
*parājito yatra bandī vāde tena mahātmanā / (126.22) Par.?
*vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ / (126.23) Par.?
*yavakrītasya cākhyānaṃ raibhyasya ca mahātmanaḥ / (126.24) Par.?
*gandhamādanayātrā ca vāso nārāyaṇāśrame / (126.25) Par.?
*niyukto bhīmasenaśca draupadyā gandhamādane / (126.26) Par.?
*vrajan pathi mahābāhur dṛṣṭavān pavanātmajam / (126.27) Par.?
*kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam / (126.28) Par.?
*yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat / (126.29) Par.?
*yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha / (126.30) Par.?
*yakṣaiścaiva mahāvīryair maṇimatpramukhaistathā / (126.31) Par.?
*jaṭāsurasya ca vadho rākṣasasya vṛkodarāt / (126.32) Par.?
*vṛṣaparvaṇaśca rājarṣestato 'bhigamanaṃ smṛtam / (126.33) Par.?
*ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca / (126.34) Par.?
*protsāhanaṃ ca pāñcālyā bhīmasyātra mahātmanaḥ / (126.35) Par.?
*kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ / (126.36) Par.?
*yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha / (126.37) Par.?
*samāgamaśca pāṇḍūnāṃ yatra vaiśravaṇena ca / (126.38) Par.?
*samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha / (126.39) Par.?
*avāpya divyānyastrāṇi gurvarthe savyasācinā / (126.40) Par.?
*nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ / (126.41) Par.?
*nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ / (126.42) Par.?
*paulomaiḥ kālakeyaiśca yatra yuddhaṃ kirīṭinaḥ / (126.43) Par.?
*vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā / (126.44) Par.?
*astrasaṃdarśanārambho dharmarājasya saṃnidhau / (126.45) Par.?
*pārthasya pratiṣedhaśca nāradena maharṣiṇā / (126.46) Par.?
*avarohaṇaṃ punaścaiva pāṇḍūnāṃ gandhamādanāt / (126.47) Par.?
*bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā / (126.48) Par.?
*bhujagendreṇa balinā tasmin sugahane vane / (126.49) Par.?
*amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ / (126.50) Par.?
*kāmyakāgamanaṃ caiva punasteṣāṃ mahātmanām / (126.51) Par.?
*tatrasthāṃśca punar draṣṭuṃ pāṇḍavān puruṣarṣabhān / (126.52) Par.?
*vāsudevasyāgamanam atraiva parikīrtitam / (126.53) Par.?
*mārkaṇḍeyasamasyāyām upākhyānāni sarvaśaḥ / (126.54) Par.?
*pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā / (126.55) Par.?
*saṃvādaśca sarasvatyāstārkṣyarṣeḥ sumahātmanaḥ / (126.56) Par.?
*matsyopākhyānam atraiva procyate tadanantaram / (126.57) Par.?
*mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate / (126.58) Par.?
*aindradyumnam upākhyānaṃ dhaundhumāraṃ tathaiva ca / (126.59) Par.?
*pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam / (126.60) Par.?
*draupadyāḥ kīrtitaścātra saṃvādaḥ satyabhāmayā / (126.61) Par.?
*punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ / (126.62) Par.?
*ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ / (126.63) Par.?
*hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā / (126.64) Par.?
*dharmarājasya cātraiva mṛgasvapnanidarśanam / (126.65) Par.?
*kāmyake kānanaśreṣṭhe punargamanam ucyate / (126.66) Par.?
*vrīhidrauṇikam ākhyānam atraiva bahuvistaram / (126.67) Par.?
*durvāsaso 'pyupākhyānam atraiva parikīrtitam / (126.68) Par.?
*jayadrathenāpaharo draupadyāścāśramāntarāt / (126.69) Par.?
*yatrainam anvayād bhīmo vāyuvegasamo jave / (126.70) Par.?
*cakre cainaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ / (126.71) Par.?
*rāmāyaṇam upākhyānam atraiva bahuvistaram / (126.72) Par.?
*yatra rāmeṇa vikramya nihato rāvaṇo yudhi / (126.73) Par.?
*sāvitryāścāpyupākhyānam atraiva parikīrtyate / (126.74) Par.?
*mārkaṇḍeyasya ca tathā devarṣer nāradasya ca // (126.75) Par.?
karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt / (127.1) Par.?
*yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca / (127.2) Par.?
āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam / (127.3) Par.?
jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam // (127.4) Par.?
etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam / (128.1) Par.?
atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā / (128.2) Par.?
ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ // (128.3) Par.?
