Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ / (1.2) Par.?
praviveśa balāt pakṣī vārivega ivārṇavam // (1.3) Par.?
sa cakraṃ kṣuraparyantam apaśyad amṛtāntike / (2.1) Par.?
paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam // (2.2) Par.?
jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām / (3.1) Par.?
ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam // (3.2) Par.?
tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ / (4.1) Par.?
arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha // (4.2) Par.?
adhaścakrasya caivātra dīptānalasamadyutī / (5.1) Par.?
vidyujjihvau mahāghorau dīptāsyau dīptalocanau // (5.2) Par.?
cakṣurviṣau mahāvīryau nityakruddhau tarasvinau / (6.1) Par.?
rakṣārtham evāmṛtasya dadarśa bhujagottamau // (6.2) Par.?
sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau / (7.1) Par.?
*tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ / (7.2) Par.?
*katham etau mahāvīryau jetavyau haribhojinau / (7.3) Par.?
*iti saṃcintya garuḍastayostūrṇaṃ nirākaraḥ / (7.4) Par.?
tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet // (7.5) Par.?
tayoścakṣūṃṣi rajasā suparṇastūrṇam āvṛṇot / (8.1) Par.?
adṛṣṭarūpastau cāpi sarvataḥ paryakālayat // (8.2) Par.?
tayor aṅge samākramya vainateyo 'ntarikṣagaḥ / (9.1) Par.?
āchinat tarasā madhye somam abhyadravat tataḥ // (9.2) Par.?
samutpāṭyāmṛtaṃ tat tu vainateyastato balī / (10.1) Par.?
utpapāta javenaiva yantram unmathya vīryavān // (10.2) Par.?
apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān / (11.1) Par.?
agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ // (11.2) Par.?
viṣṇunā tu tadākāśe vainateyaḥ sameyivān / (12.1) Par.?
tasya nārāyaṇastuṣṭastenālaulyena karmaṇā // (12.2) Par.?
tam uvācāvyayo devo varado 'smīti khecaram / (13.1) Par.?
sa vavre tava tiṣṭheyam uparītyantarikṣagaḥ // (13.2) Par.?
uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ / (14.1) Par.?
ajaraścāmaraśca syām amṛtena vināpyaham / (14.2) Par.?
*evam astviti taṃ viṣṇur uvāca vinatāsutam // (14.3) Par.?
pratigṛhya varau tau ca garuḍo viṣṇum abravīt / (15.1) Par.?
bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api // (15.2) Par.?
taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam / (16.1) Par.?
dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam / (16.2) Par.?
*evam astviti taṃ devam uktvā nārāyaṇaṃ khagaḥ / (16.3) Par.?
*vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ / (16.4) Par.?
*tathetyevābravīt pakṣī bhagavantaṃ sanātanam / (16.5) Par.?
*etasminn eva kāle tu bhagavān harivāhanaḥ // (16.6) Par.?
anupatya khagaṃ tvindro vajreṇāṅge 'bhyatāḍayat / (17.1) Par.?
vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt // (17.2) Par.?
tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ / (18.1) Par.?
prahasañślakṣṇayā vācā tathā vajrasamāhataḥ // (18.2) Par.?
ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam / (19.1) Par.?
vajrasya ca kariṣyāmi tava caiva śatakrato // (19.2) Par.?
eṣa patraṃ tyajāmyekaṃ yasyāntaṃ nopalapsyase / (20.1) Par.?
*tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī / (20.2) Par.?
*mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ / (20.3) Par.?
na hi vajranipātena rujā me 'sti kadācana / (20.4) Par.?
*evam uktvā tataḥ patram utsasarja sa pakṣirāṭ / (20.5) Par.?
*tad utsṛṣṭam abhiprekṣya tasya parṇam anuttamam / (20.6) Par.?
*ityevam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat // (20.7) Par.?
tatra taṃ sarvabhūtāni vismitānyabruvaṃstadā / (21.1) Par.?
surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatviti / (21.2) Par.?
*tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi // (21.3) Par.?
dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ / (22.1) Par.?
khago mahad idaṃ bhūtam iti matvābhyabhāṣata // (22.2) Par.?
balaṃ vijñātum icchāmi yat te param anuttamam / (23.1) Par.?
sakhyaṃ cānantam icchāmi tvayā saha khagottama // (23.2) Par.?
Duration=0.27418184280396 secs.