Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ / (1.2) Par.?
sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me / (1.3) Par.?
*nikhilena yathātattvaṃ saute sarvam aśeṣataḥ // (1.4) Par.?
āstīkaśca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ / (2.1) Par.?
mokṣayāmāsa bhujagān dīptāt tasmāddhutāśanāt // (2.2) Par.?
kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat / (3.1) Par.?
sa ca dvijātipravaraḥ kasya putro vadasva me // (3.2) Par.?
sūta uvāca / (4.1) Par.?
mahad ākhyānam āstīkaṃ yatraitat procyate dvija / (4.2) Par.?
sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara // (4.3) Par.?
śaunaka uvāca / (5.1) Par.?
śrotum icchāmyaśeṣeṇa kathām etāṃ manoramām / (5.2) Par.?
āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ // (5.3) Par.?
sūta uvāca / (6.1) Par.?
itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate / (6.2) Par.?
kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ // (6.3) Par.?
pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ / (7.1) Par.?
śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān // (7.2) Par.?
tasmād aham upaśrutya pravakṣyāmi yathātatham / (8.1) Par.?
idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate / (8.2) Par.?
*kathayiṣyāmyaśeṣeṇa sarvapāpapraṇāśanam // (8.3) Par.?
āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ / (9.1) Par.?
brahmacārī yatāhārastapasyugre rataḥ sadā // (9.2) Par.?
jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ / (10.1) Par.?
yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ / (10.2) Par.?
*sa kadācin mahābhāgastapobalasamanvitaḥ / (10.3) Par.?
*cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ / (10.4) Par.?
*tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ / (10.5) Par.?
*caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ / (10.6) Par.?
*vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ / (10.7) Par.?
*itastataḥ paricaran dīptapāvakasaprabhaḥ // (10.8) Par.?
aṭamānaḥ kadācit sa svān dadarśa pitāmahān / (11.1) Par.?
lambamānān mahāgarte pādair ūrdhvair adhomukhān // (11.2) Par.?
tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān / (12.1) Par.?
ke bhavanto 'valambante garte 'smin vā adhomukhāḥ // (12.2) Par.?
vīraṇastambake lagnāḥ sarvataḥ paribhakṣite / (13.1) Par.?
mūṣakena nigūḍhena garte 'smin nityavāsinā // (13.2) Par.?
pitara ūcuḥ / (14.1) Par.?
yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ / (14.2) Par.?
saṃtānaprakṣayād brahmann adho gacchāma medinīm / (14.3) Par.?
*yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā / (14.4) Par.?
*na te labhante vasatiṃ svarge puṇyavratā api // (14.5) Par.?
asmākaṃ saṃtatistveko jaratkārur iti śrutaḥ / (15.1) Par.?
mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ // (15.2) Par.?
na sa putrāñjanayituṃ dārān mūḍhaścikīrṣati / (16.1) Par.?
tena lambāmahe garte saṃtānaprakṣayād iha // (16.2) Par.?
anāthāstena nāthena yathā duṣkṛtinastathā / (17.1) Par.?
kastvaṃ bandhur ivāsmākam anuśocasi sattama // (17.2) Par.?
jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ / (18.1) Par.?
kimarthaṃ caiva naḥ śocyān anukampitum arhasi // (18.2) Par.?
jaratkārur uvāca / (19.1) Par.?
mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ / (19.2) Par.?
brūta kiṃ karavāṇyadya jaratkārur ahaṃ svayam // (19.3) Par.?
pitara ūcuḥ / (20.1) Par.?
*pitaraste vayaṃ tāta saṃtāraya kulaṃ svayam / (20.2) Par.?
yatasva yatnavāṃstāta saṃtānāya kulasya naḥ / (20.3) Par.?
ātmano 'rthe 'smadarthe ca dharma ityeva cābhibho // (20.4) Par.?
na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ / (21.1) Par.?
tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha // (21.2) Par.?
tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru / (22.1) Par.?
putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam // (22.2) Par.?
jaratkārur uvāca / (23.1) Par.?
na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ / (23.2) Par.?
bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham // (23.3) Par.?
samayena ca kartāham anena vidhipūrvakam / (24.1) Par.?
tathā yadyupalapsyāmi kariṣye nānyathā tvaham // (24.2) Par.?
sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ / (25.1) Par.?
bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ // (25.2) Par.?
daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ / (26.1) Par.?
pratigrahīṣye bhikṣāṃ tu yadi kaścit pradāsyati // (26.2) Par.?
evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ / (27.1) Par.?
anena vidhinā śaśvan na kariṣye 'ham anyathā // (27.2) Par.?
tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai / (28.1) Par.?
śāśvataṃ sthānam āsādya modantāṃ pitaro mama // (28.2) Par.?
sūta uvāca / (29.1) Par.?
*ityuktamātre vacane tathetyuktvā pitāmahāḥ / (29.2) Par.?
*antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ / (29.3) Par.?
tato niveśāya tadā sa vipraḥ saṃśitavrataḥ / (29.4) Par.?
mahīṃ cacāra dārārthī na ca dārān avindata // (29.5) Par.?
sa kadācid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran / (30.1) Par.?
cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva // (30.2) Par.?
taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā / (31.1) Par.?
na sa tāṃ pratijagrāha na sanāmnīti cintayan // (31.2) Par.?
sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi / (32.1) Par.?
mano niviṣṭam abhavajjaratkāror mahātmanaḥ // (32.2) Par.?
tam uvāca mahāprājño jaratkārur mahātapāḥ / (33.1) Par.?
kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama // (33.2) Par.?
vāsukir uvāca / (34.1) Par.?
jaratkāro jaratkāruḥ svaseyam anujā mama / (34.2) Par.?
*pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām / (34.3) Par.?
tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama / (34.4) Par.?
*evam uktvā tataḥ prādād bhāryārthe varavarṇinīm // (34.5) Par.?
sūta uvāca / (35.1) Par.?
mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara / (35.2) Par.?
janamejayasya vo yajñe dhakṣyatyanilasārathiḥ // (35.3) Par.?
tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ / (36.1) Par.?
svasāram ṛṣaye tasmai suvratāya tapasvine // (36.2) Par.?
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā / (37.1) Par.?
āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ // (37.2) Par.?
tapasvī ca mahātmā ca vedavedāṅgapāragaḥ / (38.1) Par.?
samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ // (38.2) Par.?
atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ / (39.1) Par.?
ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ // (39.2) Par.?
tasmin pravṛtte satre tu sarpāṇām antakāya vai / (40.1) Par.?
mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ // (40.2) Par.?
nāgāṃśca mātulāṃścaiva tathā cānyān sa bāndhavān / (41.1) Par.?
pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā / (41.2) Par.?
vrataiśca vividhair brahman svādhyāyaiścānṛṇo 'bhavat // (41.3) Par.?
devāṃśca tarpayāmāsa yajñair vividhadakṣiṇaiḥ / (42.1) Par.?
ṛṣīṃśca brahmacaryeṇa saṃtatyā ca pitāmahān // (42.2) Par.?
apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ / (43.1) Par.?
jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ // (43.2) Par.?
āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ / (44.1) Par.?
jaratkāruḥ sumahatā kālena svargam īyivān // (44.2) Par.?
etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā / (45.1) Par.?
prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti // (45.2) Par.?
Duration=0.27253603935242 secs.