Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṛmirogapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ / (3.1) Par.?
avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ // (3.2) Par.?
māṣapiṣṭānnavidalabisaśālūkaśerukaiḥ / (4.1) Par.?
parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ // (4.2) Par.?
palalānūpapiśitapiṇyākapṛthukādibhiḥ / (5.1) Par.?
svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati // (5.2) Par.?
kṛmīn bahuvidhākārān karoti vividhāśrayān / (6.1) Par.?
āmapakvāśaye teṣāṃ kaphaviḍjanmanāṃ punaḥ / (6.2) Par.?
dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ // (6.3) Par.?
viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ / (7.1) Par.?
purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram // (7.2) Par.?
ajavā vijavāḥ kipyāścipyā gaṇḍūpadāstathā / (8.1) Par.?
cūravo dvimukhāścaiva jñeyāḥ sapta purīṣajāḥ // (8.2) Par.?
śvetāḥ sūkṣmāstudantyete gudaṃ pratisaranti ca / (9.1) Par.?
teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi // (9.2) Par.?
śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ / (10.1) Par.?
prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ // (10.2) Par.?
raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ / (11.1) Par.?
śūlāṭopaśakṛdbhedapaktināśakarāśca te // (11.2) Par.?
kaphakṛmi
darbhapuṣpā mahāpuṣpāḥ pralūnāścipiṭāstathā / (12.1) Par.?
pipīlikā dāruṇāśca kaphakopasamudbhavāḥ // (12.2) Par.?
romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ / (13.1) Par.?
rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā // (13.2) Par.?
majjādā netraleḍhāras tāluśrotrabhujastathā / (14.1) Par.?
śirohṛdrogavamathupratiśyāyakarāśca te // (14.2) Par.?
keśaromanakhādāśca dantādāḥ kikkiśāstathā / (15.1) Par.?
kuṣṭhajāḥ saparīsarpā jñeyāḥ śoṇitasaṃbhavāḥ // (15.2) Par.?
te saraktāśca kṛṣṇāśca snigdhāśca pṛthavastathā / (16.1) Par.?
raktādhiṣṭhānajān prāyo vikārān janayanti te // (16.2) Par.?
māṣapiṣṭānnavidalaparṇaśākaiḥ purīṣajāḥ / (17.1) Par.?
māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ // (17.2) Par.?
viruddhājīrṇaśākādyaiḥ śoṇitotthā bhavanti hi / (18.1) Par.?
jvaro vivarṇatā śūlaṃ hṛdrogaḥ sadanaṃ bhramaḥ // (18.2) Par.?
bhaktadveṣo 'tisāraśca saṃjātakṛmilakṣaṇam / (19.1) Par.?
dṛśyāstrayodaśādyāstu kṛmīṇāṃ parikīrtitāḥ // (19.2) Par.?
keśādādyās tvadṛśyāste dvāvādyau parivarjayet / (20.1) Par.?
eṣāmanyatamaṃ jñātvā jighāṃsuḥ snigdhamāturam // (20.2) Par.?
surasādivipakvena sarpiṣā vāntamāditaḥ / (21.1) Par.?
virecayettīkṣṇatarair yogairāsthāpayecca tam // (21.2) Par.?
yavakolakulatthānāṃ surasādergaṇasya ca / (22.1) Par.?
viḍaṅgasnehayuktena kvāthena lavaṇena ca // (22.2) Par.?
pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā / (23.1) Par.?
yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ // (23.2) Par.?
snehenoktena cainaṃ tu yojayet snehabastinā / (24.1) Par.?
tataḥ śirīṣakiṇihīrasaṃ kṣaudrayutaṃ pibet // (24.2) Par.?
kevūkasvarasaṃ vāpi pūrvavattīkṣṇabhojanaḥ / (25.1) Par.?
palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā // (25.2) Par.?
pāribhadrakapatrāṇāṃ kṣaudreṇa svarasaṃ pibet / (26.1) Par.?
pattūrasvarasaṃ vāpi pibedvā surasādijam // (26.2) Par.?
lihyādaśvaśakṛccūrṇaṃ vaiḍaṅgaṃ vā samākṣikam / (27.1) Par.?
patrair mūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ // (27.2) Par.?
khādet pūpalikāḥ pakvā dhānyāmlaṃ ca pibedanu / (28.1) Par.?
surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate // (28.2) Par.?
viḍaṅgacūrṇayuktair vā piṣṭair bhakṣyāṃstu kārayet / (29.1) Par.?
tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā // (29.2) Par.?
śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam / (30.1) Par.?
viḍaṅgānāṃ kaṣāyeṇa traiphalena tathaiva ca // (30.2) Par.?
kṣaudreṇa līḍhvānupibedrasamāmalakodbhavam / (31.1) Par.?
akṣābhayārasaṃ vāpi vidhireṣo 'yasām api // (31.2) Par.?
pūtīkasvarasaṃ vāpi pibedvā madhunā saha / (32.1) Par.?
pibedvā pippalīmūlamajāmūtreṇa saṃyutam // (32.2) Par.?
saptarātraṃ pibedghṛṣṭaṃ trapu vā dadhimastunā / (33.1) Par.?
purīṣajān kaphotthāṃśca hanyādevaṃ kṛmīn bhiṣak // (33.2) Par.?
śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān / (34.1) Par.?
viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet // (34.2) Par.?
śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati / (35.1) Par.?
niṣkvāthena viḍaṅgānāṃ cūrṇaṃ pradhamanaṃ tu tat // (35.2) Par.?
ayaścūrṇānyanenaiva vidhinā yojayedbhiṣak / (36.1) Par.?
sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike // (36.2) Par.?
indraluptavidhiścāpi vidheyo romabhojiṣu / (37.1) Par.?
dantādānāṃ samuddiṣṭaṃ vidhānaṃ mukharogikam // (37.2) Par.?
raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsite / (38.1) Par.?
surasādiṃ tu sarveṣu sarvathaivopayojayet // (38.2) Par.?
pravyaktatiktakaṭukaṃ bhojanaṃ ca hitaṃ bhavet / (39.1) Par.?
kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam // (39.2) Par.?
kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti / (40.1) Par.?
samāsato 'mlānmadhurān himāṃśca kṛmīn jighāṃsuḥ parivarjayettu // (40.2) Par.?
Duration=0.12052202224731 secs.