Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam / (1.2) Par.?
mandaraṃ parvatavaraṃ latājālasamāvṛtam // (1.3) Par.?
nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam / (2.1) Par.?
kiṃnarair apsarobhiśca devair api ca sevitam // (2.2) Par.?
ekādaśa sahasrāṇi yojanānāṃ samucchritam / (3.1) Par.?
adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam // (3.2) Par.?
tam uddhartuṃ na śaktā vai sarve devagaṇāstadā / (4.1) Par.?
viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan // (4.2) Par.?
bhavantāvatra kurutāṃ buddhiṃ naiḥśreyasīṃ parām / (5.1) Par.?
mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ // (5.2) Par.?
tatheti cābravīd viṣṇur brahmaṇā saha bhārgava / (6.1) Par.?
*acodayad ameyātmā phaṇīndraṃ padmalocanaḥ / (6.2) Par.?
tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ / (6.3) Par.?
nārāyaṇena cāpyuktastasmin karmaṇi vīryavān // (6.4) Par.?
atha parvatarājānaṃ tam ananto mahābalaḥ / (7.1) Par.?
ujjahāra balād brahman savanaṃ savanaukasam / (7.2) Par.?
*līlayā [... au6 Zeichenjh] madhusūdanaḥ / (7.3) Par.?
*siddharṣisevitaṃ divyam // (7.4) Par.?
tatastena surāḥ sārdhaṃ samudram upatasthire / (8.1) Par.?
tam ūcur amṛtārthāya nirmathiṣyāmahe jalam // (8.2) Par.?
apāmpatir athovāca mamāpyaṃśo bhavet tataḥ / (9.1) Par.?
soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti // (9.2) Par.?
ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ / (10.1) Par.?
girer adhiṣṭhānam asya bhavān bhavitum arhati // (10.2) Par.?
kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam / (11.1) Par.?
tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat // (11.2) Par.?
manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim / (12.1) Par.?
devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām / (12.2) Par.?
amṛtārthinastato brahman sahitā daityadānavāḥ // (12.3) Par.?
ekam antam upāśliṣṭā nāgarājño mahāsurāḥ / (13.1) Par.?
vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ / (13.2) Par.?
*vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ // (13.3) Par.?
ananto bhagavān devo yato nārāyaṇastataḥ / (14.1) Par.?
śira udyamya nāgasya punaḥ punar avākṣipat // (14.2) Par.?
vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ / (15.1) Par.?
sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt / (15.2) Par.?
*sūtaḥ / (15.3) Par.?
*vāsuker mathyamānasya niḥsṛtena viṣeṇa ca / (15.4) Par.?
*abhavan miśritaṃ toyaṃ tadā bhārgavanandana / (15.5) Par.?
*mathanān mandareṇātha devadānavabāhubhiḥ / (15.6) Par.?
*viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam / (15.7) Par.?
*devāśca dānavāścaiva dagdhāstena viṣeṇa ha / (15.8) Par.?
*apākrāmaṃstato bhītā viṣādam agamaṃstadā / (15.9) Par.?
*brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ / (15.10) Par.?
*mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham / (15.11) Par.?
*tenaiva tāpitā lokāstasya pratikuruṣva ha / (15.12) Par.?
*evam uktastadā brahmā dadhyau lokeśvaraṃ haram / (15.13) Par.?
*tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim / (15.14) Par.?
*tadātha cintito devastajjñātvā drutam āyayau / (15.15) Par.?
*tasyātha devastat sarvam ācacakṣe prajāpatiḥ / (15.16) Par.?
*tacchrutvā devadeveśo lokasyāsya hitepsayā / (15.17) Par.?
*apibat tad viṣaṃ rudraḥ kālānalasamaprabham / (15.18) Par.?
*kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā / (15.19) Par.?
*yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ / (15.20) Par.?
*pītamātre viṣe tatra rudreṇāmitatejasā / (15.21) Par.?
*devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā / (15.22) Par.?
*mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ // (15.23) Par.?
te dhūmasaṃghāḥ sambhūtā meghasaṃghāḥ savidyutaḥ / (16.1) Par.?
abhyavarṣan suragaṇāñśramasaṃtāpakarśitān // (16.2) Par.?
tasmācca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ / (17.1) Par.?
surāsuragaṇān mālyaiḥ sarvataḥ samavākiran // (17.2) Par.?
babhūvātra mahāghoṣo mahāmegharavopamaḥ / (18.1) Par.?
udadher mathyamānasya mandareṇa surāsuraiḥ // (18.2) Par.?
tatra nānājalacarā viniṣpiṣṭā mahādriṇā / (19.1) Par.?
vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi // (19.2) Par.?
vāruṇāni ca bhūtāni vividhāni mahīdharaḥ / (20.1) Par.?
pātālatalavāsīni vilayaṃ samupānayat // (20.2) Par.?
tasmiṃśca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam / (21.1) Par.?
nyapatan patagopetāḥ parvatāgrān mahādrumāḥ // (21.2) Par.?
teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ / (22.1) Par.?
vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim // (22.2) Par.?
dadāha kuñjarāṃścaiva siṃhāṃścaiva viniḥsṛtān / (23.1) Par.?
vigatāsūni sarvāṇi sattvāni vividhāni ca // (23.2) Par.?
tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ / (24.1) Par.?
vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ // (24.2) Par.?
tato nānāvidhāstatra susruvuḥ sāgarāmbhasi / (25.1) Par.?
mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ // (25.2) Par.?
teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca / (26.1) Par.?
amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt // (26.2) Par.?
atha tasya samudrasya tajjātam udakaṃ payaḥ / (27.1) Par.?
rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam / (27.2) Par.?
