UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2916
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāvaraṇamukhyāni nānāpraharaṇāni ca / (1.2)
Par.?
pragṛhyābhyadravan devān sahitā daityadānavāḥ // (1.3)
Par.?
tatastad amṛtaṃ devo viṣṇur ādāya vīryavān / (2.1)
Par.?
jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ // (2.2)
Par.?
tato devagaṇāḥ sarve papustad amṛtaṃ tadā / (3.1)
Par.?
viṣṇoḥ sakāśāt samprāpya saṃbhrame tumule sati / (3.2)
Par.?
*
pāyayatyamṛtaṃ devān harau bāhubalena ca / (3.3)
Par.?
*
nirodhayati cāpena dūrīkṛtya dhanurdharān // (3.4)
Par.?
tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam / (4.1)
Par.?
*
ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ / (4.2)
Par.?
rāhur vibudharūpeṇa dānavaḥ prāpibat tadā // (4.3)
Par.?
tasya kaṇṭham anuprāpte dānavasyāmṛte tadā / (5.1) Par.?
ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā // (5.2)
Par.?
tato bhagavatā tasya śiraśchinnam alaṃkṛtam / (6.1)
Par.?
cakrāyudhena cakreṇa pibato 'mṛtam ojasā // (6.2)
Par.?
tacchailaśṛṅgapratimaṃ dānavasya śiro mahat / (7.1)
Par.?
cakreṇotkṛttam apataccālayad vasudhātalam / (7.2)
Par.?
*
cakracchinnaṃ kham utpatya nanādātibhayaṃkaram / (7.3)
Par.?
*
tat kabandhaṃ papātāsya visphurad dharaṇītale / (7.4)
Par.?
*
saparvatavanadvīpāṃ daityasyākampayan mahīm / (7.5)
Par.?
*
trayodaśasahasrāṇi yojanāni samantataḥ // (7.6)
Par.?
tato vairavinirbandhaḥ kṛto rāhumukhena vai / (8.1)
Par.?
śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau // (8.2)
Par.?
vihāya bhagavāṃścāpi strīrūpam atulaṃ hariḥ / (9.1)
Par.?
nānāpraharaṇair bhīmair dānavān samakampayat // (9.2)
Par.?
tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ / (10.1)
Par.?
surāṇām asurāṇāṃ ca sarvaghorataro mahān // (10.2)
Par.?
prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ / (11.1)
Par.?
tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca // (11.2)
Par.?
tato 'surāścakrabhinnā vamanto rudhiraṃ bahu / (12.1)
Par.?
asiśaktigadārugṇā nipetur dharaṇītale // (12.2)
Par.?
chinnāni paṭṭiśaiścāpi śirāṃsi yudhi dāruṇe / (13.1)
Par.?
taptakāñcanajālāni nipetur aniśaṃ tadā // (13.2)
Par.?
rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ / (14.1)
Par.?
adrīṇām iva kūṭāni dhāturaktāni śerate / (14.2)
Par.?
*
tato halahalāśabdaḥ saṃbabhūva samantataḥ // (14.3)
Par.?
hāhākāraḥ samabhavat tatra tatra sahasraśaḥ / (15.1)
Par.?
anyonyaṃ chindatāṃ śastrair āditye lohitāyati // (15.2)
Par.?
parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ / (16.1)
Par.?
nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat // (16.2)
Par.?
chinddhi bhinddhi pradhāvadhvaṃ pātayābhisareti ca / (17.1)
Par.?
vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ // (17.2)
Par.?
evaṃ sutumule yuddhe vartamāne bhayāvahe / (18.1)
Par.?
naranārāyaṇau devau samājagmatur āhavam // (18.2)
Par.?
tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api / (19.1)
Par.?
cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam // (19.2)
Par.?
tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam / (20.1)
Par.?
vibhāvasostulyam akuṇṭhamaṇḍalaṃ sudarśanaṃ bhīmam ajayyam uttamam // (20.2)
Par.?
tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ / (21.1)
Par.?
mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam // (21.2)
Par.?
tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā / (22.1)
Par.?
vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge // (22.2)
Par.?
dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata / (23.1)
Par.?
praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat // (23.2)
Par.?
athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā / (24.1)
Par.?
mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha // (24.2)
Par.?
athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ / (25.1)
Par.?
mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ // (25.2)
Par.?
tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ / (26.1)
Par.?
parasparaṃ bhṛśam abhigarjatāṃ muhū raṇājire bhṛśam abhisampravartite // (26.2)
Par.?
narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot / (27.1)
Par.?
vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā // (27.2)
Par.?
tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ / (28.1)
Par.?
viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca // (28.2)
Par.?
tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ / (29.1)
Par.?
vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam // (29.2)
Par.?
tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām / (30.1)
Par.?
dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha // (30.2)
Par.?
Duration=3.3266291618347 secs.