Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2930
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca / (1.2) Par.?
vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana // (1.3) Par.?
varapradānaṃ bhartrā ca kadrūvinatayostathā / (2.1) Par.?
nāmanī caiva te prokte pakṣiṇor vainateyayoḥ // (2.2) Par.?
pannagānāṃ tu nāmāni na kīrtayasi sūtaja / (3.1) Par.?
prādhānyenāpi nāmāni śrotum icchāmahe vayam // (3.2) Par.?
sūta uvāca / (4.1) Par.?
bahutvān nāmadheyāni bhujagānāṃ tapodhana / (4.2) Par.?
na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu // (4.3) Par.?
śeṣaḥ prathamato jāto vāsukistadanantaram / (5.1) Par.?
airāvatastakṣakaśca karkoṭakadhanaṃjayau // (5.2) Par.?
kāliyo maṇināgaśca nāgaścāpūraṇastathā / (6.1) Par.?
nāgastathā piñjaraka elāpattro 'tha vāmanaḥ // (6.2) Par.?
nīlānīlau tathā nāgau kalmāṣaśabalau tathā / (7.1) Par.?
āryakaścādikaścaiva nāgaśca śalapotakaḥ // (7.2) Par.?
sumanomukho dadhimukhastathā vimalapiṇḍakaḥ / (8.1) Par.?
āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā // (8.2) Par.?
niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā / (9.1) Par.?
bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ // (9.2) Par.?
kambalāśvatarau cāpi nāgaḥ kālīyakastathā / (10.1) Par.?
vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau // (10.2) Par.?
nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako 'paraḥ / (11.1) Par.?
kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā / (11.2) Par.?
*viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ / (11.3) Par.?
*suparṇastūbhayaprītyā harer apyupari sthitaḥ // (11.4) Par.?
karavīraḥ puṣpadaṃṣṭra eḍako bilvapāṇḍukaḥ / (12.1) Par.?
mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ // (12.2) Par.?
aparājito jyotikaśca pannagaḥ śrīvahastathā / (13.1) Par.?
kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā // (13.2) Par.?
virajāśca subāhuśca śālipiṇḍaśca vīryavān / (14.1) Par.?
hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ // (14.2) Par.?
kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ / (15.1) Par.?
kumudaḥ kumudākṣaśca tittirir halikastathā / (15.2) Par.?
*sumukho vimukhaścaiva vimukho 'simukhastathā / (15.3) Par.?
*kardamaśca mahānāgo nāgaśca bahumūlakaḥ / (15.4) Par.?
karkarākarkarau cobhau kuṇḍodaramahodarau // (15.5) Par.?
ete prādhānyato nāgāḥ kīrtitā dvijasattama / (16.1) Par.?
bahutvān nāmadheyānām itare na prakīrtitāḥ // (16.2) Par.?
eteṣāṃ prasavo yaśca prasavasya ca saṃtatiḥ / (17.1) Par.?
asaṃkhyeyeti matvā tān na bravīmi dvijottama // (17.2) Par.?
bahūnīha sahasrāṇi prayutānyarbudāni ca / (18.1) Par.?
aśakyānyeva saṃkhyātuṃ bhujagānāṃ tapodhana // (18.2) Par.?
Duration=0.11476683616638 secs.