Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2913
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ / (1.2) Par.?
āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ // (1.3) Par.?
madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā / (2.1) Par.?
prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase // (2.2) Par.?
asmacchuśrūṣaṇe nityaṃ pitā hi niratastava / (3.1) Par.?
ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada // (3.2) Par.?
sūta uvāca / (4.1) Par.?
āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te / (4.2) Par.?
yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā // (4.3) Par.?
purā devayuge brahman prajāpatisute śubhe / (5.1) Par.?
āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe // (5.2) Par.?
te bhārye kaśyapasyāstāṃ kadrūśca vinatā ca ha / (6.1) Par.?
prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ / (6.2) Par.?
kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ // (6.3) Par.?
varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te / (7.1) Par.?
harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau // (7.2) Par.?
vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ / (8.1) Par.?
dvau putrau vinatā vavre kadrūputrādhikau bale / (8.2) Par.?
ojasā tejasā caiva vikrameṇādhikau sutau / (8.3) Par.?
*bhavato bhavato yuktau prasādāt tanayau mama // (8.4) Par.?
tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam / (9.1) Par.?
evam astviti taṃ cāha kaśyapaṃ vinatā tadā / (9.2) Par.?
*ukte samāhite garbhāvetau dhārayatastadā / (9.3) Par.?
*yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā // (9.4) Par.?
kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau / (10.1) Par.?
kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām // (10.2) Par.?
dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ / (11.1) Par.?
te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat // (11.2) Par.?
kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa / (12.1) Par.?
janayāmāsa viprendra dve aṇḍe vinatā tadā // (12.2) Par.?
tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ / (13.1) Par.?
sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca // (13.2) Par.?
tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ / (14.1) Par.?
aṇḍābhyāṃ vinatāyāstu mithunaṃ na vyadṛśyata // (14.2) Par.?
tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī / (15.1) Par.?
aṇḍaṃ bibheda vinatā tatra putram adṛkṣata // (15.2) Par.?
pūrvārdhakāyasampannam itareṇāprakāśatā / (16.1) Par.?
sa putro roṣasampannaḥ śaśāpainām iti śrutiḥ // (16.2) Par.?
yo 'ham evaṃ kṛto mātastvayā lobhaparītayā / (17.1) Par.?
śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi // (17.2) Par.?
pañca varṣaśatānyasyā yayā vispardhase saha / (18.1) Par.?
eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati // (18.2) Par.?
yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt / (19.1) Par.?
na kariṣyasyadehaṃ vā vyaṅgaṃ vāpi tapasvinam // (19.2) Par.?
pratipālayitavyaste janmakālo 'sya dhīrayā / (20.1) Par.?
viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ // (20.2) Par.?
evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ / (21.1) Par.?
aruṇo dṛśyate brahman prabhātasamaye sadā / (21.2) Par.?
*ādityarathamadhyāste sārathyaṃ samakalpayat / (21.3) Par.?
*udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ / (21.4) Par.?
*svatejasā prajvalantam ātmanaḥ samatejasam / (21.5) Par.?
*sārathye kalpayāmāsa prīyamāṇastamonudaḥ / (21.6) Par.?
*so 'pi taṃ ratham āruhya bhānor amitatejasaḥ / (21.7) Par.?
*sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat // (21.8) Par.?
garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ / (22.1) Par.?
sa jātamātro vinatāṃ parityajya kham āviśat // (22.2) Par.?
ādāsyann ātmano bhojyam annaṃ vihitam asya yat / (23.1) Par.?
vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ // (23.2) Par.?
Duration=0.18929409980774 secs.