Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
elāpatrasya tu vacaḥ śrutvā nāgā dvijottama / (1.2) Par.?
sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan // (1.3) Par.?
tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata / (2.1) Par.?
jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca // (2.2) Par.?
tato nātimahān kālaḥ samatīta ivābhavat / (3.1) Par.?
atha devāsurāḥ sarve mamanthur varuṇālayam // (3.2) Par.?
tatra netram abhūn nāgo vāsukir balināṃ varaḥ / (4.1) Par.?
samāpyaiva ca tat karma pitāmaham upāgaman // (4.2) Par.?
devā vāsukinā sārdhaṃ pitāmaham athābruvan / (5.1) Par.?
bhagavañ śāpabhīto 'yaṃ vāsukistapyate bhṛśam // (5.2) Par.?
tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi / (6.1) Par.?
jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ // (6.2) Par.?
hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ / (7.1) Par.?
kuru prasādaṃ deveśa śamayāsya manojvaram // (7.2) Par.?
brahmovāca / (8.1) Par.?
mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ / (8.2) Par.?
elāpatreṇa nāgena yad asyābhihitaṃ purā / (8.3) Par.?
*mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ / (8.4) Par.?
*yasmān mātā gurutarī sarveṣām eva dehinām // (8.5) Par.?
tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā / (9.1) Par.?
vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ // (9.2) Par.?
utpannaḥ sa jaratkārustapasyugre rato dvijaḥ / (10.1) Par.?
tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu // (10.2) Par.?
yad elāpatreṇa vacastadoktaṃ bhujagena ha / (11.1) Par.?
pannagānāṃ hitaṃ devāstat tathā na tad anyathā // (11.2) Par.?
sūta uvāca / (12.1) Par.?
etacchrutvā sa nāgendraḥ pitāmahavacastadā / (12.2) Par.?
*saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ / (12.3) Par.?
*svasāram udyamya tadā jaratkārum ṛṣiṃ prati / (12.4) Par.?
sarpān bahūñ jaratkārau nityayuktān samādadhat // (12.5) Par.?
jaratkārur yadā bhāryām icched varayituṃ prabhuḥ / (13.1) Par.?
śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati // (13.2) Par.?
Duration=0.10176110267639 secs.