Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
jātā vai bhujagāstāta vīryavanto durāsadāḥ / (1.2) Par.?
śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param / (1.3) Par.?
*kaśca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana / (1.4) Par.?
*kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ / (1.5) Par.?
*vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat // (1.6) Par.?
sūta uvāca / (2.1) Par.?
teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ / (2.2) Par.?
tapo vipulam ātasthe vāyubhakṣo yatavrataḥ // (2.3) Par.?
gandhamādanam āsādya badaryāṃ ca taporataḥ / (3.1) Par.?
gokarṇe puṣkarāraṇye tathā himavatastaṭe // (3.2) Par.?
teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca / (4.1) Par.?
ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ / (4.2) Par.?
*śītavātātapasahaḥ parityaktapriyāpriyaḥ / (4.3) Par.?
*dharme manaḥ samādhāya snāne triṣavaṇe tathā // (4.4) Par.?
tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ / (5.1) Par.?
pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum // (5.2) Par.?
tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ / (6.1) Par.?
kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru // (6.2) Par.?
tvaṃ hi tīvreṇa tapasā prajāstāpayase 'nagha / (7.1) Par.?
brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam // (7.2) Par.?
śeṣa uvāca / (8.1) Par.?
sodaryā mama sarve hi bhrātaro mandacetasaḥ / (8.2) Par.?
saha tair notsahe vastuṃ tad bhavān anumanyatām // (8.3) Par.?
abhyasūyanti satataṃ parasparam amitravat / (9.1) Par.?
tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ityuta // (9.2) Par.?
na marṣayanti satataṃ vinatāṃ sasutāṃ ca te / (10.1) Par.?
asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha // (10.2) Par.?
taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ / (11.1) Par.?
varapradānāt sa pituḥ kaśyapasya mahātmanaḥ // (11.2) Par.?
so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram / (12.1) Par.?
kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ / (12.2) Par.?
*tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha // (12.3) Par.?
brahmovāca / (13.1) Par.?
jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam / (13.2) Par.?
mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam // (13.3) Par.?
kṛto 'tra parihāraśca pūrvam eva bhujaṃgama / (14.1) Par.?
bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi / (14.2) Par.?
*śāpāt tasmān mahāghorād uktān mātrā mahābala // (14.3) Par.?
vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam / (15.1) Par.?
ditsāmi hi varaṃ te 'dya prītir me paramā tvayi // (15.2) Par.?
diṣṭyā ca buddhir dharme te niviṣṭā pannagottama / (16.1) Par.?
ato bhūyaśca te buddhir dharme bhavatu susthirā // (16.2) Par.?
śeṣa uvāca / (17.1) Par.?
eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha / (17.2) Par.?
dharme me ramatāṃ buddhiḥ śame tapasi ceśvara // (17.3) Par.?
brahmovāca / (18.1) Par.?
prīto 'smyanena te śeṣa damena praśamena ca / (18.2) Par.?
tvayā tvidaṃ vacaḥ kāryaṃ manniyogāt prajāhitam // (18.3) Par.?
imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca / (19.1) Par.?
tvaṃ śeṣa samyak calitāṃ yathāvat saṃgṛhya tiṣṭhasva yathācalā syāt / (19.2) Par.?
*anyam eva varaṃ dadmi tavāhaṃ bhujagottama / (19.3) Par.?
*imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi // (19.4) Par.?
śeṣa uvāca / (20.1) Par.?
yathāha devo varadaḥ prajāpatir mahīpatir bhūtapatir jagatpatiḥ / (20.2) Par.?
tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate // (20.3) Par.?
brahmovāca / (21.1) Par.?
adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati / (21.2) Par.?
imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati // (21.3) Par.?
sūta uvāca / (22.1) Par.?
tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ / (22.2) Par.?
bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ // (22.3) Par.?
brahmovāca / (23.1) Par.?
śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ / (23.2) Par.?
anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā // (23.3) Par.?
sūta uvāca / (24.1) Par.?
adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān / (24.2) Par.?
dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ // (24.3) Par.?
suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ / (25.1) Par.?
prādād anantāya tadā vainateyaṃ pitāmahaḥ / (25.2) Par.?
*anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ / (25.3) Par.?
*abhyaṣicyata nāgaistu daivatair iva vāsavaḥ // (25.4) Par.?
Duration=0.12017393112183 secs.