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca / (129.1) Par.?
catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam // (129.2) Par.?
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram / (130.1) Par.?
virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm / (130.2) Par.?
dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta // (130.3) Par.?
yatra praviśya nagaraṃ chadmabhir nyavasanta te / (131.1) Par.?
*pāñcālīṃ prārthayānasya kāmopahatacetasaḥ / (131.2) Par.?
durātmano vadho yatra kīcakasya vṛkodarāt / (131.3) Par.?
*pāṇḍavānveṣaṇārthaṃ ca rājño duryodhanasya ca / (131.4) Par.?
*cārāḥ prasthāpitāścātra nipuṇāḥ sarvato diśam / (131.5) Par.?
*na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām / (131.6) Par.?
*gograhaśca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ / (131.7) Par.?
*yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam / (131.8) Par.?
*hriyamāṇaśca yatrāsau bhīmasenena mokṣitaḥ // (131.9) Par.?
gograhe yatra pārthena nirjitāḥ kuravo yudhi / (132.1) Par.?
*pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā / (132.2) Par.?
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ / (132.3) Par.?
*anantaraṃ ca kurubhistasya gograhaṇaṃ kṛtam // (132.4) Par.?
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ / (133.1) Par.?
abhimanyuṃ samuddiśya saubhadram arighātinam // (133.2) Par.?
caturtham etad vipulaṃ vairāṭaṃ parva varṇitam / (134.1) Par.?
atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā // (134.2) Par.?
saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu / (135.1) Par.?
ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu / (135.2) Par.?
parvaṇyasmin samākhyātāḥ saṃkhyayā paramarṣiṇā // (135.3) Par.?
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param / (136.1) Par.?
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā / (136.2) Par.?
duryodhano 'rjunaścaiva vāsudevam upasthitau // (136.3) Par.?
sāhāyyam asmin samare bhavān nau kartum arhati / (137.1) Par.?
ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ // (137.2) Par.?
ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau / (138.1) Par.?
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmyaham // (138.2) Par.?
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ / (139.1) Par.?
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ / (139.2) Par.?
*madrarājaṃ ca rājānam āyāntaṃ pāṇḍavān prati / (139.3) Par.?
*upahārair vañcayitvā vartmanyeva suyodhanaḥ / (139.4) Par.?
*varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama / (139.5) Par.?
*śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān / (139.6) Par.?
*sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ / (139.7) Par.?
*purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati / (139.8) Par.?
*vaicitravīryasya vacaḥ samādāya purodhasaḥ / (139.9) Par.?
*tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ // (139.10) Par.?
saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavān prati / (140.1) Par.?
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān // (140.2) Par.?
śrutvā ca pāṇḍavān yatra vāsudevapurogamān / (141.1) Par.?
prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā // (141.2) Par.?
viduro yatra vākyāni vicitrāṇi hitāni ca / (142.1) Par.?
śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam // (142.2) Par.?
tathā sanatsujātena yatrādhyātmam anuttamam / (143.1) Par.?
manastāpānvito rājā śrāvitaḥ śokalālasaḥ // (143.2) Par.?
prabhāte rājasamitau saṃjayo yatra cābhibhoḥ / (144.1) Par.?
aikātmyaṃ vāsudevasya proktavān arjunasya ca // (144.2) Par.?
yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ / (145.1) Par.?
svayam āgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam // (145.2) Par.?
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai / (146.1) Par.?
śamārthaṃ yācamānasya pakṣayor ubhayor hitam / (146.2) Par.?
*dambhodbhavasya cākhyānam atraiva parikīrtitam / (146.3) Par.?
*varānveṣaṇam atraiva mātaleśca mahātmanaḥ / (146.4) Par.?
*maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca / (146.5) Par.?
*vidulāyāśca putrasya proktaṃ cāpyanuśāsanam // (146.6) Par.?
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam / (147.1) Par.?
yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam // (147.2) Par.?
ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ / (148.1) Par.?
upāyapūrvaṃ śauṇḍīryāt pratyākhyātaśca tena saḥ / (148.2) Par.?
*śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ / (148.3) Par.?
*āgamya hāstinapurād upaplavyam ariṃdamaḥ / (148.4) Par.?
*pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ / (148.5) Par.?
*te tasya vacanaṃ śrutvā mantrayitvā ca yaddhitam / (148.6) Par.?
*sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ // (148.7) Par.?
tataścāpyabhiniryātrā rathāśvanaradantinām / (149.1) Par.?
nagarāddhāstinapurād balasaṃkhyānam eva ca // (149.2) Par.?
