Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
*samprahṛṣṭāstato nāgā jaladhārāplutāstadā / (1.2) Par.?
suparṇenohyamānāste jagmustaṃ deśam āśu vai / (1.3) Par.?
*taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā / (1.4) Par.?
*indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam / (1.5) Par.?
*suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam / (1.6) Par.?
sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam // (1.7) Par.?
vicitraphalapuṣpābhir vanarājibhir āvṛtam / (2.1) Par.?
bhavanair āvṛtaṃ ramyaistathā padmākarair api // (2.2) Par.?
prasannasalilaiścāpi hradaiścitrair vibhūṣitam / (3.1) Par.?
divyagandhavahaiḥ puṇyair mārutair upavījitam // (3.2) Par.?
upajighradbhir ākāśaṃ vṛkṣair malayajair api / (4.1) Par.?
śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ / (4.2) Par.?
*vāyuvikṣiptakusumaistathānyair api pādapaiḥ // (4.3) Par.?
kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ / (5.1) Par.?
manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam / (5.2) Par.?
*mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam / (5.3) Par.?
*ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ / (5.4) Par.?
nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam // (5.5) Par.?
tat te vanaṃ samāsādya vijahruḥ pannagā mudā / (6.1) Par.?
abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam // (6.2) Par.?
vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam / (7.1) Par.?
tvaṃ hi deśān bahūn ramyān patan paśyasi khecara // (7.2) Par.?
sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā / (8.1) Par.?
kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam / (8.2) Par.?
*kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān / (8.3) Par.?
*evam uktastadā tena vinatā prāha khecaram / (8.4) Par.?
*putraṃ sarvaguṇopetaṃ mahāvīryabalācalam // (8.5) Par.?
vinatovāca / (9.1) Par.?
dāsībhūtāsmyanāryāyā bhaginyāḥ patagottama / (9.2) Par.?
paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam // (9.3) Par.?
sūta uvāca / (10.1) Par.?
tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ / (10.2) Par.?
uvāca vacanaṃ sarpāṃstena duḥkhena duḥkhitaḥ // (10.3) Par.?
kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam / (11.1) Par.?
dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ // (11.2) Par.?
śrutvā tam abruvan sarpā āharāmṛtam ojasā / (12.1) Par.?
tato dāsyād vipramokṣo bhavitā tava khecara // (12.2) Par.?
Duration=0.085354089736938 secs.