Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ḍuṇḍubha uvāca / (1.1) Par.?
sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ / (1.2) Par.?
bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ // (1.3) Par.?
sa mayā krīḍatā bālye kṛtvā tārṇam athoragam / (2.1) Par.?
agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai // (2.2) Par.?
labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ / (3.1) Par.?
*maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama / (3.2) Par.?
*śaptaśca tvaṃ mayā vipra na nandāmi kadācana / (3.3) Par.?
*tenaiva bahuśokto 'haṃ sarpake tvātmaṇai dvija / (3.4) Par.?
*agnihotre samāsīnaṃ veṣayāmi samohitaḥ / (3.5) Par.?
nirdahann iva kopena satyavāk saṃśitavrataḥ // (3.6) Par.?
yathāvīryastvayā sarpaḥ kṛto 'yaṃ madvibhīṣayā / (4.1) Par.?
tathāvīryo bhujaṃgastvaṃ mama kopād bhaviṣyasi // (4.2) Par.?
tasyāhaṃ tapaso vīryaṃ jānamānastapodhana / (5.1) Par.?
*muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ / (5.2) Par.?
bhṛśam udvignahṛdayastam avocaṃ vanaukasam // (5.3) Par.?
prayataḥ saṃbhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ / (6.1) Par.?
sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā // (6.2) Par.?
kṣantum arhasi me brahmañśāpo 'yaṃ vinivartyatām / (7.1) Par.?
so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam // (7.2) Par.?
muhur uṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ / (8.1) Par.?
nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana // (8.2) Par.?
yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata / (9.1) Par.?
śrutvā ca hṛdi te vākyam idam astu tapodhana / (9.2) Par.?
*yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase // (9.3) Par.?
utpatsyati rurur nāma pramater ātmajaḥ śuciḥ / (10.1) Par.?
taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva / (10.2) Par.?
*evam uktastu tenāham uragatvam avāptavān // (10.3) Par.?
sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ / (11.1) Par.?
*śāpamokṣaśca bhavitā nacirād dvijasattama / (11.2) Par.?
svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam / (11.3) Par.?
*sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhastadā / (11.4) Par.?
*svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ / (11.5) Par.?
*idaṃ covāca vacanaṃ rurum apratimaujasam / (11.6) Par.?
*sūtaḥ / (11.7) Par.?
*iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt // (11.8) Par.?
ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ / (12.1) Par.?
tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kvacit // (12.2) Par.?
brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ / (13.1) Par.?
vedavedāṅgavit tāta sarvabhūtābhayapradaḥ // (13.2) Par.?
ahiṃsā satyavacanaṃ kṣamā ceti viniścitam / (14.1) Par.?
brāhmaṇasya paro dharmo vedānāṃ dharaṇād api // (14.2) Par.?
kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava / (15.1) Par.?
*kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija / (15.2) Par.?
daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam // (15.3) Par.?
tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro / (16.1) Par.?
janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā // (16.2) Par.?
paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api / (17.1) Par.?
tapovīryabalopetād vedavedāṅgapāragāt / (17.2) Par.?
āstīkād dvijamukhyād vai sarpasatre dvijottama // (17.3) Par.?
Duration=0.11215996742249 secs.