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati / (150.1) Par.?
śvobhāvini mahāyuddhe dūtyena krūravādinā / (150.2) Par.?
*parivādaśca pāṇḍūnāṃ śvodarśanavilambanam / (150.3) Par.?
rathātirathasaṃkhyānam ambopākhyānam eva ca / (150.4) Par.?
*ambopākhyānam atraiva rāmabhīṣmasamāgame // (150.5) Par.?
etat subahuvṛttāntaṃ pañcamaṃ parva bhārate / (151.1) Par.?
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam // (151.2) Par.?
adhyāyāḥ saṃkhyayā tvatra ṣaḍaśītiśataṃ smṛtam / (152.1) Par.?
ślokānāṃ ṣaṭ sahasrāṇi tāvantyeva śatāni ca // (152.2) Par.?
ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā / (153.1) Par.?
vyāsenodāramatinā parvaṇyasmiṃstapodhanāḥ // (153.2) Par.?
ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate / (154.1) Par.?
jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha // (154.2) Par.?
yatra yuddham abhūd ghoraṃ daśāhānyatidāruṇam / (155.1) Par.?
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param // (155.2) Par.?
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ / (156.1) Par.?
mohajaṃ nāśayāmāsa hetubhir mokṣadarśanaiḥ / (156.2) Par.?
*samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ / (156.3) Par.?
*rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ / (156.4) Par.?
*pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ / (156.5) Par.?
*vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ / (156.6) Par.?
*gāṇḍīvadhanvā samare sarvaśastrabhṛtāṃ varaḥ // (156.7) Par.?
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ / (157.1) Par.?
vinighnan niśitair bāṇai rathād bhīṣmam apātayat / (157.2) Par.?
*śaratalpagataścaiva bhīṣmo yatra babhūva ha // (157.3) Par.?
ṣaṣṭham etan mahāparva bhārate parikīrtitam / (158.1) Par.?
adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare // (158.2) Par.?
pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca / (159.1) Par.?
ślokāśca caturāśītiḥ parvaṇyasmin prakīrtitāḥ / (159.2) Par.?
vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi // (159.3) Par.?
droṇaparva tataścitraṃ bahuvṛttāntam ucyate / (160.1) Par.?
*saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān / (160.2) Par.?
*duryodhanasya prītyarthaṃ pratijajñe mahāstravit / (160.3) Par.?
*grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ / (160.4) Par.?
yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt // (160.5) Par.?
bhagadatto mahārājo yatra śakrasamo yudhi / (161.1) Par.?
supratīkena nāgena saha śastaḥ kirīṭinā // (161.2) Par.?
yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ / (162.1) Par.?
jayadrathamukhā bālaṃ śūram aprāptayauvanam // (162.2) Par.?
hate 'bhimanyau kruddhena yatra pārthena saṃyuge / (163.1) Par.?
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ / (163.2) Par.?
*yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ / (163.3) Par.?
*anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā / (163.4) Par.?
*praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api / (163.5) Par.?
saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave / (163.6) Par.?
*saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām / (163.7) Par.?
*kirīṭinābhiniṣkramya gamitā yamasādanam / (163.8) Par.?
*saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ / (163.9) Par.?
*pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā // (163.10) Par.?
alambusaḥ śrutāyuśca jalasaṃdhaśca vīryavān / (164.1) Par.?
saumadattir virāṭaśca drupadaśca mahārathaḥ / (164.2) Par.?
*dhṛtarāṣṭrasya putrāśca tathā pāṣāṇayodhinaḥ / (164.3) Par.?
*nārāyaṇāśca gopālāḥ samare citrayodhinaḥ / (164.4) Par.?
ghaṭotkacādayaścānye nihatā droṇaparvaṇi // (164.5) Par.?
aśvatthāmāpi cātraiva droṇe yudhi nipātite / (165.1) Par.?
astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ / (165.2) Par.?
*āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam / (165.3) Par.?
*vyāsasya cāpyāgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ / (165.4) Par.?
*śatarudrīyam atraiva śaṃkarasya mahāstavaḥ // (165.5) Par.?
saptamaṃ bhārate parva mahad etad udāhṛtam / (166.1) Par.?
atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ / (166.2) Par.?
droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ // (166.3) Par.?
adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatistathā / (167.1) Par.?
aṣṭau ślokasahasrāṇi tathā nava śatāni ca // (167.2) Par.?
