Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2923
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ityukto garuḍaḥ sarpaistato mātaram abravīt / (1.2) Par.?
gacchāmyamṛtam āhartuṃ bhakṣyam icchāmi veditum // (1.3) Par.?
vinatovāca / (2.1) Par.?
samudrakukṣāvekānte niṣādālayam uttamam / (2.2) Par.?
*bhavanāni niṣādānāṃ tatra santi dvijottama / (2.3) Par.?
*pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām / (2.4) Par.?
sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya // (2.5) Par.?
na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana / (3.1) Par.?
avadhyaḥ sarvabhūtānāṃ brāhmaṇo hyanalopamaḥ // (3.2) Par.?
agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ / (4.1) Par.?
*evamādibhī rūpaistu satāṃ vai brāhmaṇo mataḥ / (4.2) Par.?
*sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā / (4.3) Par.?
*brāhmaṇānām abhidroho na kartavyaḥ kathaṃcana / (4.4) Par.?
*na hyevam agnir nādityo bhasma kuryāt tathānagha / (4.5) Par.?
*yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ / (4.6) Par.?
*tad etair vividhair liṅgaistvaṃ vidyāstaṃ dvijottamam / (4.7) Par.?
*gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ / (4.8) Par.?
*tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha / (4.9) Par.?
bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ // (4.10) Par.?
garuḍa uvāca / (5.1) Par.?
yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ / (5.2) Par.?
tan me kāraṇato mātaḥ pṛcchato vaktum arhasi / (5.3) Par.?
*kiṃrūpo brāhmaṇo mātaḥ kiṃśīlaḥ kiṃparākramaḥ / (5.4) Par.?
*kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ // (5.5) Par.?
vinatovāca / (6.1) Par.?
*mekhalājinadaṇḍena brahmacārīti lakṣayet / (6.2) Par.?
*śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ / (6.3) Par.?
*vaiṇavīṃ dhārayan yaṣṭim upavītaṃ kamaṇḍalum / (6.4) Par.?
*etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet / (6.5) Par.?
*nakharomācitaṃ vipraṃ cīrājinajaṭādharam / (6.6) Par.?
*vanavāsarataṃ nityaṃ vanavāsīti lakṣayet / (6.7) Par.?
*muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ / (6.8) Par.?
*etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn / (6.9) Par.?
yaste kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā / (6.10) Par.?
dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham // (6.11) Par.?
sūta uvāca / (7.1) Par.?
provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ / (7.2) Par.?
*jaṭhare na ca jīryed yastaṃ jānīhi dvijottamam / (7.3) Par.?
jānantyapyatulaṃ vīryam āśīrvādasamanvitam / (7.4) Par.?
*putrahārdād uvācainaṃ vinatā garuḍaṃ tadā / (7.5) Par.?
*prītā paramaduḥkhārtā nāgair viprakṛtā satī // (7.6) Par.?
pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka / (8.1) Par.?
śirastu pātu te vahnir bhāskaraḥ sarvam eva tu / (8.2) Par.?
*viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca // (8.3) Par.?
ahaṃ ca te sadā putra śāntisvastiparāyaṇā / (9.1) Par.?
*ihāsīnā bhaviṣyāmi svastikāre sadā ratā / (9.2) Par.?
*vratopavāsaniyatā bhavāmi suralokataḥ / (9.3) Par.?
*bhaviṣyati na saṃdeho yāvad āgamanaṃ tava / (9.4) Par.?
ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye // (9.5) Par.?
tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta / (10.1) Par.?
tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān // (10.2) Par.?
sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat / (11.1) Par.?
samudrakukṣau ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan // (11.2) Par.?
tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ / (12.1) Par.?
*tadā nipatyāśanicaṇḍavikramaḥ / (12.2) Par.?
*prasārya pakṣau sa niṣādam āgataḥ / (12.3) Par.?
tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ // (12.4) Par.?
tadānanaṃ vivṛtam atipramāṇavat samabhyayur gaganam ivārditāḥ khagāḥ / (13.1) Par.?
sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane // (13.2) Par.?
tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ / (14.1) Par.?
niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā // (14.2) Par.?
Duration=0.18404984474182 secs.