Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau / (1.2) Par.?
kadrūśca vinatā caiva bhaginyau te tapodhana // (1.3) Par.?
amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā / (2.1) Par.?
*sāgarasya paraṃ pāraṃ velāvanavibhūṣitam / (2.2) Par.?
jagmatusturagaṃ draṣṭum uccaiḥśravasam antikāt // (2.3) Par.?
dadṛśāte tadā tatra samudraṃ nidhim ambhasām / (3.1) Par.?
*mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam / (3.2) Par.?
timiṅgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā // (3.3) Par.?
sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam / (4.1) Par.?
*bhīṣaṇair vikṛtair anyair ghorair jalacaraistathā / (4.2) Par.?
ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam // (4.3) Par.?
ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca / (5.1) Par.?
nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim // (5.2) Par.?
pātālajvalanāvāsam asurāṇāṃ ca bandhanam / (6.1) Par.?
bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam // (6.2) Par.?
śubhaṃ divyam amartyānām amṛtasyākaraṃ param / (7.1) Par.?
aprameyam acintyaṃ ca supuṇyajalam adbhutam // (7.2) Par.?
ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam / (8.1) Par.?
gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram // (8.2) Par.?
velādolānilacalaṃ kṣobhodvegasamutthitam / (9.1) Par.?
vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ // (9.2) Par.?
candravṛddhikṣayavaśād udvṛttormidurāsadam / (10.1) Par.?
pāñcajanyasya jananaṃ ratnākaram anuttamam // (10.2) Par.?
gāṃ vindatā bhagavatā govindenāmitaujasā / (11.1) Par.?
varāharūpiṇā cāntarvikṣobhitajalāvilam // (11.2) Par.?
brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā / (12.1) Par.?
anāsāditagādhaṃ ca pātālatalam avyayam // (12.2) Par.?
adhyātmayoganidrāṃ ca padmanābhasya sevataḥ / (13.1) Par.?
yugādikālaśayanaṃ viṣṇor amitatejasaḥ / (13.2) Par.?
*vajrapātanasaṃtrastamainākasyābhayapradam / (13.3) Par.?
*ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam // (13.4) Par.?
vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham / (14.1) Par.?
agādhapāraṃ vistīrṇam aprameyaṃ saritpatim // (14.2) Par.?
mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ / (15.1) Par.?
abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam / (15.2) Par.?
*āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ // (15.3) Par.?
gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ / (16.1) Par.?
vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam // (16.2) Par.?
ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam / (17.1) Par.?
pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm / (17.2) Par.?
*sautir uvāca / (17.3) Par.?
*tataste paṇitaṃ kṛtvā bhaginyau dvijasattama / (17.4) Par.?
*jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ / (17.5) Par.?
*kadrūśca vinatā caiva dākṣāyaṇyau vihāyasā / (17.6) Par.?
*ālokayantyāvakṣobhyaṃ samudraṃ nidhim ambhasām / (17.7) Par.?
*vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam / (17.8) Par.?
*timiṃgilasamākīrṇaṃ makarair āvṛtaṃ tathā / (17.9) Par.?
*saṃyutaṃ bahusāhasraiḥ sattvair nānāvidhair api / (17.10) Par.?
*ghorair ghoram anādhṛṣyaṃ gambhīram atibhairavam / (17.11) Par.?
*ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca / (17.12) Par.?
*nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim / (17.13) Par.?
*pātālajvalanāvāsam asurāṇāṃ tathālayam / (17.14) Par.?
*bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam / (17.15) Par.?
*śubhaṃ divyam amartyānām amṛtasyākaraṃ param / (17.16) Par.?
*aprameyam acintyaṃ ca supuṇyajalasaṃmitam / (17.17) Par.?
*mahānadībhir bahvībhis tatra tatra sahasraśaḥ / (17.18) Par.?
*āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ // (17.19) Par.?
Duration=0.15342998504639 secs.