UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2929
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
*
ityevam ukto garuḍaḥ pratyuvāca śacīpatim // (1.1)
Par.?
garuḍa uvāca / (2.1)
Par.?
sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara / (2.2)
Par.?
balaṃ tu mama jānīhi mahaccāsahyam eva ca // (2.3)
Par.?
kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam / (3.1)
Par.?
*
animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām / (3.2)
Par.?
guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato / (3.3)
Par.?
*
pṛṣṭenānyena gopate / (3.4)
Par.?
*
vaktavyaṃ na tu vaktavyam // (3.5)
Par.?
sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmyahaṃ tvayā / (4.1)
Par.?
na hyātmastavasaṃyuktaṃ vaktavyam animittataḥ // (4.2)
Par.?
saparvatavanām urvīṃ sasāgaravanām imām / (5.1)
Par.?
pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam // (5.2)
Par.?
sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān / (6.1)
Par.?
vaheyam apariśrānto viddhīdaṃ me mahad balam / (6.2)
Par.?
*
aṣṭau bhūmīr nava divas trīn samudrāñśacīpate / (6.3)
Par.?
*paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet // (6.4) Par.?
ityuktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ / (7.2)
Par.?
āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ / (7.3)
Par.?
*
śakra uvāca / (7.4)
Par.?
*
evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi // (7.5)
Par.?
pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam / (8.1)
Par.?
na kāryaṃ tava somena mama somaḥ pradīyatām / (8.2)
Par.?
asmāṃste hi prabādheyur yebhyo dadyād bhavān imam // (8.3)
Par.?
garuḍa uvāca / (9.1)
Par.?
kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā / (9.2)
Par.?
na dāsyāmi samādātuṃ somaṃ kasmaicid apyaham // (9.3)
Par.?
yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam / (10.1)
Par.?
tvam ādāya tatastūrṇaṃ harethāstridaśeśvara // (10.2)
Par.?
śakra uvāca / (11.1)
Par.?
vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja / (11.2)
Par.?
yad icchasi varaṃ mattastad gṛhāṇa khagottama // (11.3)
Par.?
sūta uvāca / (12.1)
Par.?
ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran / (12.2)
Par.?
smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ // (12.3)
Par.?
īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām / (13.1)
Par.?
bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ // (13.2)
Par.?
tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ / (14.1)
Par.?
*
devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim / (14.2)
Par.?
*
sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai / (14.3)
Par.?
*
idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ / (14.4)
Par.?
hariṣyāmi vinikṣiptaṃ somam ityanubhāṣya tam // (14.5)
Par.?
ājagāma tatastūrṇaṃ suparṇo mātur antikam / (15.1)
Par.?
*
vinayāvanato bhūtvā vacanaṃ cedam abravīt / (15.4)
Par.?
*
idam ānītam amṛtaṃ devānāṃ bhavanān mayā / (15.5)
Par.?
*
praśādhi kim ato mātaḥ kariṣyāmi śubhavrate / (15.6)
Par.?
*
parituṣṭāham etena karmaṇā tava putraka / (15.7)
Par.?
*
ajaraścāmaraścaiva devānāṃ supriyo bhava / (15.8)
Par.?
atha sarpān uvācedaṃ sarvān paramahṛṣṭavat // (15.9)
Par.?
idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ / (16.1)
Par.?
snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ / (16.2)
Par.?
*
bhavadbhir idam āsīnair yad uktaṃ tad vacastadā // (16.3)
Par.?
adāsī caiva māteyam adyaprabhṛti cāstu me / (17.1)
Par.?
yathoktaṃ bhavatām etad vaco me pratipāditam // (17.2)
Par.?
tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta / (18.1)
Par.?
śakro 'pyamṛtam ākṣipya jagāma tridivaṃ punaḥ // (18.2)
Par.?
athāgatāstam uddeśaṃ sarpāḥ somārthinastadā / (19.1)
Par.?
snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ / (19.2)
Par.?
*
yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare / (19.3)
Par.?
*
parasparakṛtadveṣāḥ somaprāśanakarmaṇi / (19.4)
Par.?
*
ahaṃ pūrvam ahaṃ pūrvam ityuktvā te samādravan // (19.5)
Par.?
tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat / (20.1)
Par.?
somasthānam idaṃ ceti darbhāṃste lilihustadā // (20.2)
Par.?
tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā / (21.1)
Par.?
abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ / (21.2)
Par.?
*
evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca / (21.3)
Par.?
*
dvijihvāśca kṛtāḥ sarpā garuḍena mahātmanā / (21.4)
Par.?
*
nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā / (21.5)
Par.?
*
viṣādam agamaṃstīvraṃ garuḍasya balāt prabho // (21.6)
Par.?
tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane / (22.1)
Par.?
bhujaṃgabhakṣaḥ paramārcitaḥ khagair ahīnakīrtir vinatām anandayat // (22.2)
Par.?
imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā paṭheta vā dvijajanamukhyasaṃsadi / (23.1)
Par.?
asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt / (23.2)
Par.?
*
na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā / (23.3)
Par.?
*
bhayaṃ bhaved yatra gṛhe garutmato tiṣṭhet katheyaṃ likhitāpi pustake / (23.4)
Par.?
*
yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe / (23.5)
Par.?
*
oṃ pakṣirājeti japaṃśca sarvadā tasyāśu sarpā vaśagā bhavanti // (23.6)
Par.?
Duration=0.61766505241394 secs.