Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pulomā/an

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2893
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām / (1.2) Par.?
brahman varāharūpeṇa manomārutaraṃhasā // (1.3) Par.?
tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha / (2.1) Par.?
roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat // (2.2) Par.?
taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam / (3.1) Par.?
tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām // (3.2) Par.?
sā tam ādāya suśroṇī sasāra bhṛgunandanam / (4.1) Par.?
cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrchitā // (4.2) Par.?
tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ / (5.1) Par.?
rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām / (5.2) Par.?
sāntvayāmāsa bhagavān vadhūṃ brahmā pitāmahaḥ // (5.3) Par.?
aśrubindūdbhavā tasyāḥ prāvartata mahānadī / (6.1) Par.?
anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ // (6.2) Par.?
tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā / (7.1) Par.?
nāma tasyāstadā nadyāścakre lokapitāmahaḥ / (7.2) Par.?
vadhūsareti bhagavāṃścyavanasyāśramaṃ prati // (7.3) Par.?
sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān / (8.1) Par.?
taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm // (8.2) Par.?
sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ / (9.1) Par.?
kenāsi rakṣase tasmai kathiteha jihīrṣave / (9.2) Par.?
na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm // (9.3) Par.?
tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā / (10.1) Par.?
bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ // (10.2) Par.?
pulomovāca / (11.1) Par.?
agninā bhagavaṃstasmai rakṣase 'haṃ niveditā / (11.2) Par.?
tato mām anayad rakṣaḥ krośantīṃ kurarīm iva // (11.3) Par.?
sāhaṃ tava sutasyāsya tejasā parimokṣitā / (12.1) Par.?
bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai // (12.2) Par.?
sūta uvāca / (13.1) Par.?
iti śrutvā pulomāyā bhṛguḥ paramamanyumān / (13.2) Par.?
śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi // (13.3) Par.?
Duration=0.058164119720459 secs.