ślokā nava tathaivātra saṃkhyātāstattvadarśinā / (168.1) Par.?
pārāśaryeṇa muninā saṃcintya droṇaparvaṇi // (168.2) Par.?
ataḥ paraṃ karṇaparva procyate paramādbhutam / (169.1) Par.?
sārathye viniyogaśca madrarājasya dhīmataḥ / (169.2) Par.?
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam // (169.3) Par.?
prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ / (170.1) Par.?
haṃsakākīyam ākhyānam atraivākṣepasaṃhitam / (170.2) Par.?
*vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā / (170.3) Par.?
*daṇḍasenasya ca vadho daṇḍasya ca vadhastathā / (170.4) Par.?
*dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ / (170.5) Par.?
*saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām // (170.6) Par.?
anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ / (171.1) Par.?
*yatraivānunayaḥ prokto mādhavenārjunasya vai / (171.2) Par.?
*pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca / (171.3) Par.?
*bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge / (171.4) Par.?
*duḥśāsanasya ca vadho vṛṣasenasya cobhayoḥ / (171.5) Par.?
*karṇaputraśca pārthena hataḥ karṇasya paśyataḥ / (171.6) Par.?
*yathāvad balasainyaṃ ca varṇayāmāsa vāyujaḥ / (171.7) Par.?
*pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ / (171.8) Par.?
*anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ / (171.9) Par.?
*karṇārjunadvairathe tu vartamāne bhayānake / (171.10) Par.?
*śāpenaiva ca karṇasya tataścakraṃ mahīgatam / (171.11) Par.?
*nāgamātraṃ valīkaṃ ca karṇo 'muñcata phālgune / (171.12) Par.?
*tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham / (171.13) Par.?
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ // (171.14) Par.?
aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ / (172.1) Par.?
ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi / (172.2) Par.?
catvāryeva sahasrāṇi nava ślokaśatāni ca / (172.3) Par.?
*catuḥṣaṣṭistathā ślokāḥ parvaitat parikīrtitam // (172.4) Par.?
ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam / (173.1) Par.?
hatapravīre sainye tu netā madreśvaro 'bhavat / (173.2) Par.?
*yatra kaumāram ākhyānam abhiṣekasya karma ca // (173.3) Par.?
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ / (174.1) Par.?
vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate // (174.2) Par.?
śalyasya nidhanaṃ cātra dharmarājān mahārathāt / (175.1) Par.?
*śakuneśca vadho 'traiva sahadevena saṃyuge / (175.2) Par.?
*sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ / (175.3) Par.?
*hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ / (175.4) Par.?
*pravṛttistatra cākhyātā yatra bhīmasya lubdhakaiḥ / (175.5) Par.?
*kṣepayuktair vacobhiśca dharmarājasya dhīmataḥ / (175.6) Par.?
*hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ / (175.7) Par.?
*bhīmena gadayā yuddhaṃ yatrāsau kṛtavān saha / (175.8) Par.?
*samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam / (175.9) Par.?
gadāyuddhaṃ tu tumulam atraiva parikīrtitam / (175.10) Par.?
*duryodhanasya rājño 'tha yatra bhīmena saṃyuge / (175.11) Par.?
*ūrū bhagnau prasahyājau gadayā bhīmavegayā / (175.12) Par.?
sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā // (175.13) Par.?
navamaṃ parva nirdiṣṭam etad adbhutam arthavat / (176.1) Par.?
ekonaṣaṣṭir adhyāyāstatra saṃkhyāviśāradaiḥ // (176.2) Par.?
saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate / (177.1) Par.?
trīṇi ślokasahasrāṇi dve śate viṃśatistathā / (177.2) Par.?
muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām // (177.3) Par.?
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam / (178.1) Par.?
bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam // (178.2) Par.?
vyapayāteṣu pārtheṣu trayaste 'bhyāyayū rathāḥ / (179.1) Par.?
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ / (179.2) Par.?
*sametya dadṛśur bhūmau patitaṃ raṇamūrdhani // (179.3) Par.?
pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ / (180.1) Par.?
ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān / (180.2) Par.?
pāṇḍavāṃśca sahāmātyān na vimokṣyāmi daṃśanam / (180.3) Par.?
*yatraivam uktvā rājānam apakramya trayo rathāḥ / (180.4) Par.?
*sūryāstamanavelāyām āseduste mahad vanam / (180.5) Par.?
*nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ / (180.6) Par.?
*tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān / (180.7) Par.?
*drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran / (180.8) Par.?
*pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe / (180.9) Par.?
*gatvā ca śibiradvāri durdarśaṃ tatra rākṣasam / (180.10) Par.?
*ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam / (180.11) Par.?
*tena vyāghātam astrāṇāṃ kriyamāṇam avekṣya ca / (180.12) Par.?
*drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ // (180.13) Par.?
prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ / (181.1) Par.?
pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ / (181.2) Par.?
*kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān // (181.3) Par.?
yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt / (182.1) Par.?
sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ / (182.2) Par.?
*pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ / (182.3) Par.?
*dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ // (182.4) Par.?
draupadī putraśokārtā pitṛbhrātṛvadhārditā / (183.1) Par.?
kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat // (183.2) Par.?
draupadīvacanād yatra bhīmo bhīmaparākramaḥ / (184.1) Par.?
*priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān / (184.2) Par.?
anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam // (184.3) Par.?
bhīmasenabhayād yatra daivenābhipracoditaḥ / (185.1) Par.?
apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat // (185.2) Par.?
maivam ityabravīt kṛṣṇaḥ śamayaṃstasya tad vacaḥ / (186.1) Par.?
yatrāstram astreṇa ca tacchamayāmāsa phālgunaḥ / (186.2) Par.?
*drauṇeśca drohabuddhitvaṃ vīkṣya pāpātmanastathā // (186.3) Par.?
drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ / (187.1) Par.?
*maṇiṃ tathā samādāya droṇaputrān mahārathāt / (187.2) Par.?
*pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ / (187.3) Par.?
*etad vai daśamaṃ parva sauptikaṃ samudāhṛtam / (187.4) Par.?
toyakarmaṇi sarveṣāṃ rājñām udakadānike // (187.5) Par.?
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ / (188.1) Par.?
sutasyaitad iha proktaṃ daśamaṃ parva sauptikam // (188.2) Par.?
aṣṭādaśāsminn adhyāyāḥ parvaṇyuktā mahātmanā / (189.1) Par.?
ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca // (189.2) Par.?
ślokāśca saptatiḥ proktā yathāvad abhisaṃkhyayā / (190.1) Par.?
sauptikaiṣīkasaṃbandhe parvaṇyamitabuddhinā // (190.2) Par.?
ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam / (191.1) Par.?
*putraśokābhisaṃtaptaḥ prajñācakṣur narādhipa / (191.2) Par.?
*kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām / (191.3) Par.?
*bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha / (191.4) Par.?
*tathā śokāgnitaptasya dhṛtarāṣṭrasya dhīmataḥ / (191.5) Par.?
*saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ / (191.6) Par.?
*vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam / (191.7) Par.?
*dhṛtarāṣṭrasya cātraiva kauravāyodhanaṃ tathā / (191.8) Par.?
*sāntaḥpurasya gamanaṃ śokārtasya prakīrtitam / (191.9) Par.?
vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ / (191.10) Par.?
krodhāveśaḥ prasādaśca gāndhārīdhṛtarāṣṭrayoḥ // (191.11) Par.?
yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ / (192.1) Par.?
putrān bhrātṝn pitṝṃścaiva dadṛśur nihatān raṇe / (192.2) Par.?
*putrapautravadhārtāyāstathātraiva prakīrtitā / (192.3) Par.?
*gāndhāryāścāpi kṛṣṇena krodhopaśamanakriyā // (192.4) Par.?
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ / (193.1) Par.?
rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ // (193.2) Par.?
etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat / (194.1) Par.?
saptaviṃśatir adhyāyāḥ parvaṇyasminn udāhṛtāḥ // (194.2) Par.?
ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate / (195.1) Par.?
saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā / (195.2) Par.?
praṇītaṃ sajjanamanovaiklavyāśrupravartakam // (195.3) Par.?
ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam / (196.1) Par.?
yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ / (196.2) Par.?
ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān // (196.3) Par.?
śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ / (197.1) Par.?
rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ // (197.2) Par.?
āpaddharmāśca tatraiva kālahetupradarśakāḥ / (198.1) Par.?
yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt / (198.2) Par.?
mokṣadharmāśca kathitā vicitrā bahuvistarāḥ // (198.3) Par.?
dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam / (199.1) Par.?
parvaṇyatra parijñeyam adhyāyānāṃ śatatrayam / (199.2) Par.?
triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ // (199.3) Par.?
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa / (200.1) Par.?
pañca caiva śatānyāhuḥ pañcaviṃśatisaṃkhyayā // (200.2) Par.?
ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam / (201.1) Par.?
yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam / (201.2) Par.?
bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ // (201.3) Par.?
vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ / (202.1) Par.?
