Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2926
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
ko 'parādho mahendrasya kaḥ pramādaśca sūtaja / (1.2) Par.?
tapasā vālakhilyānāṃ sambhūto garuḍaḥ katham // (1.3) Par.?
kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭ sutaḥ / (2.1) Par.?
adhṛṣyaḥ sarvabhūtānām avadhyaścābhavat katham // (2.2) Par.?
kathaṃ ca kāmacārī sa kāmavīryaśca khecaraḥ / (3.1) Par.?
etad icchāmyahaṃ śrotuṃ purāṇe yadi paṭhyate // (3.2) Par.?
sūta uvāca / (4.1) Par.?
viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi / (4.2) Par.?
śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija // (4.3) Par.?
yajataḥ putrakāmasya kaśyapasya prajāpateḥ / (5.1) Par.?
sāhāyyam ṛṣayo devā gandharvāśca daduḥ kila // (5.2) Par.?
tatredhmānayane śakro niyuktaḥ kaśyapena ha / (6.1) Par.?
munayo vālakhilyāśca ye cānye devatāgaṇāḥ // (6.2) Par.?
śakrastu vīryasadṛśam idhmabhāraṃ giriprabham / (7.1) Par.?
samudyamyānayāmāsa nātikṛcchrād iva prabhuḥ // (7.2) Par.?
athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ / (8.1) Par.?
palāśavṛntikām ekāṃ sahitān vahataḥ pathi // (8.2) Par.?
pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān / (9.1) Par.?
kliśyamānān mandabalān goṣpade saṃplutodake // (9.2) Par.?
tāṃśca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ / (10.1) Par.?
avahasyātyagācchīghraṃ laṅghayitvāvamanya ca // (10.2) Par.?
te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ / (11.1) Par.?
ārebhire mahat karma tadā śakrabhayaṃkaram // (11.2) Par.?
juhuvuste sutapaso vidhivajjātavedasam / (12.1) Par.?
mantrair uccāvacair viprā yena kāmena tacchṛṇu // (12.2) Par.?
kāmavīryaḥ kāmagamo devarājabhayapradaḥ / (13.1) Par.?
indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ // (13.2) Par.?
indrācchataguṇaḥ śaurye vīrye caiva manojavaḥ / (14.1) Par.?
tapaso naḥ phalenādya dāruṇaḥ saṃbhavatviti // (14.2) Par.?
tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ / (15.1) Par.?
jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam // (15.2) Par.?
tacchrutvā devarājasya kaśyapo 'tha prajāpatiḥ / (16.1) Par.?
vālakhilyān upāgamya karmasiddhim apṛcchata / (16.2) Par.?
*kāśyapaḥ / (16.3) Par.?
*vālakhilyāḥ / (16.4) Par.?
*kena kāmena cārabdhaṃ bhavadbhir homakarma ca / (16.5) Par.?
*yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me / (16.6) Par.?
*avajñātāḥ surendreṇa mūḍhenākṛtabuddhinā / (16.7) Par.?
*aiśvaryamadamattena sadācārān nirasyatā / (16.8) Par.?
*tadvighātārtham ārambho vidhivat tasya kāśyapa // (16.9) Par.?
evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ / (17.1) Par.?
tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ // (17.2) Par.?
ayam indrastribhuvane niyogād brahmaṇaḥ kṛtaḥ / (18.1) Par.?
indrārthaṃ ca bhavanto 'pi yatnavantastapodhanāḥ // (18.2) Par.?
na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ / (19.1) Par.?
bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ // (19.2) Par.?
bhavatveṣa patatrīṇām indro 'tibalasattvavān / (20.1) Par.?
prasādaḥ kriyatāṃ caiva devarājasya yācataḥ // (20.2) Par.?
evam uktāḥ kaśyapena vālakhilyāstapodhanāḥ / (21.1) Par.?
pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim // (21.2) Par.?
indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate / (22.1) Par.?
apatyārthaṃ samārambho bhavataścāyam īpsitaḥ // (22.2) Par.?
tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām / (23.1) Par.?
tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi // (23.2) Par.?
etasminn eva kāle tu devī dākṣāyaṇī śubhā / (24.1) Par.?
vinatā nāma kalyāṇī putrakāmā yaśasvinī // (24.2) Par.?
tapastaptvā vrataparā snātā puṃsavane śuciḥ / (25.1) Par.?
upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ // (25.2) Par.?
ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ / (26.1) Par.?
janayiṣyasi putrau dvau vīrau tribhuvaneśvarau // (26.2) Par.?
tapasā vālakhilyānāṃ mama saṃkalpajau tathā / (27.1) Par.?
bhaviṣyato mahābhāgau putrau te lokapūjitau // (27.2) Par.?
uvāca caināṃ bhagavān mārīcaḥ punar eva ha / (28.1) Par.?
dhāryatām apramādena garbho 'yaṃ sumahodayaḥ // (28.2) Par.?
ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati / (29.1) Par.?
lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ // (29.2) Par.?
śatakratum athovāca prīyamāṇaḥ prajāpatiḥ / (30.1) Par.?
tvatsahāyau khagāvetau bhrātarau te bhaviṣyataḥ // (30.2) Par.?
naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara / (31.1) Par.?
vyetu te śakra saṃtāpastvam evendro bhaviṣyasi // (31.2) Par.?
na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ / (32.1) Par.?
na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ // (32.2) Par.?
evam ukto jagāmendro nirviśaṅkastriviṣṭapam / (33.1) Par.?
vinatā cāpi siddhārthā babhūva muditā tadā // (33.2) Par.?
janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā / (34.1) Par.?
aruṇastayostu vikala ādityasya puraḥsaraḥ // (34.2) Par.?
patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata / (35.1) Par.?
tasyaitat karma sumahacchrūyatāṃ bhṛgunandana // (35.2) Par.?
Duration=0.1562168598175 secs.