Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ / (1.2) Par.?
vāsukiścintayāmāsa śāpo 'yaṃ na bhavet katham // (1.3) Par.?
tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ / (2.1) Par.?
airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ // (2.2) Par.?
vāsukir uvāca / (3.1) Par.?
ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ / (3.2) Par.?
tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe // (3.3) Par.?
sarveṣām eva śāpānāṃ pratighāto hi vidyate / (4.1) Par.?
na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ / (4.2) Par.?
*ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ / (4.3) Par.?
*mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam // (4.4) Par.?
avyayasyāprameyasya satyasya ca tathāgrataḥ / (5.1) Par.?
śaptā ityeva me śrutvā jāyate hṛdi vepathuḥ // (5.2) Par.?
nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ / (6.1) Par.?
*śāpaḥ sṛṣṭo mahāghoro mātrā khalvavinītayā / (6.2) Par.?
na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat // (6.3) Par.?
tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam / (7.1) Par.?
yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam / (7.2) Par.?
*sarva eva hi nastāvad buddhimanto vicakṣaṇāḥ // (7.3) Par.?
api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe / (8.1) Par.?
yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam // (8.2) Par.?
yathā sa yajño na bhaved yathā vāpi parābhavet / (9.1) Par.?
janamejayasya sarpāṇāṃ vināśakaraṇāya hi // (9.2) Par.?
sūta uvāca / (10.1) Par.?
tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ / (10.2) Par.?
samayaṃ cakrire tatra mantrabuddhiviśāradāḥ / (10.3) Par.?
*teṣu tatropaviṣṭeṣu pannageṣu dvijottama / (10.4) Par.?
*elāpattro 'bravīt teṣāṃ mantravidyottamo balaiḥ // (10.5) Par.?
eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ / (11.1) Par.?
janamejayaṃ taṃ bhikṣāmo yajñaste na bhaved iti // (11.2) Par.?
apare tvabruvan nāgāstatra paṇḍitamāninaḥ / (12.1) Par.?
mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ // (12.2) Par.?
sa naḥ prakṣyati sarveṣu kāryeṣvarthaviniścayam / (13.1) Par.?
tatra buddhiṃ pravakṣyāmo yathā yajño nivartate // (13.2) Par.?
sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ / (14.1) Par.?
yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam // (14.2) Par.?
darśayanto bahūn doṣān pretya ceha ca dāruṇān / (15.1) Par.?
hetubhiḥ kāraṇaiścaiva yathā yajño bhaven na saḥ // (15.2) Par.?
athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati / (16.1) Par.?
sarpasatravidhānajño rājakāryahite rataḥ // (16.2) Par.?
taṃ gatvā daśatāṃ kaścid bhujagaḥ sa mariṣyati / (17.1) Par.?
tasmin hate yajñakare kratuḥ sa na bhaviṣyati // (17.2) Par.?
ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ / (18.1) Par.?
tāṃśca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati // (18.2) Par.?
tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ / (19.1) Par.?
abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā // (19.2) Par.?
samyak saddharmamūlā hi vyasane śāntir uttamā / (20.1) Par.?
adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat // (20.2) Par.?
apare tvabruvan nāgāḥ samiddhaṃ jātavedasam / (21.1) Par.?
varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ // (21.2) Par.?
srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ / (22.1) Par.?
pramattānāṃ harantvāśu vighna evaṃ bhaviṣyati // (22.2) Par.?
yajñe vā bhujagāstasmiñśataśo 'tha sahasraśaḥ / (23.1) Par.?
janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati // (23.2) Par.?
athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ / (24.1) Par.?
svena mūtrapurīṣeṇa sarvabhojyavināśinā // (24.2) Par.?
apare tvabruvaṃstatra ṛtvijo 'sya bhavāmahe / (25.1) Par.?
yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti / (25.2) Par.?
vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepsitam // (25.3) Par.?
apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam / (26.1) Par.?
gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ // (26.2) Par.?
apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ / (27.1) Par.?
daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati / (27.2) Par.?
chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati // (27.3) Par.?
eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā / (28.1) Par.?
yathā vā manyase rājaṃstat kṣipraṃ saṃvidhīyatām // (28.2) Par.?
ityuktvā samudaikṣanta vāsukiṃ pannageśvaram / (29.1) Par.?
vāsukiścāpi saṃcintya tān uvāca bhujaṃgamān // (29.2) Par.?
naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ / (30.1) Par.?
sarveṣām eva me buddhiḥ pannagānāṃ na rocate // (30.2) Par.?
kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam / (31.1) Par.?
*śreyaḥ prasādanaṃ manye kaśyapasya mahātmanaḥ / (31.2) Par.?
*jñātivargasya sauhārdād ātmanaśca bhujaṃgamāḥ / (31.3) Par.?
*na ca jānāti me buddhiḥ kiṃcit kartuṃ vaco hi vaḥ / (31.4) Par.?
*mayā hīdaṃ vidhātavyaṃ bhavatāṃ yaddhitaṃ bhavet / (31.5) Par.?
anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau // (31.6) Par.?
Duration=0.13966798782349 secs.