Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2924
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā / (1.2) Par.?
dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ // (1.3) Par.?
dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt / (2.1) Par.?
na hi me brāhmaṇo vadhyaḥ pāpeṣvapi rataḥ sadā / (2.2) Par.?
*kathaṃ ca tvam ihāyāto niṣādānāṃ mahālayam / (2.3) Par.?
*aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija // (2.4) Par.?
bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata / (3.1) Par.?
*brāhmaṇa uvāca / (3.2) Par.?
*madhyadeśāt samāyāto dhanārthī medinīṃ bhraman / (3.3) Par.?
*tato niṣādān samprāpto ratiṃ cāpyatra labdhavān / (3.4) Par.?
*gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃśca kaṭakāṃstathā / (3.5) Par.?
*niṣādā me prayacchanti satataṃ priyakāriṇaḥ / (3.6) Par.?
*niṣādī śobhanā cātra bhāryā jātā khagottama / (3.7) Par.?
*tayā saha vasan nityaṃ ratim agryām avāptavān / (3.8) Par.?
niṣādī mama bhāryeyaṃ nirgacchatu mayā saha / (3.9) Par.?
*tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā // (3.10) Par.?
garuḍa uvāca / (4.1) Par.?
etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata / (4.2) Par.?
tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā // (4.3) Par.?
sūta uvāca / (5.1) Par.?
tataḥ sa vipro niṣkrānto niṣādīsahitastadā / (5.2) Par.?
vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha // (5.3) Par.?
sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ / (6.1) Par.?
vitatya pakṣāvākāśam utpapāta manojavaḥ // (6.2) Par.?
tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ / (7.1) Par.?
*yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ / (7.2) Par.?
*kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta / (7.3) Par.?
*kaccicca mānuṣe loke tavānnaṃ vidyate bahu / (7.4) Par.?
*samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ / (7.5) Par.?
*vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum / (7.6) Par.?
*pṛṣṭaśca pitrā balavān vainateyaḥ pratāpavān / (7.7) Par.?
*kva gantāsīti vegena mama tvaṃ vaktum arhasi / (7.8) Par.?
*garuḍa uvāca / (7.9) Par.?
*mātā me kuśalā śaśvat tathā bhrātā tathā hyaham / (7.10) Par.?
*na hi me kuśalaṃ tāta bhojane bahule sadā / (7.11) Par.?
ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ / (7.12) Par.?
mātur dāsyavimokṣārtham āhariṣye tam adya vai // (7.13) Par.?
mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai / (8.1) Par.?
na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ // (8.2) Par.?
tasmād bhoktavyam aparaṃ bhagavan pradiśasva me / (9.1) Par.?
yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho / (9.2) Par.?
*kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān // (9.3) Par.?
kaśyapa uvāca / (10.1) Par.?
*idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam / (10.2) Par.?
*yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ / (10.3) Par.?
*tayor janma tu te kṛtsnaṃ pravakṣyāmyanupūrvaśaḥ / (10.4) Par.?
*tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau / (10.5) Par.?
*śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm / (10.6) Par.?
*pitror arthavibhāge vai samutpannāṃ purāṇḍaja / (10.7) Par.?
āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam / (10.8) Par.?
bhrātā tasyānujaścāsīt supratīko mahātapāḥ // (10.9) Par.?
sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ / (11.1) Par.?
vibhāgaṃ kīrtayatyeva supratīko 'tha nityaśaḥ // (11.2) Par.?
athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ / (12.1) Par.?
*vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ / (12.2) Par.?
vibhāgaṃ bahavo mohāt kartum icchanti nityadā / (12.3) Par.?
tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ // (12.4) Par.?
tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ / (13.1) Par.?
viditvā bhedayantyetān amitrā mitrarūpiṇaḥ // (13.2) Par.?
viditvā cāpare bhinnān antareṣu patantyatha / (14.1) Par.?
bhinnānām atulo nāśaḥ kṣipram eva pravartate // (14.2) Par.?
tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ / (15.1) Par.?
*evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam / (15.2) Par.?
*evaṃ nirbadhyamānastu śaśāpainaṃ vibhāvasuḥ / (15.3) Par.?
guruśāstre nibaddhānām anyonyam abhiśaṅkinām / (15.4) Par.?