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ // (202.2) Par.?
tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ / (203.1) Par.?
ācāravidhiyogaśca satyasya ca parā gatiḥ / (203.2) Par.?
*mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca / (203.3) Par.?
*rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam // (203.4) Par.?
etat subahuvṛttāntam uttamaṃ cānuśāsanam / (204.1) Par.?
bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā // (204.2) Par.?
etat trayodaśaṃ parva dharmaniścayakārakam / (205.1) Par.?
adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca / (205.2) Par.?
ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca // (205.3) Par.?
tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam / (206.1) Par.?
tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam // (206.2) Par.?
suvarṇakośasamprāptir janma coktaṃ parikṣitaḥ / (207.1) Par.?
dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ // (207.2) Par.?
caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ / (208.1) Par.?
tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ // (208.2) Par.?
citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ / (209.1) Par.?
saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ / (209.2) Par.?
*anugītā tathā proktā samyag bhagavatā punaḥ / (209.3) Par.?
*kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau / (209.4) Par.?
*tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ / (209.5) Par.?
*sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca / (209.6) Par.?
aśvamedhe mahāyajñe nakulākhyānam eva ca // (209.7) Par.?
ityāśvamedhikaṃ parva proktam etan mahādbhutam / (210.1) Par.?
atrādhyāyaśataṃ triṃśat trayo 'dhyāyāśca śabditāḥ // (210.2) Par.?
trīṇi ślokasahasrāṇi tāvantyeva śatāni ca / (211.1) Par.?
viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā // (211.2) Par.?
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam / (212.1) Par.?
yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ / (212.2) Par.?
dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha // (212.3) Par.?
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā / (213.1) Par.?
putrarājyaṃ parityajya guruśuśrūṣaṇe ratā // (213.2) Par.?
yatra rājā hatān putrān pautrān anyāṃśca pārthivān / (214.1) Par.?
lokāntaragatān vīrān apaśyat punarāgatān // (214.2) Par.?
ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam / (215.1) Par.?
tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ // (215.2) Par.?
yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ / (216.1) Par.?
saṃjayaśca mahāmātro vidvān gāvalgaṇir vaśī // (216.2) Par.?
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ / (217.1) Par.?
nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat // (217.2) Par.?
etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam / (218.1) Par.?
dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā // (218.2) Par.?
sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca / (219.1) Par.?
ṣaḍ eva ca tathā ślokāḥ saṃkhyātāstattvadarśinā // (219.2) Par.?
ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam / (220.1) Par.?
yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi / (220.2) Par.?
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ // (220.3) Par.?
āpāne pānagalitā daivenābhipracoditāḥ / (221.1) Par.?
erakārūpibhir vajrair nijaghnur itaretaram // (221.2) Par.?
yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau / (222.1) Par.?
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam // (222.2) Par.?
yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām / (223.1) Par.?
dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ // (223.2) Par.?
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ / (224.1) Par.?
dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat // (224.2) Par.?
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ / (225.1) Par.?
saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ // (225.2) Par.?
sa vṛddhabālam ādāya dvāravatyāstato janam / (226.1) Par.?
dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam // (226.2) Par.?
sarveṣāṃ caiva divyānām astrāṇām aprasannatām / (227.1) Par.?
nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām // (227.2) Par.?
dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ / (228.1) Par.?
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat // (228.2) Par.?
ityetan mausalaṃ parva ṣoḍaśaṃ parikīrtitam / (229.1) Par.?
adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam / (229.2) Par.?
*ślokānāṃ viṃśatiścaiva saṃkhyātā tattvadarśinā // (229.3) Par.?
mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam / (230.1) Par.?
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ / (230.2) Par.?
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ / (230.3) Par.?
*yatra te 'gniṃ dadṛśire lauhityaṃ prāpya sāgaram / (230.4) Par.?
*yatrāgninā coditasya pārthastasmai mahātmane / (230.5) Par.?
*dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam / (230.6) Par.?
*yatra bhrātṝn nipatitān draupadīṃ ca yudhiṣṭhiraḥ / (230.7) Par.?
*dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan / (230.8) Par.?
*etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam // (230.9) Par.?
atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā / (231.1) Par.?
viṃśatiśca tathā ślokāḥ saṃkhyātāstattvadarśinā // (231.2) Par.?
svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam / (232.1) Par.?
*prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ / (232.2) Par.?
*āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā / (232.3) Par.?
*tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ / (232.4) Par.?
*śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ / (232.5) Par.?
*svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam / (232.6) Par.?
