Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
*nāgāśca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ / (1.2) Par.?
*niḥsnehā vai dahen mātā asaṃprāptamanorathā / (1.3) Par.?
*prasannā mokṣayed asmāṃstasmācchāpācca bhāminī / (1.4) Par.?
*kṛṣṇaṃ pucchaṃ kariṣyāmasturagasya na saṃśayaḥ / (1.5) Par.?
*tathā hi gatvā te tasya pucche vālā iva sthitāḥ / (1.6) Par.?
*etasminn antare te tu sapatnyau paṇite tadā / (1.7) Par.?
taṃ samudram atikramya kadrūr vinatayā saha / (1.8) Par.?
nyapatat turagābhyāśe nacirād iva śīghragā / (1.9) Par.?
*tataste taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam / (1.10) Par.?
*śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā // (1.11) Par.?
niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān / (2.1) Par.?
*viṣaṇṇavadanā tatra vinatā sarvato 'bhavat / (2.2) Par.?
*dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā / (2.3) Par.?
*avākśirā dīnamanā kadrvā dāsatvam āgatā / (2.4) Par.?
vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat // (2.5) Par.?
tataḥ sā vinatā tasmin paṇitena parājitā / (3.1) Par.?
abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā // (3.2) Par.?
etasminn antare caiva garuḍaḥ kāla āgate / (4.1) Par.?
vinā mātrā mahātejā vidāryāṇḍam ajāyata / (4.2) Par.?
*mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ / (4.3) Par.?
*kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ // (4.4) Par.?
agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ / (5.1) Par.?
*vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ / (5.2) Par.?
pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ / (5.3) Par.?
*ghoro ghorasvano raudro vahnir aurva ivāparaḥ // (5.4) Par.?
taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum / (6.1) Par.?
praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam // (6.2) Par.?
agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi / (7.1) Par.?
asau hi rāśiḥ sumahān samiddhastava sarpati // (7.2) Par.?
agnir uvāca / (8.1) Par.?
naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ / (8.2) Par.?
garuḍo balavān eṣa mama tulyaḥ svatejasā / (8.3) Par.?
*jātaḥ paramatejasvī vinatānandavardhanaḥ / (8.4) Par.?
*tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat / (8.5) Par.?
*nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ / (8.6) Par.?
*devānāṃ ca hite yuktastvahito daityarakṣasām / (8.7) Par.?
*na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama // (8.8) Par.?
sūta uvāca / (9.1) Par.?
evam uktāstato gatvā garuḍaṃ vāgbhir astuvan / (9.2) Par.?
adūrād abhyupetyainaṃ devāḥ sarṣigaṇāstadā // (9.3) Par.?
tvam ṛṣistvaṃ mahābhāgastvaṃ devaḥ patageśvaraḥ / (10.1) Par.?
tvaṃ prabhustapanaprakhyastvaṃ nastrāṇam anuttamam / (10.2) Par.?
*tvaṃ vibhustapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ / (10.3) Par.?
*tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ / (10.4) Par.?
*tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā / (10.5) Par.?
*tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ / (10.6) Par.?
*tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ / (10.7) Par.?
*tvaṃ prabhāstvam abhipretaṃ tvaṃ nastrāṇam anuttamam / (10.8) Par.?
*tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam // (10.9) Par.?
balormimān sādhur adīnasattvaḥ samṛddhimān duṣprasahastvam eva / (11.1) Par.?
tapaḥ śrutaṃ sarvam ahīnakīrte anāgataṃ copagataṃ ca sarvam // (11.2) Par.?
tvam uttamaḥ sarvam idaṃ carācaraṃ gabhastibhir bhānur ivāvabhāsase / (12.1) Par.?
samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam // (12.2) Par.?
divākaraḥ parikupito yathā dahet prajāstathā dahasi hutāśanaprabha / (13.1) Par.?
bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt // (13.2) Par.?
khageśvaraṃ śaraṇam upasthitā vayaṃ mahaujasaṃ vitimiram abhragocaram / (14.1) Par.?
mahābalaṃ garuḍam upetya khecaraṃ parāvaraṃ varadam ajayyavikramam / (14.2) Par.?
*jvalanasamānavarcasam / (14.3) Par.?
