UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2921
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ stutastadā kadrvā bhagavān harivāhanaḥ / (1.2)
Par.?
*
meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham / (1.3)
Par.?
nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot // (1.4)
Par.?
te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ / (2.1)
Par.?
parasparam ivātyarthaṃ garjantaḥ satataṃ divi // (2.2)
Par.?
saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ / (3.1)
Par.?
sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ // (3.2)
Par.?
saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ / (4.1)
Par.?
meghastanitanirghoṣam ambaraṃ samapadyata / (4.2)
Par.?
*
vidyutpavanakampitaiḥ [... au6 Zeichenjh] / (4.3)
Par.?
*
tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā / (4.4)
Par.?
*
naṣṭacandrārkakiraṇam // (4.5)
Par.?
nāgānām uttamo harṣastadā varṣati vāsave / (5.1)
Par.?
āpūryata mahī cāpi salilena samantataḥ / (5.2)
Par.?
*rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam / (5.3) Par.?
*
tadā bhūr abhavacchannā jalormibhir anekaśaḥ / (5.4)
Par.?
*
rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ // (5.5)
Par.?
Duration=0.064697027206421 secs.