UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2925
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā / (1.2)
Par.?
abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat // (1.3)
Par.?
tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan / (2.1)
Par.?
athātra lambato 'paśyad vālakhilyān adhomukhān / (2.2)
Par.?
*
ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn / (2.3)
Par.?
*
taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ / (2.4)
Par.?
*
vaikhānasāṃśca śākhāyāṃ lambamānān adhomukhān / (2.5)
Par.?
*
hanyād etān saṃpatantī śākhetyatha vicintya saḥ / (2.6)
Par.?
*
nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau / (2.7)
Par.?
*
tapasyato bhayāviṣṭo vainateyo mahābalaḥ // (2.8)
Par.?
sa tadvināśasaṃtrāsād anupatya khagādhipaḥ / (3.1)
Par.?
śākhām āsyena jagrāha teṣām evānvavekṣayā / (3.2)
Par.?
*
atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ / (3.3)
Par.?
*
vismayotkampahṛdayā nāma cakrur mahākhage / (3.4)
Par.?
*
guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ / (3.5)
Par.?
*
garuḍastu khagaśreṣṭhastasmāt pannagabhojanaḥ / (3.6)
Par.?
śanaiḥ paryapatat pakṣī parvatān praviśātayan // (3.7)
Par.?
evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ / (4.1)
Par.?
dayārthaṃ vālakhilyānāṃ na ca sthānam avindata // (4.2)
Par.?
sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam / (5.1)
Par.?
dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam // (5.2)
Par.?
dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam / (6.1)
Par.?
tejovīryabalopetaṃ manomārutaraṃhasam // (6.2)
Par.?
śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam / (7.1)
Par.?
acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram // (7.2)
Par.?
māyāvīryadharaṃ sākṣād agnim iddham ivodyatam / (8.1)
Par.?
apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ // (8.2)
Par.?
bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam / (9.1)
Par.?
lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam // (9.2)
Par.?
tam āgatam abhiprekṣya bhagavān kaśyapastadā / (10.1)
Par.?
viditvā cāsya saṃkalpam idaṃ vacanam abravīt // (10.2)
Par.?
putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām / (11.1)
Par.?
mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ // (11.2)
Par.?
prasādayāmāsa sa tān kaśyapaḥ putrakāraṇāt / (12.1)
Par.?
vālakhilyāṃstapaḥsiddhān idam uddiśya kāraṇam // (12.2)
Par.?
prajāhitārtham ārambho garuḍasya tapodhanāḥ / (13.1)
Par.?
cikīrṣati mahat karma tad anujñātum arhatha // (13.2)
Par.?
evam uktā bhagavatā munayaste samabhyayuḥ / (14.1)
Par.?
muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ // (14.2)
Par.?
tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ / (15.1)
Par.?
śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam // (15.2)
Par.?
bhagavan kva vimuñcāmi taruśākhām imām aham / (16.1)
Par.?
varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama // (16.2)
Par.?
tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram / (17.1)
Par.?
agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ // (17.2)
Par.?
taṃ parvatamahākukṣim āviśya manasā khagaḥ / (18.1)
Par.?
javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ // (18.2)
Par.?
na tāṃ vadhraḥ pariṇahecchatacarmā mahān aṇuḥ / (19.1)
Par.?
śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ // (19.2)
Par.?
tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ / (20.1)
Par.?
kālena nātimahatā garuḍaḥ patatāṃ varaḥ // (20.2)
Par.?
sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ / (21.1)
Par.?
amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ // (21.2)
Par.?
pakṣānilahataścāsya prākampata sa śailarāṭ / (22.1)
Par.?
mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ // (22.2)
Par.?
śṛṅgāṇi ca vyaśīryanta girestasya samantataḥ / (23.1)
Par.?
maṇikāñcanacitrāṇi śobhayanti mahāgirim // (23.2)
Par.?
śākhino bahavaścāpi śākhayābhihatāstayā / (24.1)
Par.?
kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ // (24.2)
Par.?
te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ / (25.1)
Par.?
vyarājañśākhinastatra sūryāṃśupratirañjitāḥ // (25.2)
Par.?
tatastasya gireḥ śṛṅgam āsthāya sa khagottamaḥ / (26.1)
Par.?
bhakṣayāmāsa garuḍastāvubhau gajakacchapau / (26.2)
Par.?
