Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt / (1.2) Par.?
kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam // (1.3) Par.?
dharme prayatamānasya satyaṃ ca vadataḥ samam / (2.1) Par.?
pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama // (2.2) Par.?
pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet / (3.1) Par.?
sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān // (3.2) Par.?
yaśca kāryārthatattvajño jānamāno na bhāṣate / (4.1) Par.?
so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ // (4.2) Par.?
śakto 'ham api śaptuṃ tvāṃ mānyāstu brāhmaṇā mama / (5.1) Par.?
jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat // (5.2) Par.?
yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu / (6.1) Par.?
agnihotreṣu satreṣu kriyāsvatha makheṣu ca // (6.2) Par.?
vedoktena vidhānena mayi yaddhūyate haviḥ / (7.1) Par.?
devatāḥ pitaraścaiva tena tṛptā bhavanti vai // (7.2) Par.?
āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā / (8.1) Par.?
darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha // (8.2) Par.?
devatāḥ pitarastasmāt pitaraścāpi devatāḥ / (9.1) Par.?
ekībhūtāśca pūjyante pṛthaktvena ca parvasu // (9.2) Par.?
devatāḥ pitaraścaiva juhvate mayi yat sadā / (10.1) Par.?
tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ // (10.2) Par.?
amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ / (11.1) Par.?
manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ / (11.2) Par.?
sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tvaham // (11.3) Par.?
cintayitvā tato vahniścakre saṃhāram ātmanaḥ / (12.1) Par.?
dvijānām agnihotreṣu yajñasatrakriyāsu ca // (12.2) Par.?
niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ / (13.1) Par.?
vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ // (13.2) Par.?
atharṣayaḥ samudvignā devān gatvābruvan vacaḥ / (14.1) Par.?
agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ / (14.2) Par.?
vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā // (14.3) Par.?
atharṣayaśca devāśca brahmāṇam upagamya tu / (15.1) Par.?
agner āvedayañśāpaṃ kriyāsaṃhāram eva ca // (15.2) Par.?
bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare / (16.1) Par.?
kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā / (16.2) Par.?
hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati // (16.3) Par.?
śrutvā tu tad vacasteṣām agnim āhūya lokakṛt / (17.1) Par.?
uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam // (17.2) Par.?
lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca / (18.1) Par.?
tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ / (18.2) Par.?
sa tathā kuru lokeśa nocchidyeran kriyā yathā // (18.3) Par.?
kasmād evaṃ vimūḍhastvam īśvaraḥ san hutāśanaḥ / (19.1) Par.?
tvaṃ pavitraṃ yadā loke sarvabhūtagataśca ha // (19.2) Par.?
na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi / (20.1) Par.?
upādāne 'rciṣo yāste sarvaṃ dhakṣyanti tāḥ śikhin / (20.2) Par.?
*kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati // (20.3) Par.?
yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate / (21.1) Par.?
tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati // (21.2) Par.?
tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam / (22.1) Par.?
svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho / (22.2) Par.?
devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam // (22.3) Par.?
evam astviti taṃ vahniḥ pratyuvāca pitāmaham / (23.1) Par.?
jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ // (23.2) Par.?
devarṣayaśca muditāstato jagmur yathāgatam / (24.1) Par.?
ṛṣayaśca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire // (24.2) Par.?
divi devā mumudire bhūtasaṃghāśca laukikāḥ / (25.1) Par.?
agniśca paramāṃ prītim avāpa hatakalmaṣaḥ / (25.2) Par.?
*evaṃ sa bhagavāñśāpaṃ lebhe 'gnir bhṛgutaḥ purā // (25.3) Par.?
evam eṣa purāvṛtta itihāso 'gniśāpajaḥ / (26.1) Par.?
pulomasya vināśaśca cyavanasya ca sambhavaḥ // (26.2) Par.?
Duration=0.10369205474854 secs.