*etasminnantare jātaṃ vāsuker mukhaniḥsravāt / (27.3) Par.?
*kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram / (27.4) Par.?
*tasmin samutthite ghore viṣe kālānalaprabhe / (27.5) Par.?
*saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire / (27.6) Par.?
*yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā / (27.7) Par.?
*yatra hāhākṛtaṃ sarvaṃ jagad āsīccarācaram / (27.8) Par.?
*tatastu brahmaṇo vākyād devadevo maheśvaraḥ / (27.9) Par.?
*apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai / (27.10) Par.?
*tasmin viṣe pīyamāne hareṇāmitatejasā / (27.11) Par.?
*vismayaṃ paramaṃ jagmur devāśca munidānavāḥ / (27.12) Par.?
*tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca / (27.13) Par.?
*brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho / (27.14) Par.?
*svayaṃbhuvacanācchaṃbhur dadhāra viṣam uttamam / (27.15) Par.?
*kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ // (27.16) Par.?
tato brahmāṇam āsīnaṃ devā varadam abruvan / (28.1) Par.?
śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat // (28.2) Par.?
ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā / (29.1) Par.?
cirārabdham idaṃ cāpi sāgarasyāpi manthanam / (29.2) Par.?
*glānir asmān samāviṣṭā na cātrāmṛtam utthitam / (29.3) Par.?
*devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ // (29.4) Par.?
tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt / (30.1) Par.?
vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam // (30.2) Par.?
viṣṇur uvāca / (31.1) Par.?
balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ / (31.2) Par.?
kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām // (31.3) Par.?
sūta uvāca / (32.1) Par.?
nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ / (32.2) Par.?
tat payaḥ sahitā bhūyaścakrire bhṛśam ākulam / (32.3) Par.?
*tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanācchivaḥ / (32.4) Par.?
*prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā / (32.5) Par.?
*kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā // (32.6) Par.?
tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt / (33.1) Par.?
prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ // (33.2) Par.?
śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī / (34.1) Par.?
surā devī samutpannā turagaḥ pāṇḍurastathā // (34.2) Par.?
kaustubhaśca maṇir divya utpanno 'mṛtasaṃbhavaḥ / (35.1) Par.?
marīcivikacaḥ śrīmān nārāyaṇaurogataḥ / (35.2) Par.?
*pārijātaśca tatraiva surabhiśca mahāmune / (35.3) Par.?
*jajñāte tau tadā brahman sarvakāmaphalapradau / (35.4) Par.?
*tato jajñe mahābhāga caturdanto mahāgajaḥ // (35.5) Par.?
śrīḥ surā caiva somaśca turagaśca manojavaḥ / (36.1) Par.?
*ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ / (36.2) Par.?
*airāvaṇastu nāgendra utthito 'mṛtasaṃbhavaḥ / (36.3) Par.?
*viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā / (36.4) Par.?
*kaustubhaścāpsarāścaiva airāvatamahāgajaḥ / (36.5) Par.?
*kapilā kāmavṛkṣaśca kaustubhaścāpsarogaṇāḥ / (36.6) Par.?
*airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ / (36.7) Par.?
*śvetair dantaiścaturbhistu mahākāyastataḥ param / (36.8) Par.?
*airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ / (36.9) Par.?
*atinirmathanād eva kālakūṭastataḥ paraḥ / (36.10) Par.?
*jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan / (36.11) Par.?
*trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam / (36.12) Par.?
*dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ / (36.13) Par.?
*tadā prabhṛti devastu nīlakaṇṭha iti śrutiḥ / (36.14) Par.?
*etasminn antare daityā devān nirjitya kṛtsnaśaḥ / (36.15) Par.?
*jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan / (36.16) Par.?
*prāgrasallokarakṣārthaṃ brahmaṇo vacanācchivaḥ / (36.17) Par.?
*etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ / (36.18) Par.?
*amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ / (36.19) Par.?
yato devāstato jagmur ādityapatham āśritāḥ / (36.20) Par.?
*bhramamāṇasya tu girer mandarasya tu vipruṣaḥ / (36.21) Par.?
*teṣvaṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ / (36.22) Par.?
*ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ / (36.23) Par.?
*yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat // (36.24) Par.?
dhanvantaristato devo vapuṣmān udatiṣṭhata / (37.1) Par.?
śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati // (37.2) Par.?
etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ / (38.1) Par.?
amṛtārthe mahān nādo mamedam iti jalpatām // (38.2) Par.?
tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ / (39.1) Par.?
strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ // (39.2) Par.?
tatastad amṛtaṃ tasyai daduste mūḍhacetasaḥ / (40.1) Par.?
striyai dānavadaiteyāḥ sarve tadgatamānasāḥ / (40.2) Par.?
*sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum / (40.3) Par.?
*āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ / (40.4) Par.?
*devān apāyayad devī na daityāṃste ca cukruśuḥ // (40.5) Par.?
Duration=0.4470100402832 secs.