Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3846
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta udāvartapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ / (3.1) Par.?
na vegān dhārayet prājño vātādīnāṃ jijīviṣuḥ // (3.2) Par.?
vātaviṇmūtrajṛmbhāśrukṣavodgāravamīndriyaiḥ / (4.1) Par.?
vyāhanyamānair uditair udāvarto nirucyate // (4.2) Par.?
kṣuttṛṣṇāśvāsanidrāṇām udāvarto vidhāraṇāt / (5.1) Par.?
tasyābhidhāsye vyāsena lakṣaṇaṃ ca cikitsitam // (5.2) Par.?
trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ / (6.1) Par.?
apathyabhojanāccāpi vakṣyate ca tathāparaḥ // (6.2) Par.?
ādhmānaśūlau hṛdayoparodhaṃ śirorujaṃ śvāsamatīva hikkām / (7.1) Par.?
kāsapratiśyāyagalagrahāṃśca balāsapittaprasaraṃ ca ghoram // (7.2) Par.?
kāsa
comp.
∞ pratiśyāya
comp.
∞ galagraha
ac.p.m.
← kṛ (8.1) [obj (1)]
∞ ca
indecl.
balāsa
comp.
∞ pitta
comp.
∞ prasara
ac.s.m.
ca
indecl.
ghora
ac.s.m.
kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā / (8.1) Par.?
kṛ
3. sg., Pre. opt.
root
→ galagraha (7.2) [obj]
∞ apāna
n.s.m.
abhihan
PPP, n.s.m.
sva
comp.
∞ mārga
l.s.m.
han
3. sg., Pre. opt.
root
purīṣa
ac.s.n.
mukha
ab.s.n.
kṣip
3. sg., Pre. opt.
∞ 
indecl.
āṭopaśūlau parikartanaṃ ca saṅgaḥ purīṣasya tathordhvavātaḥ // (8.2) Par.?
purīṣamāsyād api vā nireti purīṣavege 'bhihate narasya / (9.1) Par.?
mūtrasya vege 'bhihate narastu kṛcchreṇa mūtraṃ kurute 'lpamalpam // (9.2) Par.?
meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni / (10.1) Par.?
ānaddhabastiśca bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrteḥ // (10.2) Par.?
manyāgalastambhaśirovikārā jṛmbhopaghātāt pavanātmakāḥ syuḥ / (11.1) Par.?
śrotrānanaghrāṇavilocanotthā bhavanti tīvrāśca tathā vikārāḥ // (11.2) Par.?
ānandajaṃ śokasamudbhavaṃ vā netrodakaṃ prāptamamuñcato hi / (12.1) Par.?
śirogurutvaṃ nayanāmayāśca bhavanti tīvrāḥ saha pīnasena // (12.2) Par.?
bhavanti gāḍhaṃ kṣavathor vighātācchiro'kṣināsāśravaṇeṣu rogāḥ / (13.1) Par.?
kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ // (13.2) Par.?
udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ / (14.1) Par.?
chardervighātena bhavecca kuṣṭhaṃ yenaiva doṣeṇa vidagdham annam // (14.2) Par.?
mūtrāśaye pāyuni muṣkayośca śopho rujo mūtravinigrahaśca / (15.1) Par.?
śukrāśmarī tatsravaṇaṃ bhavedvā te te vikārā vihate tu śukre // (15.2) Par.?
tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ / (16.1) Par.?
kaṇṭhāsyaśoṣaḥ śravaṇāvarodhastṛṣṇābhighātāddhṛdaye vyathā ca // (16.2) Par.?
śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ / (17.1) Par.?
jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā // (17.2) Par.?
tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam / (18.1) Par.?
śakṛdvamantaṃ matimānudāvartinamutsṛjet // (18.2) Par.?
sarveṣveteṣu vidhivadudāvarteṣu kṛtsnaśaḥ / (19.1) Par.?
vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye // (19.2) Par.?
sāmānyataḥ pṛthaktvena kriyāṃ bhūyo nibodha me / (20.1) Par.?
āsthāpanaṃ mārutaje snigdhasvinne viśiṣyate // (20.2) Par.?
purīṣaje tu kartavyo vidhirānāhiko bhavet / (21.1) Par.?
sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet // (21.2) Par.?
elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ / (22.1) Par.?
dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham // (22.2) Par.?
rasamaśvapurīṣasya gardabhasyāthavā pibet / (23.1) Par.?
māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam // (23.2) Par.?
bhadradāru ghanaṃ mūrvā haridrā madhukaṃ tathā / (24.1) Par.?
kolapramāṇāni pibedāntarikṣeṇa vāriṇā // (24.2) Par.?
duḥsparśāsvarasaṃ vāpi kaṣāyaṃ kuṅkumasya ca / (25.1) Par.?
ervārubījaṃ toyena pibed vālavaṇīkṛtam // (25.2) Par.?
pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā / (26.1) Par.?
yogāṃśca vitaredatra pūrvoktānaśmarībhidaḥ // (26.2) Par.?
mūtrakṛcchrakramaṃ cāpi kuryānniravaśeṣataḥ / (27.1) Par.?
bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye // (27.2) Par.?
snehaiḥ svedairudāvartaṃ jṛmbhājaṃ samupācaret / (28.1) Par.?
aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ // (28.2) Par.?
tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopaśiṅghanaiḥ / (29.1) Par.?
vartiprayogairathavā kṣavasaktiṃ pravartayet // (29.2) Par.?
tīkṣṇauṣadhapradhamanair athavādityaraśmibhiḥ / (30.1) Par.?
udgāraje kramopetaṃ snaihikaṃ dhūmamācaret // (30.2) Par.?
surāṃ sauvarcalavatīṃ bījapūrarasānvitām / (31.1) Par.?
chardyāghātaṃ yathādoṣaṃ samyak snehādibhir jayet // (31.2) Par.?
sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet / (32.1) Par.?
bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ // (32.2) Par.?
ā vārināśāt kvathitaṃ pītavantaṃ prakāmataḥ / (33.1) Par.?
ramayeyuḥ priyā nāryaḥ śukrodāvartinaṃ naram // (33.2) Par.?
kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam / (34.1) Par.?
tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām // (34.2) Par.?
bhojyo rasena viśrāntaḥ śramaśvāsāturo naraḥ / (35.1) Par.?
nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ // (35.2) Par.?
ādhmānādyeṣu rogeṣu yathāsvaṃ prayateta hi / (36.1) Par.?
yacca yatra bhavetprāptaṃ tacca tasmin prayojayet // (36.2) Par.?
vāyuḥ koṣṭhānugo rūkṣaiḥ kaṣāyakaṭutiktakaiḥ / (37.1) Par.?
bhojanaiḥ kupitaḥ sadya udāvartaṃ karoti hi // (37.2) Par.?
vātamūtrapurīṣāsṛkkaphamedovahāni vai / (38.1) Par.?
srotāṃsyudāvartayati purīṣaṃ cātivartayet // (38.2) Par.?
tato hṛdbastiśūlārto gauravārucipīḍitaḥ / (39.1) Par.?
vātamūtrapurīṣāṇi kṛcchreṇa kurute naraḥ // (39.2) Par.?
śvāsakāsapratiśyāyadāhamohavamijvarān / (40.1) Par.?
tṛṣṇāhikkāśirorogamanaḥśravaṇavibhramān // (40.2) Par.?
labhate ca bahūnanyān vikārān vātakopajān / (41.1) Par.?
taṃ tailalavaṇābhyaktaṃ snigdhaṃ svinnaṃ nirūhayet // (41.2) Par.?
doṣato bhinnavarcaskaṃ bhuktaṃ cāpyanuvāsayet / (42.1) Par.?
na cecchāntiṃ vrajatyevamudāvartaḥ sudāruṇaḥ // (42.2) Par.?
athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ / (43.1) Par.?
pāyayeta trivṛtpīluyavānīramlapācanaiḥ // (43.2) Par.?
hiṅgukuṣṭhavacāsvarjiviḍaṅgaṃ vā dviruttaram / (44.1) Par.?
yogāvetāvudāvartaṃ śūlaṃ cānilajaṃ hataḥ // (44.2) Par.?
devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām / (45.1) Par.?
pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet // (45.2) Par.?
pādāvaśiṣṭaṃ tat pītamudāvartamapohati / (46.1) Par.?
mūlakaṃ śuṣkamārdraṃ ca varṣābhūḥ pañcamūlakam // (46.2) Par.?
ārevataphalaṃ cāpsu paktvā tena ghṛtaṃ pacet / (47.1) Par.?
tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ // (47.2) Par.?
vacāmativiṣāṃ kuṣṭhaṃ yavakṣāraṃ harītakīm / (48.1) Par.?
kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā // (48.2) Par.?
ikṣvākumūlaṃ madanaṃ viśalyātiviṣe vacām / (49.1) Par.?
kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat // (49.2) Par.?
mūtreṇa devadārvagnitriphalābṛhatīḥ pibet / (50.1) Par.?
yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake // (50.2) Par.?
paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam / (51.1) Par.?
madanālābubījāni pippalīṃ sanidigdhikām // (51.2) Par.?
saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam / (52.1) Par.?
cūrṇaṃ nikumbhakampillaśyāmekṣvākvagnikodbhavam // (52.2) Par.?
kṛtavedhanamāgadhyor lavaṇānāṃ ca sādhayet / (53.1) Par.?
gavāṃ mūtreṇa tā vartīḥ kārayettu gudānugāḥ / (53.2) Par.?
sadyaḥ śarmakarāvetau yogāvamṛtasaṃmatau // (53.3) Par.?
Duration=0.34452700614929 secs.