UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2942
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
takṣaka uvāca / (1.1)
Par.?
daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum / (1.2)
Par.?
tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa // (1.3)
Par.?
paraṃ mantrabalaṃ yat te tad darśaya yatasva ca / (2.1)
Par.?
nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama / (2.2)
Par.?
*evam uktastakṣakeṇa kāśyapaḥ punar abravīt // (2.4) Par.?
kāśyapa uvāca / (3.1)
Par.?
daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase / (3.2)
Par.?
aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama / (3.3)
Par.?
*
paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga // (3.4)
Par.?
evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā / (4.2)
Par.?
adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ // (4.3)
Par.?
sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute / (5.1)
Par.?
āśīviṣaviṣopetaḥ prajajvāla samantataḥ // (5.2)
Par.?
taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt / (6.1)
Par.?
kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim // (6.2)
Par.?
bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā / (7.1)
Par.?
bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt // (7.2)
Par.?
vidyābalaṃ pannagendra paśya me 'smin vanaspatau / (8.1)
Par.?
ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama // (8.2)
Par.?
tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ / (9.1)
Par.?
bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat // (9.2)
Par.?
aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam / (10.1)
Par.?
palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ // (10.2)
Par.?
taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā / (11.1)
Par.?
uvāca takṣako brahmann etad atyadbhutaṃ tvayi // (11.2)
Par.?
viprendra yad viṣaṃ hanyā mama vā madvidhasya vā / (12.1)
Par.?
kaṃ tvam artham abhiprepsur yāsi tatra tapodhana // (12.2)
Par.?
yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt / (13.1)
Par.?
aham eva pradāsyāmi tat te yadyapi durlabham // (13.2)
Par.?
vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe / (14.1)
Par.?
ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet // (14.2)
Par.?
tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam / (15.1)
Par.?
viraśmir iva gharmāṃśur antardhānam ito vrajet // (15.2)
Par.?
kāśyapa uvāca / (16.1)
Par.?
dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama / (16.2)
Par.?
tato 'haṃ vinivartiṣye gṛhāyoragasattama / (16.3)
Par.?
*
yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama // (16.4)
Par.?
takṣaka uvāca / (17.1)
Par.?
yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam / (17.2)
Par.?
ahaṃ te 'dya pradāsyāmi nivartasva dvijottama / (17.3)
Par.?
*
tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana / (17.4)
Par.?
*
ime nāgā vahiṣyanti dattaṃ hema mayā bahu // (17.5)
Par.?
sūta uvāca / (18.1)
Par.?
takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ / (18.2)
Par.?
pradadhyau sumahātejā rājānaṃ prati buddhimān // (18.3)
Par.?
divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā / (19.1)
Par.?
kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ / (19.2)
Par.?
*
daśako prastaṃ me dehi dhanaṃ pannagasattama / (19.3)
Par.?
*
na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā / (19.4)
Par.?
*
ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau / (19.5)
Par.?
*
sa jagāma tato vipro dhanaṃ labdhvā yathāsukham / (19.6)
Par.?
labdhvā vittaṃ munivarastakṣakād yāvad īpsitam // (19.7)
Par.?
nivṛtte kāśyape tasmin samayena mahātmani / (20.1)
Par.?
jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam // (20.2)
Par.?
atha śuśrāva gacchan sa takṣako jagatīpatim / (21.1)
Par.?
mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ // (21.2)
Par.?
sa cintayāmāsa tadā māyāyogena pārthivaḥ / (22.1)
Par.?
mayā vañcayitavyo 'sau ka upāyo bhaved iti // (22.2)
Par.?
tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān / (23.1)
Par.?
phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ // (23.2)
Par.?
takṣaka uvāca / (24.1)
Par.?
gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā / (24.2)
Par.?
phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam // (24.3)
Par.?
sūta uvāca / (25.1)
Par.?
te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ / (25.2)
Par.?
upaninyustathā rājñe darbhān āpaḥ phalāni ca // (25.3)
Par.?
tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān / (26.1)
Par.?
kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān // (26.2)
Par.?
gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu / (27.1)
Par.?
amātyān suhṛdaścaiva provāca sa narādhipaḥ // (27.2)
Par.?
bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ / (28.1)
Par.?
tāpasair upanītāni phalāni sahitā mayā // (28.2)
Par.?
tato rājā sasacivaḥ phalānyādātum aicchata / (29.1)
Par.?
*
vidhinā samprayukto vai ṛṣivākyena tena tu / (29.2)
Par.?
*
yasminn eva phale nāgastam evābhakṣayat svayam / (29.3)
Par.?
yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ / (29.4)
Par.?
hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka // (29.5)
Par.?
sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt / (30.1)
Par.?
astam abhyeti savitā viṣād adya na me bhayam // (30.2)
Par.?
satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam / (31.1)
Par.?
takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet // (31.2)
Par.?
te cainam anvavartanta mantriṇaḥ kālacoditāḥ / (32.1)
Par.?
evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha / (32.2)
Par.?
kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ // (32.3)
Par.?
hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ / (33.1)
Par.?
tasmāt phalād viniṣkramya yat tad rājñe niveditam / (33.2)
Par.?
*
veṣṭayitvā ca bhogena vinadya ca mahāsvanam / (33.3)
Par.?
*
adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ // (33.4)
Par.?
Duration=0.19282293319702 secs.