*
tāvubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau // (26.3)
Par.?
tataḥ parvatakūṭāgrād utpapāta manojavaḥ / (27.1)
Par.?
prāvartantātha devānām utpātā bhayavedinaḥ // (27.2)
Par.?
indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam / (28.1)
Par.?
sadhūmā cāpatat sārcir divolkā nabhasaścyutā // (28.2)
Par.?
tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ / (29.1)
Par.?
sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ / (29.2)
Par.?
svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat // (29.3)
Par.?
abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca / (30.1)
Par.?
vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ // (30.2)
Par.?
nirabhram api cākāśaṃ prajagarja mahāsvanam / (31.1)
Par.?
devānām api yo devaḥ so 'pyavarṣad asṛk tadā // (31.2)
Par.?
mamlur mālyāni devānāṃ śemustejāṃsi caiva hi / (32.1)
Par.?
utpātameghā raudrāśca vavarṣuḥ śoṇitaṃ bahu / (32.2)
Par.?
rajāṃsi mukuṭānyeṣām utthitāni vyadharṣayan // (32.3)
Par.?
tatastrāsasamudvignaḥ saha devaiḥ śatakratuḥ / (33.1)
Par.?
utpātān dāruṇān paśyann ityuvāca bṛhaspatim // (33.2)
Par.?
kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ / (34.1)
Par.?
na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet // (34.2)
Par.?
bṛhaspatir uvāca / (35.1)
Par.?
tavāparādhād devendra pramādācca śatakrato / (35.2)
Par.?
tapasā vālakhilyānāṃ bhūtam utpannam adbhutam // (35.3)
Par.?
kaśyapasya muneḥ putro vinatāyāśca khecaraḥ / (36.1)
Par.?
hartuṃ somam anuprāpto balavān kāmarūpavān // (36.2) Par.?
samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ / (37.1)
Par.?
sarvaṃ saṃbhāvayāmyasminn asādhyam api sādhayet // (37.2)
Par.?
sūta uvāca / (38.1)
Par.?
śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ / (38.2)
Par.?
mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ // (38.3)
Par.?
yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt / (39.1)
Par.?
*
. [... au6 Zeichenjh] gṛhītvā varuṇāyudhān / (39.2)
Par.?
*
parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha / (39.3)
Par.?
*
rakṣadhvaṃ vibudhā vīrā [... au6 Zeichenjh] / (39.4)
Par.?
atulaṃ hi balaṃ tasya bṛhaspatir uvāca me // (39.5)
Par.?
tacchrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ / (40.1)
Par.?
parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ // (40.2)
Par.?
dhārayanto mahārhāṇi kavacāni manasvinaḥ / (41.1)
Par.?
kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca / (41.2)
Par.?
*
carmāṇyapi ca gātreṣu bhānumanti dṛḍhāni ca // (41.3)
Par.?
vividhāni ca śastrāṇi ghorarūpāṇyanekaśaḥ / (42.1)
Par.?
śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ // (42.2)
Par.?
savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ / (43.1)
Par.?
*
bhūṣitāni ca anyāni jvalitānyaparāṇi ca / (43.2)
Par.?
*
śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ / (43.3)
Par.?
cakrāṇi parighāṃścaiva triśūlāni paraśvadhān // (43.4)
Par.?
śaktīśca vividhāstīkṣṇāḥ karavālāṃśca nirmalān / (44.1)
Par.?
svadeharūpāṇyādāya gadāścograpradarśanāḥ // (44.2)
Par.?
taiḥ śastrair bhānumadbhiste divyābharaṇabhūṣitāḥ / (45.1)
Par.?
bhānumantaḥ suragaṇāstasthur vigatakalmaṣāḥ // (45.2)
Par.?
anupamabalavīryatejaso dhṛtamanasaḥ parirakṣaṇe 'mṛtasya / (46.1)
Par.?
asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ // (46.2)
Par.?
iti samaravaraṃ surāsthitaṃ parighasahasraśataiḥ samākulam / (47.1)
Par.?
vigalitam iva cāmbarāntare tapanamarīcivibhāsitaṃ babhau // (47.2)
Par.?
Duration=0.35997915267944 secs.