UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2915
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam / (1.2)
Par.?
mandaraṃ parvatavaraṃ latājālasamāvṛtam // (1.3)
Par.?
nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam / (2.1)
Par.?
kiṃnarair apsarobhiśca devair api ca sevitam // (2.2)
Par.?
ekādaśa sahasrāṇi yojanānāṃ samucchritam / (3.1)
Par.?
adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam // (3.2)
Par.?
tam uddhartuṃ na śaktā vai sarve devagaṇāstadā / (4.1)
Par.?
viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan // (4.2)
Par.?
bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām / (5.1)
Par.?
mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ // (5.2)
Par.?
tatheti cābravīd viṣṇur brahmaṇā saha bhārgava / (6.1)
Par.?
*
acodayad ameyātmā phaṇīndraṃ padmalocanaḥ / (6.2)
Par.?
tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ / (6.3)
Par.?
nārāyaṇena cāpyuktastasmin karmaṇi vīryavān // (6.4)
Par.?
atha parvatarājānaṃ tam ananto mahābalaḥ / (7.1)
Par.?
ujjahāra balād brahman savanaṃ savanaukasam / (7.2)
Par.?
*
līlayā [... au6 Zeichenjh] madhusūdanaḥ / (7.3)
Par.?
*
siddharṣisevitaṃ divyam // (7.4)
Par.?
tatastena surāḥ sārdhaṃ samudram upatasthire / (8.1)
Par.?
tam ūcur amṛtārthāya nirmathiṣyāmahe jalam // (8.2)
Par.?
apāmpatir athovāca mamāpyaṃśo bhavet tataḥ / (9.1)
Par.?
soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti // (9.2)
Par.?
ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ / (10.1)
Par.?
girer adhiṣṭhānam asya bhavān bhavitum arhati // (10.2)
Par.?
kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam / (11.1)
Par.?
tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat // (11.2)
Par.?
manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim / (12.1)
Par.?
devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām / (12.2)
Par.?
amṛtārthinastato brahman sahitā daityadānavāḥ // (12.3)
Par.?
ekam antam upāśliṣṭā nāgarājño mahāsurāḥ / (13.1)
Par.?
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ / (13.2)
Par.?
*
vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ // (13.3)
Par.?
ananto bhagavān devo yato nārāyaṇastataḥ / (14.1)
Par.?
śira udyamya nāgasya punaḥ punar avākṣipat // (14.2)
Par.?
vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ / (15.1)
Par.?
sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt / (15.2)
Par.?
*
vāsuker mathyamānasya niḥsṛtena viṣeṇa ca / (15.4)
Par.?
*
abhavan miśritaṃ toyaṃ tadā bhārgavanandana / (15.5)
Par.?
*
mathanān mandareṇātha devadānavabāhubhiḥ / (15.6)
Par.?
*
viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam / (15.7)
Par.?
*
devāśca dānavāścaiva dagdhāstena viṣeṇa ha / (15.8)
Par.?
*
apākrāmaṃstato bhītā viṣādam agamaṃstadā / (15.9)
Par.?
*
brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ / (15.10)
Par.?
*
mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham / (15.11)
Par.?
*
tenaiva tāpitā lokāstasya pratikuruṣva ha / (15.12)
Par.?
*
evam uktastadā brahmā dadhyau lokeśvaraṃ haram / (15.13)
Par.?
*
tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim / (15.14)
Par.?
*
tadātha cintito devastajjñātvā drutam āyayau / (15.15)
Par.?
*
tasyātha devastat sarvam ācacakṣe prajāpatiḥ / (15.16)
Par.?
*
tacchrutvā devadeveśo lokasyāsya hitepsayā / (15.17)
Par.?
*
apibat tad viṣaṃ rudraḥ kālānalasamaprabham / (15.18)
Par.?
*
kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā / (15.19)
Par.?
*
yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ / (15.20)
Par.?
*
pītamātre viṣe tatra rudreṇāmitatejasā / (15.21)
Par.?
*
devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā / (15.22)
Par.?
*
mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ // (15.23)
Par.?
te dhūmasaṃghāḥ sambhūtā meghasaṃghāḥ savidyutaḥ / (16.1)
Par.?
abhyavarṣan suragaṇāñśramasaṃtāpakarśitān // (16.2)
Par.?
tasmācca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ / (17.1)
Par.?
surāsuragaṇān mālyaiḥ sarvataḥ samavākiran // (17.2)
Par.?
babhūvātra mahāghoṣo mahāmegharavopamaḥ / (18.1)
Par.?
udadher mathyamānasya mandareṇa surāsuraiḥ // (18.2)
Par.?
tatra nānājalacarā viniṣpiṣṭā mahādriṇā / (19.1)
Par.?
vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi // (19.2)
Par.?
vāruṇāni ca bhūtāni vividhāni mahīdharaḥ / (20.1)
Par.?
pātālatalavāsīni vilayaṃ samupānayat // (20.2)
Par.?
tasmiṃśca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam / (21.1)
Par.?
nyapatan patagopetāḥ parvatāgrān mahādrumāḥ // (21.2)
Par.?
teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ / (22.1)
Par.?
vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim // (22.2)
Par.?
dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān / (23.1)
Par.?
vigatāsūni sarvāṇi sattvāni vividhāni ca // (23.2)
Par.?
tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ / (24.1)
Par.?
vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ // (24.2)
Par.?
tato nānāvidhāstatra susruvuḥ sāgarāmbhasi / (25.1)
Par.?
mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ // (25.2)
Par.?
teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca / (26.1)
Par.?
amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt // (26.2)
Par.?
atha tasya samudrasya tajjātam udakaṃ payaḥ / (27.1)
Par.?
rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam / (27.2)
Par.?