*taḍitprabham / (14.4) Par.?
*tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā / (14.5) Par.?
*bhayānvitā nabhasi vimānagāminaḥ / (14.6) Par.?
*vimānitā vipathagatiṃ prayānti te / (14.7) Par.?
*ṛṣeḥ sutastvam asi dayāvataḥ prabho / (14.8) Par.?
*mahātmanaḥ khagavara kaśyapasya ha / (14.9) Par.?
*sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ / (14.10) Par.?
*mahāśanisphuritasamasvanena te / (14.11) Par.?
*diśo 'mbaraṃ tridivam iyaṃ ca medinī / (14.12) Par.?
*calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham / (14.13) Par.?
*tava dyutiṃ kupitakṛtāntasaṃnibhāṃ niśāmya naścalati mano vyavasthitam / (14.14) Par.?
*prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ / (14.15) Par.?
*tvaṃ pāhi sarvāṃśca surān mahātmanaḥ // (14.16) Par.?
evaṃ stutaḥ suparṇastu devaiḥ sarṣigaṇaistadā / (15.1) Par.?
tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha / (15.2) Par.?
*sautir uvāca / (15.3) Par.?
*suparṇa uvāca / (15.4) Par.?
*sautir uvāca / (15.5) Par.?
*rurur uvāca / (15.6) Par.?
*pramatir uvāca / (15.7) Par.?
*devā ūcuḥ / (15.8) Par.?
*pitāmaha uvāca / (15.9) Par.?
*pramatir uvāca / (15.10) Par.?
*sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam / (15.11) Par.?
*śarīrapratisaṃhāram ātmanaḥ sampracakrame / (15.12) Par.?
*na me sarvāṇi bhūtāni bibhiyur dehadarśanāt / (15.13) Par.?
*bhīmarūpāt samudvignāstasmāt tejastu saṃhare / (15.14) Par.?
*aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt / (15.15) Par.?
*tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ / (15.16) Par.?
*mātur antikam āgacchat parayā mudayā yutaḥ / (15.17) Par.?
*tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ / (15.18) Par.?
*sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ / (15.19) Par.?
*kimarthaṃ bhagavān sūryo lokān dagdhumanāstadā / (15.20) Par.?
*kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat / (15.21) Par.?
*candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban / (15.22) Par.?
*vairānubandhaṃ kṛtavāṃścandrāditye tadānagha / (15.23) Par.?
*vadhyamāne graheṇātha āditye manyur āviśat / (15.24) Par.?
*surārthāya samutpanno roṣo rāhostu māṃ prati / (15.25) Par.?
*bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām / (15.26) Par.?
*sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate / (15.27) Par.?
*paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ / (15.28) Par.?
*tasmāllokavināśāya hyavatiṣṭhe na saṃśayaḥ / (15.29) Par.?
*evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim / (15.30) Par.?
*tato 'rdharātrasamaye sarvalokabhayāvahaḥ / (15.31) Par.?
*utpatsyate mahān dāhastrailokyasya vināśanaḥ / (15.32) Par.?
*tato devāḥ sarṣigaṇā upagamya pitāmaham / (15.33) Par.?
*bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam / (15.34) Par.?
*na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca / (15.35) Par.?
*udite bhagavan bhānau katham etad bhaviṣyati / (15.36) Par.?
*eṣa lokavināśāya ravir udyantum udyataḥ / (15.37) Par.?
*dṛśyanneva hi lokān sa bhasmarāśīkariṣyati / (15.38) Par.?
*tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi / (15.39) Par.?
*kaśyapasya suto vidvān aruṇetyabhiviśrutaḥ / (15.40) Par.?
*mahākāyo mahātejāḥ sa sthāsyati puro raveḥ / (15.41) Par.?
*kariṣyati ca sārathyaṃ tejaścāsya hariṣyati / (15.42) Par.?
*lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām / (15.43) Par.?
*tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ / (15.44) Par.?
*uditaścaiva savitā aruṇena tadāvṛtaḥ / (15.45) Par.?
*etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat / (15.46) Par.?
*aruṇaśca yathaivāsya sārathyam akarot prabhuḥ / (15.47) Par.?
*bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam // (15.48) Par.?
Duration=0.31250905990601 secs.