Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā / (1.2) Par.?
yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ // (1.3) Par.?
yaṃ niśāmya tadā kadrūr vinatām idam abravīt / (2.1) Par.?
uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram // (2.2) Par.?
vinatovāca / (3.1) Par.?
śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe / (3.2) Par.?
brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe // (3.3) Par.?
kadrūr uvāca / (4.1) Par.?
kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite / (4.2) Par.?
ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini // (4.3) Par.?
sūta uvāca / (5.1) Par.?
evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ / (5.2) Par.?
jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha // (5.3) Par.?
tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī / (6.1) Par.?
ājñāpayāmāsa tadā vālā bhūtvāñjanaprabhāḥ // (6.2) Par.?
āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā / (7.1) Par.?
tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān // (7.2) Par.?
sarpasatre vartamāne pāvako vaḥ pradhakṣyati / (8.1) Par.?
janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ // (8.2) Par.?
śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ / (9.1) Par.?
atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi // (9.2) Par.?
sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata / (10.1) Par.?
bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā // (10.2) Par.?
tigmavīryaviṣā hyete dandaśūkā mahābalāḥ / (11.1) Par.?
teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai / (11.2) Par.?
*yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām / (11.3) Par.?
*anyeṣām api sattvānāṃ nityaṃ doṣaparāstu ye / (11.4) Par.?
*teṣāṃ prāṇāntiko daṇḍo daivena vinipātyate / (11.5) Par.?
*evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā / (11.6) Par.?
*āhūya kaśyapaṃ deva idaṃ vacanam abravīt / (11.7) Par.?
*yad ete dandaśūkāśca sarpā jātāstvayānagha / (11.8) Par.?
*viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa / (11.9) Par.?
*tatra manyustvayā tāta na kartavyaḥ kathaṃcana / (11.10) Par.?
*dṛṣṭaṃ purātanaṃ hyetad yajñe sarpavināśanam / (11.11) Par.?
*ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim / (11.12) Par.?
prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane / (11.13) Par.?
*evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama / (11.14) Par.?
*udvignaḥ śāpatastasyāḥ kadrūṃ karkoṭako 'bravīt / (11.15) Par.?
*mātaraṃ paramaprītastadā bhujagasattamaḥ / (11.16) Par.?
*āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ / (11.17) Par.?
*darśayiṣyāmi tatrāham ātmānaṃ kāmam āśvasa / (11.18) Par.?
*evam astviti taṃ putraṃ pratyuvāca yaśasvinī // (11.19) Par.?
Duration=0.12685918807983 secs.