Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śṛṅgyuvāca / (1.1) Par.?
yadyetat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam / (1.2) Par.?
priyaṃ vāpyapriyaṃ vā te vāg uktā na mṛṣā mayā // (1.3) Par.?
naivānyathedaṃ bhavitā pitar eṣa bravīmi te / (2.1) Par.?
nāhaṃ mṛṣā prabravīmi svaireṣvapi kutaḥ śapan // (2.2) Par.?
śamīka uvāca / (3.1) Par.?
jānāmyugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā / (3.2) Par.?
nānṛtaṃ hyuktapūrvaṃ te naitan mithyā bhaviṣyati // (3.3) Par.?
pitrā putro vayaḥstho 'pi satataṃ vācya eva tu / (4.1) Par.?
yathā syād guṇasaṃyuktaḥ prāpnuyācca mahad yaśaḥ // (4.2) Par.?
kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho / (5.1) Par.?
vardhate ca prabhavatāṃ kopo 'tīva mahātmanām / (5.2) Par.?
*utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā // (5.3) Par.?
so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara / (6.1) Par.?
putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam // (6.2) Par.?
sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan / (7.1) Par.?
cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi // (7.2) Par.?
krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam / (8.1) Par.?
tato dharmavihīnānāṃ gatir iṣṭā na vidyate / (8.2) Par.?
*te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ / (8.3) Par.?
*narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ // (8.4) Par.?
śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ / (9.1) Par.?
kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām // (9.2) Par.?
tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ / (10.1) Par.?
kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān // (10.2) Par.?
mayā tu śamam āsthāya yacchakyaṃ kartum adya vai / (11.1) Par.?
tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai / (11.2) Par.?
*tato gauramukhaṃ śiṣyaṃ śīlavantaṃ guṇānvitam / (11.3) Par.?
*āhūya yāhi rājānaṃ vṛttāntam idam ucyatām // (11.4) Par.?
mama putreṇa śapto 'si bālenākṛtabuddhinā / (12.1) Par.?
mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā // (12.2) Par.?
sūta uvāca / (13.1) Par.?
evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ / (13.2) Par.?
parikṣite nṛpataye dayāpanno mahātapāḥ // (13.3) Par.?
saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca / (14.1) Par.?
śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam // (14.2) Par.?
so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam / (15.1) Par.?
viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ // (15.2) Par.?
pūjitaśca narendreṇa dvijo gauramukhastataḥ / (16.1) Par.?
ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ / (16.2) Par.?
śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau // (16.3) Par.?
śamīko nāma rājendra viṣaye vartate tava / (17.1) Par.?
ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ // (17.2) Par.?
tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ / (18.1) Par.?
avasakto dhanuṣkoṭyā skandhe bharatasattama / (18.2) Par.?
kṣāntavāṃstava tat karma putrastasya na cakṣame // (18.3) Par.?
tena śapto 'si rājendra pitur ajñātam adya vai / (19.1) Par.?
takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati // (19.2) Par.?
tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt / (20.1) Par.?
tad anyathā na śakyaṃ ca kartuṃ kenacid apyuta // (20.2) Par.?
na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam / (21.1) Par.?
tato 'haṃ preṣitastena tava rājan hitārthinā // (21.2) Par.?
iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ / (22.1) Par.?
paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ // (22.2) Par.?
taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā / (23.1) Par.?
bhūya evābhavad rājā śokasaṃtaptamānasaḥ // (23.2) Par.?
anukrośātmatāṃ tasya śamīkasyāvadhārya tu / (24.1) Par.?
paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ // (24.2) Par.?
na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata / (25.1) Par.?
aśocad amaraprakhyo yathā kṛtveha karma tat // (25.2) Par.?
tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā / (26.1) Par.?
bhūyaḥ prasādaṃ bhagavān karotviti mameti vai / (26.2) Par.?
*śrutvā tu vacanaṃ rājño munir gauramukhastadā / (26.3) Par.?
*tam anujñāpya vegena prajagāmāśramaṃ guroḥ // (26.4) Par.?
tasmiṃśca gatamātre vai rājā gauramukhe tadā / (27.1) Par.?
mantribhir mantrayāmāsa saha saṃvignamānasaḥ // (27.2) Par.?
niścitya mantribhiścaiva sahito mantratattvavit / (28.1) Par.?
prāsādaṃ kārayāmāsa ekastambhaṃ surakṣitam // (28.2) Par.?
rakṣāṃ ca vidadhe tatra bhiṣajaścauṣadhāni ca / (29.1) Par.?
brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat // (29.2) Par.?
rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ / (30.1) Par.?
mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ / (30.2) Par.?
*na cainaṃ kaścid ārūḍhaṃ labhate rājasattamam / (30.3) Par.?
*vāto 'pi niścaraṃstatra praveśe vinivāryate // (30.4) Par.?
prāpte tu divase tasmin saptame dvijasattama / (31.1) Par.?
kāśyapo 'bhyāgamad vidvāṃstaṃ rājānaṃ cikitsitum // (31.2) Par.?
śrutaṃ hi tena tad abhūd adya taṃ rājasattamam / (32.1) Par.?
takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam // (32.2) Par.?
taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram / (33.1) Par.?
tatra me 'rthaśca dharmaśca bhaviteti vicintayan // (33.2) Par.?
taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi / (34.1) Par.?
gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ // (34.2) Par.?
tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam / (35.1) Par.?
kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati // (35.2) Par.?
kāśyapa uvāca / (36.1) Par.?
nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam / (36.2) Par.?
takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati // (36.3) Par.?
taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā / (37.1) Par.?
pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam / (37.2) Par.?
gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram / (37.3) Par.?
*vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ / (37.4) Par.?
*asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane // (37.5) Par.?
takṣaka uvāca / (38.1) Par.?
ahaṃ sa takṣako brahmaṃstaṃ dhakṣyāmi mahīpatim / (38.2) Par.?
nivartasva na śaktastvaṃ mayā daṣṭaṃ cikitsitum // (38.3) Par.?
kāśyapa uvāca / (39.1) Par.?
ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram / (39.2) Par.?
kariṣya iti me buddhir vidyābalam upāśritaḥ // (39.3) Par.?
Duration=0.32445883750916 secs.