*teṣāṃ madhye tvam apyekaśchadmakṛcca mahātmabhiḥ // (15.5) Par.?
niyantuṃ na hi śakyastvaṃ bhedato dhanam icchasi / (16.1) Par.?
yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi // (16.2) Par.?
śaptastvevaṃ supratīko vibhāvasum athābravīt / (17.1) Par.?
tvam apyantarjalacaraḥ kacchapaḥ sambhaviṣyasi // (17.2) Par.?
evam anyonyaśāpāt tau supratīkavibhāvasū / (18.1) Par.?
gajakacchapatāṃ prāptāvarthārthaṃ mūḍhacetasau // (18.2) Par.?
roṣadoṣānuṣaṅgeṇa tiryagyonigatāvapi / (19.1) Par.?
parasparadveṣaratau pramāṇabaladarpitau // (19.2) Par.?
sarasyasmin mahākāyau pūrvavairānusāriṇau / (20.1) Par.?
tayor ekataraḥ śrīmān samupaiti mahāgajaḥ // (20.2) Par.?
tasya bṛṃhitaśabdena kūrmo 'pyantarjaleśayaḥ / (21.1) Par.?
utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ // (21.2) Par.?
taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam / (22.1) Par.?
dantahastāgralāṅgūlapādavegena vīryavān // (22.2) Par.?
taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam / (23.1) Par.?
kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān // (23.2) Par.?
ṣaḍ ucchrito yojanāni gajastad dviguṇāyataḥ / (24.1) Par.?
kūrmastriyojanotsedho daśayojanamaṇḍalaḥ // (24.2) Par.?
tāvetau yuddhasaṃmattau parasparajayaiṣiṇau / (25.1) Par.?
upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ / (25.2) Par.?
*mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya / (25.3) Par.?
*mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam // (25.4) Par.?
sūta uvāca / (26.1) Par.?
*ityuktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā / (26.2) Par.?
*yudhyataḥ saha devaiste yuddhe bhavatu maṅgalam / (26.3) Par.?
*pūrṇakumbho dvijā gāvo yaccānyat kiṃcid uttamam / (26.4) Par.?
*śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavāṇḍaja / (26.5) Par.?
*yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala / (26.6) Par.?
*ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca / (26.7) Par.?
*rahasyāni ca sarvāṇi sarve vedāśca te balam / (26.8) Par.?
*ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt / (26.9) Par.?
*apaśyan nirmalajalaṃ nānāpakṣisamākulam / (26.10) Par.?
*etasminn eva kāle tu tāvṛṣī vittalolupau / (26.11) Par.?
*gajakacchapatāṃ prāpya yuyudhāte parasparam / (26.12) Par.?
sa tacchrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ / (26.13) Par.?
nakhena gajam ekena kūrmam ekena cākṣipat // (26.14) Par.?
samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ / (27.1) Par.?
so 'lambatīrtham āsādya devavṛkṣān upāgamat // (27.2) Par.?
te bhītāḥ samakampanta tasya pakṣānilāhatāḥ / (28.1) Par.?
na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ // (28.2) Par.?
pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān / (29.1) Par.?
anyān atularūpāṅgān upacakrāma khecaraḥ // (29.2) Par.?
kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ / (30.1) Par.?
sāgarāmbuparikṣiptān bhrājamānān mahādrumān / (30.2) Par.?
*teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ / (30.3) Par.?
*sahasrayojanotsedho bahuśākhāsamanvitaḥ / (30.4) Par.?
*khagānām ālayo divyo nāmnā rohiṇapādapaḥ / (30.5) Par.?
*yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ // (30.6) Par.?
tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ / (31.1) Par.?
atipravṛddhaḥ sumahān āpatantaṃ manojavam // (31.2) Par.?
yaiṣā mama mahāśākhā śatayojanam āyatā / (32.1) Par.?
etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau // (32.2) Par.?
tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan / (33.1) Par.?
khagottamo drutam abhipatya vegavān babhañja tām aviralapatrasaṃvṛtām // (33.2) Par.?
Duration=0.25179600715637 secs.