*devadūtena narakaṃ yatra vyājena darśitam / (232.7) Par.?
*śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ / (232.8) Par.?
*nideśe vartamānānāṃ deśe tatraiva vartatām / (232.9) Par.?
*anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ / (232.10) Par.?
*āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam / (232.11) Par.?
*svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ / (232.12) Par.?
*mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha / (232.13) Par.?
*etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā / (232.14) Par.?
*karṇasya narakaprāptiḥ pramokṣaścātra kīrtyate / (232.15) Par.?
*samāgamaśca vīrāṇāṃ svargaloke mahātmanām / (232.16) Par.?
*kīrtyate yatra vidhivat svargasaṃvāda eva ca / (232.17) Par.?
*svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ / (232.18) Par.?
*yatra duryodhanādīnāṃ śriyaṃ dṛṣṭvā yudhiṣṭhiraḥ / (232.19) Par.?
*nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam / (232.20) Par.?
*devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ / (232.21) Par.?
*svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam / (232.22) Par.?
adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā / (232.23) Par.?
ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ / (232.24) Par.?
*nava ślokāstathaivānye saṃkhyātāḥ paramarṣiṇā // (232.25) Par.?
aṣṭādaśaivam etāni parvāṇyuktānyaśeṣataḥ / (233.1) Par.?
*harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam / (233.2) Par.?
*viṣṇuparva śiśoścaryā viṣṇoḥ kaṃsavadhastathā / (233.3) Par.?
*bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat / (233.4) Par.?
*tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam / (233.5) Par.?
*janma yatra tu devasya padmanābhasya mānuṣam / (233.6) Par.?
*vasudevakule jāto nandagopakule dhṛtaḥ / (233.7) Par.?
*yatra bālye svakarmāṇi ramaṇānyadbhutāni ca / (233.8) Par.?
*yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha / (233.9) Par.?
*anekaiḥ saṃśrayaiścāpi jarāsaṃdhavadhena ha / (233.10) Par.?
*vikramād rukmiṇīṃ devīm āhṛtya paravīrahā / (233.11) Par.?
*parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat / (233.12) Par.?
*kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān / (233.13) Par.?
*rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat / (233.14) Par.?
*tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ / (233.15) Par.?
*jitvāmarādhipaṃ yatra pārijātam athānayat / (233.16) Par.?
*jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani / (233.17) Par.?
*narakāsurakālīyahayagrīvaṃ ca dānavam / (233.18) Par.?
*keśiṃ sakāliyadamaṃ kālaneminam eva ca / (233.19) Par.?
*doṣṇāṃ sahasraṃ cicheda bāṇasyādbhutakarmaṇaḥ / (233.20) Par.?
*naptāraṃ bhāryayā sārdhaṃ mumocad yatra saṃyuge / (233.21) Par.?
*bhāratīyā kathā yatra vṛṣṇivaṃśaśca kīrtyate / (233.22) Par.?
*bhaviṣyaddharivaṃśasya khilānām iti kathyate / (233.23) Par.?
*vārāhaṃ nārasiṃhaṃ ca vāmanaṃ pauṣkaraṃ tathā / (233.24) Par.?
*jitvā nṛpān rathāṃstyaktvā bhīmasena bhavatprabhuḥ / (233.25) Par.?
*daśaślokasahasrāṇi viṃśacchlokaśatāni ca / (233.26) Par.?
*khileṣu harivaṃśe ca saṃkhyātāni maharṣiṇā / (233.27) Par.?
*atrāpi parisaṃkhyātā kathitā tattvabuddhinā / (233.28) Par.?
*adhyāyānāṃ sahasraṃ tu kīrtitaṃ vai dvijottamāḥ / (233.29) Par.?
*aṣṭādaśasahasrāṇi ślokānāṃ kīrtitāni vai / (233.30) Par.?
*aṣṭādaśasahasrāṇi ślokānāṃ ca śataṃ tathā / (233.31) Par.?
*ślokāśca caturāśītir harivaṃśe prakīrtitāḥ / (233.32) Par.?
khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam / (233.33) Par.?
*khileṣu harivaṃśasya vyākhyātāḥ paramarṣiṇā / (233.34) Par.?
*yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ / (233.35) Par.?
*devāsurakathāścaiva vicitrāḥ samudāhṛtāḥ / (233.36) Par.?
*bhaviṣyad api cākhyānaṃ vicitraṃ puṇyavardhanam / (233.37) Par.?
*yatra kṛṣṇasya karmāṇi śrūyante janmanā saha / (233.38) Par.?
