Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2939
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ / (1.2) Par.?
mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā // (1.3) Par.?
sa taṃ kṛśam abhiprekṣya sūnṛtāṃ vācam utsṛjan / (2.1) Par.?
apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ / (2.2) Par.?
*ananyacetāḥ satataṃ viṣṇuṃ devam atoṣayat / (2.3) Par.?
*vanyānnabhojī satataṃ munir maunavrate sthitaḥ / (2.4) Par.?
*evaṃbhūtaḥ sa tejasvī sa me 'dya mṛtadhārakaḥ // (2.5) Par.?
kṛśa uvāca / (3.1) Par.?
rājñā parikṣitā tāta mṛgayāṃ paridhāvatā / (3.2) Par.?
avasaktaḥ pituste 'dya mṛtaḥ skandhe bhujaṃgamaḥ // (3.3) Par.?
śṛṅgyuvāca / (4.1) Par.?
kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ / (4.2) Par.?
brūhi tvaṃ kṛśa tattvena paśya me tapaso balam // (4.3) Par.?
kṛśa uvāca / (5.1) Par.?
sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ / (5.2) Par.?
sasāra mṛgam ekākī viddhvā bāṇena patriṇā // (5.3) Par.?
na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane / (6.1) Par.?
pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam // (6.2) Par.?
taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ / (7.1) Par.?
punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava // (7.2) Par.?
sa ca maunavratopeto naiva taṃ pratyabhāṣata / (8.1) Par.?
tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat // (8.2) Par.?
śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ / (9.1) Par.?
so 'pi rājā svanagaraṃ pratiyāto gajāhvayam // (9.2) Par.?
sūta uvāca / (10.1) Par.?
śrutvaivam ṛṣiputrastu divaṃ stabdhveva viṣṭhitaḥ / (10.2) Par.?
kopasaṃraktanayanaḥ prajvalann iva manyunā // (10.3) Par.?
āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā / (11.1) Par.?
vāryupaspṛśya tejasvī krodhavegabalātkṛtaḥ // (11.2) Par.?
śṛṅgyuvāca / (12.1) Par.?
yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca / (12.2) Par.?
skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī // (12.3) Par.?
taṃ pāpam atisaṃkruddhastakṣakaḥ pannagottamaḥ / (13.1) Par.?
āśīviṣastigmatejā madvākyabalacoditaḥ // (13.2) Par.?
saptarātrādito netā yamasya sadanaṃ prati / (14.1) Par.?
dvijānām avamantāraṃ kurūṇām ayaśaskaram / (14.2) Par.?
*no cet tatastakṣako 'pi yāsyate yamamandiram // (14.3) Par.?
sūta uvāca / (15.1) Par.?
iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt / (15.2) Par.?
āsīnaṃ gocare tasmin vahantaṃ śavapannagam // (15.3) Par.?
sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai / (16.1) Par.?
śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ // (16.2) Par.?
duḥkhāccāśrūṇi mumuce pitaraṃ cedam abravīt / (17.1) Par.?
śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā // (17.2) Par.?
rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam / (18.1) Par.?
yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ // (18.2) Par.?
saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ / (19.1) Par.?
vaivasvatasya bhavanaṃ netā paramadāruṇam // (19.2) Par.?
tam abravīt pitā brahmaṃstathā kopasamanvitam / (20.1) Par.?
na me priyaṃ kṛtaṃ tāta naiṣa dharmastapasvinām / (20.2) Par.?
*kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt / (20.3) Par.?
*vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam / (20.4) Par.?
*trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ / (20.5) Par.?
*kāmaḥ krodhastathā lobhastasmād etat trayaṃ tyajet / (20.6) Par.?
*yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ / (20.7) Par.?
*varṣakoṭisahasrāṇi sa yāti narakaṃ dhruvam // (20.8) Par.?
vayaṃ tasya narendrasya viṣaye nivasāmahe / (21.1) Par.?
nyāyato rakṣitāstena tasya pāpaṃ na rocaye // (21.2) Par.?
sarvathā vartamānasya rājño hyasmadvidhaiḥ sadā / (22.1) Par.?
kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ // (22.2) Par.?
yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet / (23.1) Par.?
na śaknuyāma carituṃ dharmaṃ putra yathāsukham // (23.2) Par.?
rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ / (24.1) Par.?
carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ / (24.2) Par.?
*sarvathā vartamānasya rājñaḥ kṣantavyam eva hi // (24.3) Par.?
parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ / (25.1) Par.?
rakṣatyasmān yathā rājñā rakṣitavyāḥ prajāstathā // (25.2) Par.?
teneha kṣudhitenādya śrāntena ca tapasvinā / (26.1) Par.?
ajānatā vratam idaṃ kṛtam etad asaṃśayam / (26.2) Par.?
*arājake janapade doṣā jāyanti vai sadā / (26.3) Par.?
*udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai / (26.4) Par.?
*daṇḍāt pratibhayaṃ bhūyaḥ śāntir utpadyate tadā / (26.5) Par.?
*nodvignaścarate dharmaṃ nodvignaścarate kriyām / (26.6) Par.?
*rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ / (26.7) Par.?
*rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ / (26.8) Par.?
*devād vṛṣṭiḥ pravarteta vṛṣṭer oṣadhayaḥ smṛtāḥ / (26.9) Par.?
deva
ab.s.m.
pravṛt
3. sg., Pre. opt.
root
oṣadhi
n.p.m.
smṛ
PPP, n.p.m.
root
*oṣadhibhyo manuṣyāṇāṃ dhārayan satataṃ hitam / (26.10) Par.?
*manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ / (26.11) Par.?
*daśaśrotriyasamo rājā ityevaṃ manur abravīt // (26.12) Par.?
tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam / (27.1) Par.?
na hyarhati nṛpaḥ śāpam asmattaḥ putra sarvathā / (27.2) Par.?
*krodhāt śāpam utsṛjatā tapohānir anuttamā / (27.3) Par.?
*kṛtātmanastvayā tāta vipreṇeva pratigrahāt / (27.4) Par.?
*ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā / (27.5) Par.?
*parikṣito mahābhāga tathā kuru yatavrata // (27.6) Par.?
Duration=0.2609589099884 secs.