Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
athāvaraṇamukhyāni nānāpraharaṇāni ca / (1.2) Par.?
pragṛhyābhyadravan devān sahitā daityadānavāḥ // (1.3) Par.?
tatastad amṛtaṃ devo viṣṇur ādāya vīryavān / (2.1) Par.?
jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ // (2.2) Par.?
tato devagaṇāḥ sarve papustad amṛtaṃ tadā / (3.1) Par.?
viṣṇoḥ sakāśāt samprāpya saṃbhrame tumule sati / (3.2) Par.?
*pāyayatyamṛtaṃ devān harau bāhubalena ca / (3.3) Par.?
*nirodhayati cāpena dūrīkṛtya dhanurdharān // (3.4) Par.?
tataḥ pibatsu tatkālaṃ deveṣvamṛtam īpsitam / (4.1) Par.?
*ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ / (4.2) Par.?
rāhur vibudharūpeṇa dānavaḥ prāpibat tadā // (4.3) Par.?
tasya kaṇṭham anuprāpte dānavasyāmṛte tadā / (5.1) Par.?
ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā // (5.2) Par.?
tato bhagavatā tasya śiraśchinnam alaṃkṛtam / (6.1) Par.?
cakrāyudhena cakreṇa pibato 'mṛtam ojasā // (6.2) Par.?
tacchailaśṛṅgapratimaṃ dānavasya śiro mahat / (7.1) Par.?
cakreṇotkṛttam apataccālayad vasudhātalam / (7.2) Par.?
*cakracchinnaṃ kham utpatya nanādātibhayaṃkaram / (7.3) Par.?
*tat kabandhaṃ papātāsya visphurad dharaṇītale / (7.4) Par.?
*saparvatavanadvīpāṃ daityasyākampayan mahīm / (7.5) Par.?
*trayodaśasahasrāṇi yojanāni samantataḥ // (7.6) Par.?
tato vairavinirbandhaḥ kṛto rāhumukhena vai / (8.1) Par.?
śāśvataścandrasūryābhyāṃ grasatyadyāpi caiva tau // (8.2) Par.?
vihāya bhagavāṃścāpi strīrūpam atulaṃ hariḥ / (9.1) Par.?
nānāpraharaṇair bhīmair dānavān samakampayat // (9.2) Par.?
tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ / (10.1) Par.?
surāṇām asurāṇāṃ ca sarvaghorataro mahān // (10.2) Par.?
prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ / (11.1) Par.?
tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca // (11.2) Par.?
tato 'surāścakrabhinnā vamanto rudhiraṃ bahu / (12.1) Par.?
asiśaktigadārugṇā nipetur dharaṇītale // (12.2) Par.?
chinnāni paṭṭiśaiścāpi śirāṃsi yudhi dāruṇe / (13.1) Par.?
taptakāñcanajālāni nipetur aniśaṃ tadā // (13.2) Par.?
rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ / (14.1) Par.?
adrīṇām iva kūṭāni dhāturaktāni śerate / (14.2) Par.?
*tato halahalāśabdaḥ saṃbabhūva samantataḥ // (14.3) Par.?
hāhākāraḥ samabhavat tatra tatra sahasraśaḥ / (15.1) Par.?
anyonyaṃ chindatāṃ śastrair āditye lohitāyati // (15.2) Par.?
parighaiścāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ / (16.1) Par.?
nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat // (16.2) Par.?
chinddhi bhinddhi pradhāvadhvaṃ pātayābhisareti ca / (17.1) Par.?
vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ // (17.2) Par.?
evaṃ sutumule yuddhe vartamāne bhayāvahe / (18.1) Par.?
naranārāyaṇau devau samājagmatur āhavam // (18.2) Par.?
tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api / (19.1) Par.?
cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam // (19.2) Par.?
tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam / (20.1) Par.?
vibhāvasostulyam akuṇṭhamaṇḍalaṃ sudarśanaṃ bhīmam ajayyam uttamam // (20.2) Par.?
tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ / (21.1) Par.?
mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam // (21.2) Par.?
tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā / (22.1) Par.?
vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge // (22.2) Par.?
dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata / (23.1) Par.?
praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat // (23.2) Par.?
athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā / (24.1) Par.?
mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha // (24.2) Par.?
athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ / (25.1) Par.?
mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ // (25.2) Par.?
tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ / (26.1) Par.?
parasparaṃ bhṛśam abhigarjatāṃ muhū raṇājire bhṛśam abhisampravartite // (26.2) Par.?
narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot / (27.1) Par.?
vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā // (27.2) Par.?
tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ / (28.1) Par.?
viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca // (28.2) Par.?
tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ / (29.1) Par.?
vinādya khaṃ divam api caiva sarvaśas tato gatāḥ saliladharā yathāgatam // (29.2) Par.?
tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām / (30.1) Par.?
dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha // (30.2) Par.?
Duration=0.15330505371094 secs.