*adhyāyāstvekam ekānāṃ saptāśītir udāhṛtā / (233.39) Par.?
*ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca / (233.40) Par.?
*paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ / (233.41) Par.?
*uktavān sapurāṇāni rahasyaṃ cāvasānikam / (233.42) Par.?
*evam aṣṭādaśaitāni parvāṇyuktāni dhīmatā / (233.43) Par.?
*adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca / (233.44) Par.?
*ślokānāṃ ca sahasrāṇi navatir daśa eva ca / (233.45) Par.?
*eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam / (233.46) Par.?
*yad uktam ṛṣiṇā tena vyāsenottamatejasā / (233.47) Par.?
*janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ / (233.48) Par.?
*sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ / (233.49) Par.?
*virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ / (233.50) Par.?
*viśvāvasupurānīto rājā rājyam acīkarat / (233.51) Par.?
*eṣā vai parvaṇāṃ saṃkhyā khilānyāha tataḥ param // (233.52) Par.?
etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt / (234.1) Par.?
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā / (234.2) Par.?
tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat // (234.3) Par.?
yo vidyāccaturo vedān sāṅgopaniṣadān dvijaḥ / (235.1) Par.?
na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ / (235.2) Par.?
*arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat / (235.3) Par.?
*kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā // (235.4) Par.?
śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate / (236.1) Par.?
puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva / (236.2) Par.?
*dharme cārthe ca kāme ca mokṣe ca bharatarṣabha / (236.3) Par.?
*yad ihāsti tad anyatra yan nehāsti na tat kvacit / (236.4) Par.?
*evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ / (236.5) Par.?
*bharatānāṃ mahajjanma mahābhāratam ityuta / (236.6) Par.?
*niruktam asya yo veda sarvapāpaiḥ pramucyate / (236.7) Par.?
*bhāratādhyayanāt puṇyād api pādam adhīyataḥ / (236.8) Par.?
*śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ / (236.9) Par.?
*tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ / (236.10) Par.?
*prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ / (236.11) Par.?
*kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayacchukam / (236.12) Par.?
*sumantuṃ jaiminiṃ pailaṃ vaiśampāyanam eva ca / (236.13) Par.?
*taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam / (236.14) Par.?
*yā kriyā kriyate kācid yaśca kaścit kriyāvidhiḥ / (236.15) Par.?
*idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau / (236.16) Par.?
*adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ / (236.17) Par.?
*vedaiś caturbhiḥ samitam idam ākhyānam uttamam / (236.18) Par.?
*bhaviṣyatyupajīvyaṃ ca kavīnām idam annavat / (236.19) Par.?
*na cāsya kavayaḥ kecid bhaviṣyanti viśeṣaṇe / (236.20) Par.?
*viśeṣaṇe gṛhasthasya traya evāśramā yathā / (236.21) Par.?
*dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam / (236.22) Par.?
*bubhūṣate mahākhyānam abhimantavyam āditaḥ / (236.23) Par.?
*yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt / (236.24) Par.?
*vaiśampāyanaviprādyais taiścāpi kathitaṃ tadā // (236.25) Par.?
itihāsottamād asmājjāyante kavibuddhayaḥ / (237.1) Par.?
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ // (237.2) Par.?
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ / (238.1) Par.?
antarikṣasya viṣaye prajā iva caturvidhāḥ // (238.2) Par.?
kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ / (239.1) Par.?
indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ // (239.2) Par.?
anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate / (240.1) Par.?
āhāram anapāśritya śarīrasyeva dhāraṇam // (240.2) Par.?
idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate / (241.1) Par.?
udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ / (241.2) Par.?
*asya kāvyasya kavayo na samarthā viśeṣaṇe / (241.3) Par.?
*sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ / (241.4) Par.?
*dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ / (241.5) Par.?
*arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam // (241.6) Par.?
dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca / (242.1) Par.?
yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena / (242.2) Par.?
*yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran / (242.3) Par.?
*mahābhāratam ākhyāya saṃdhyāṃ mucyati paścimām / (242.4) Par.?
*yad rātrau kurute pāpaṃ karmaṇā manasā girā / (242.5) Par.?
*mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate / (242.6) Par.?
*yo gośataṃ kanakaśṛṅgamayaṃ dadāti / (242.7) Par.?
*viprāya vedaviduṣe ca bahuśrutāya / (242.8) Par.?
*puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva // (242.9) Par.?
ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa / (243.1) Par.?
śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena // (243.2) Par.?
Duration=2.9808821678162 secs.