*
etasminnantare jātaṃ vāsuker mukhaniḥsravāt / (27.3)
Par.?
*
kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram / (27.4)
Par.?
*
tasmin samutthite ghore viṣe kālānalaprabhe / (27.5)
Par.?
*
saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire / (27.6)
Par.?
*
yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā / (27.7)
Par.?
*
yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram / (27.8)
Par.?
*
tatastu brahmaṇo vākyād devadevo maheśvaraḥ / (27.9)
Par.?
*
apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai / (27.10)
Par.?
*
tasmin viṣe pīyamāne hareṇāmitatejasā / (27.11)
Par.?
*
vismayaṃ paramaṃ jagmur devāśca munidānavāḥ / (27.12)
Par.?
*
tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca / (27.13)
Par.?
*
brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho / (27.14)
Par.?
*
svayaṃbhuvacanācchaṃbhur dadhāra viṣam uttamam / (27.15)
Par.?
*
kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ // (27.16)
Par.?
tato brahmāṇam āsīnaṃ devā varadam abruvan / (28.1)
Par.?
śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat // (28.2)
Par.?
ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā / (29.1)
Par.?
cirārabdham idaṃ cāpi sāgarasyāpi manthanam / (29.2)
Par.?
*
glānir asmān samāviṣṭā na cātrāmṛtam utthitam / (29.3)
Par.?
*
devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ // (29.4)
Par.?
tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt / (30.1)
Par.?
vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam // (30.2)
Par.?
viṣṇur uvāca / (31.1)
Par.?
balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ / (31.2)
Par.?
kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām // (31.3)
Par.?
sūta uvāca / (32.1)
Par.?
nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ / (32.2)
Par.?
tat payaḥ sahitā bhūyaścakrire bhṛśam ākulam / (32.3)
Par.?
*
tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ / (32.4)
Par.?
*
prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā / (32.5)
Par.?
*
kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā // (32.6)
Par.?
tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt / (33.1)
Par.?
prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ // (33.2)
Par.?
śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī / (34.1)
Par.?
surā devī samutpannā turagaḥ pāṇḍurastathā // (34.2)
Par.?
kaustubhaśca maṇir divya utpanno 'mṛtasaṃbhavaḥ / (35.1)
Par.?
marīcivikacaḥ śrīmān nārāyaṇaurogataḥ / (35.2)
Par.?
*
pārijātaśca tatraiva surabhiśca mahāmune / (35.3)
Par.?
*
jajñāte tau tadā brahman sarvakāmaphalapradau / (35.4)
Par.?
*
tato jajñe mahābhāga caturdanto mahāgajaḥ // (35.5)
Par.?
śrīḥ surā caiva somaśca turagaśca manojavaḥ / (36.1)
Par.?
*
ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ / (36.2)
Par.?
*
airāvaṇastu nāgendra utthito 'mṛtasaṃbhavaḥ / (36.3)
Par.?
*
viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā / (36.4)
Par.?
*
kaustubhaścāpsarāścaiva airāvatamahāgajaḥ / (36.5)
Par.?
*
kapilā kāmavṛkṣaśca kaustubhaścāpsarogaṇāḥ / (36.6)
Par.?
*
airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ / (36.7)
Par.?
*
śvetair dantaiścaturbhistu mahākāyastataḥ param / (36.8)
Par.?
*
airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ / (36.9)
Par.?
*atinirmathanād eva kālakūṭastataḥ paraḥ / (36.10) Par.?
*
jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan / (36.11)
Par.?
*
trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam / (36.12)
Par.?
*
dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ / (36.13)
Par.?
*
tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ / (36.14)
Par.?
*
etasminn antare daityā devān nirjitya kṛtsnaśaḥ / (36.15)
Par.?
*
jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan / (36.16)
Par.?
*
prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ / (36.17)
Par.?
*
etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ / (36.18)
Par.?
*
amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ / (36.19)
Par.?
yato devāstato jagmur ādityapatham āśritāḥ / (36.20)
Par.?
*
bhramamāṇasya tu girer mandarasya tu vipruṣaḥ / (36.21)
Par.?
*
teṣvaṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ / (36.22)
Par.?
*
ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ / (36.23)
Par.?
*
yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat // (36.24)
Par.?
dhanvantaristato devo vapuṣmān udatiṣṭhata / (37.1)
Par.?
śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati // (37.2)
Par.?
etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ / (38.1)
Par.?
amṛtārthe mahān nādo mamedam iti jalpatām // (38.2)
Par.?
tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ / (39.1)
Par.?
strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ // (39.2)
Par.?
tatastad amṛtaṃ tasyai daduste mūḍhacetasaḥ / (40.1)
Par.?
striyai dānavadaiteyāḥ sarve tadgatamānasāḥ / (40.2)
Par.?
*
sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum / (40.3)
Par.?
*
āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ / (40.4)
Par.?
*
devān apāyayad devī na daityāṃste ca cukruśuḥ // (40.5)
Par.?
Duration=2.5569109916687 secs.