Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
takṣaka uvāca / (1.1) Par.?
daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃciccikitsitum / (1.2) Par.?
tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa // (1.3) Par.?
paraṃ mantrabalaṃ yat te tad darśaya yatasva ca / (2.1) Par.?
nyagrodham enaṃ dhakṣyāmi paśyataste dvijottama / (2.2) Par.?
*sūtaḥ / (2.3) Par.?
*evam uktastakṣakeṇa kāśyapaḥ punar abravīt // (2.4) Par.?
kāśyapa uvāca / (3.1) Par.?
daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase / (3.2) Par.?
aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama / (3.3) Par.?
*paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga // (3.4) Par.?
sūta uvāca / (4.1) Par.?
evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā / (4.2) Par.?
adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ // (4.3) Par.?
sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute / (5.1) Par.?
āśīviṣaviṣopetaḥ prajajvāla samantataḥ // (5.2) Par.?
taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt / (6.1) Par.?
kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim // (6.2) Par.?
bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā / (7.1) Par.?
bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt // (7.2) Par.?
vidyābalaṃ pannagendra paśya me 'smin vanaspatau / (8.1) Par.?
ahaṃ saṃjīvayāmyenaṃ paśyataste bhujaṃgama // (8.2) Par.?
tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ / (9.1) Par.?
bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat // (9.2) Par.?
aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam / (10.1) Par.?
palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ // (10.2) Par.?
taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā / (11.1) Par.?
uvāca takṣako brahmann etad atyadbhutaṃ tvayi // (11.2) Par.?
viprendra yad viṣaṃ hanyā mama vā madvidhasya vā / (12.1) Par.?
kaṃ tvam artham abhiprepsur yāsi tatra tapodhana // (12.2) Par.?
yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt / (13.1) Par.?
aham eva pradāsyāmi tat te yadyapi durlabham // (13.2) Par.?
vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe / (14.1) Par.?
ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet // (14.2) Par.?
tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam / (15.1) Par.?
viraśmir iva gharmāṃśur antardhānam ito vrajet // (15.2) Par.?
kāśyapa uvāca / (16.1) Par.?
dhanārthī yāmyahaṃ tatra tan me ditsa bhujaṃgama / (16.2) Par.?
tato 'haṃ vinivartiṣye gṛhāyoragasattama / (16.3) Par.?
*yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama // (16.4) Par.?
takṣaka uvāca / (17.1) Par.?
yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam / (17.2) Par.?
ahaṃ te 'dya pradāsyāmi nivartasva dvijottama / (17.3) Par.?
*tad dhanaṃ tasya vo rājā na grahīṣyati kiṃcana / (17.4) Par.?
*ime nāgā vahiṣyanti dattaṃ hema mayā bahu // (17.5) Par.?
sūta uvāca / (18.1) Par.?
takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ / (18.2) Par.?
pradadhyau sumahātejā rājānaṃ prati buddhimān // (18.3) Par.?
divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā / (19.1) Par.?
kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ / (19.2) Par.?
*daśako prastaṃ me dehi dhanaṃ pannagasattama / (19.3) Par.?
*na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā / (19.4) Par.?
*ityuktastakṣakastena viṃśat koṭīr dhanaṃ dadau / (19.5) Par.?
*sa jagāma tato vipro dhanaṃ labdhvā yathāsukham / (19.6) Par.?
labdhvā vittaṃ munivarastakṣakād yāvad īpsitam // (19.7) Par.?
nivṛtte kāśyape tasmin samayena mahātmani / (20.1) Par.?
jagāma takṣakastūrṇaṃ nagaraṃ nāgasāhvayam // (20.2) Par.?
atha śuśrāva gacchan sa takṣako jagatīpatim / (21.1) Par.?
mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ // (21.2) Par.?
sa cintayāmāsa tadā māyāyogena pārthivaḥ / (22.1) Par.?
mayā vañcayitavyo 'sau ka upāyo bhaved iti // (22.2) Par.?
tatastāpasarūpeṇa prāhiṇot sa bhujaṃgamān / (23.1) Par.?
phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ // (23.2) Par.?
takṣaka uvāca / (24.1) Par.?
gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā / (24.2) Par.?
phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam // (24.3) Par.?
sūta uvāca / (25.1) Par.?
te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ / (25.2) Par.?
upaninyustathā rājñe darbhān āpaḥ phalāni ca // (25.3) Par.?
tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān / (26.1) Par.?
kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān // (26.2) Par.?
gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu / (27.1) Par.?
amātyān suhṛdaścaiva provāca sa narādhipaḥ // (27.2) Par.?
bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ / (28.1) Par.?
tāpasair upanītāni phalāni sahitā mayā // (28.2) Par.?
tato rājā sasacivaḥ phalānyādātum aicchata / (29.1) Par.?
*vidhinā samprayukto vai ṛṣivākyena tena tu / (29.2) Par.?
*yasminn eva phale nāgastam evābhakṣayat svayam / (29.3) Par.?
yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ / (29.4) Par.?
hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka // (29.5) Par.?
sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt / (30.1) Par.?
astam abhyeti savitā viṣād adya na me bhayam // (30.2) Par.?
satyavāg astu sa muniḥ kṛmiko māṃ daśatvayam / (31.1) Par.?
takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet // (31.2) Par.?
te cainam anvavartanta mantriṇaḥ kālacoditāḥ / (32.1) Par.?
evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha / (32.2) Par.?
kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ // (32.3) Par.?
hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ / (33.1) Par.?
tasmāt phalād viniṣkramya yat tad rājñe niveditam / (33.2) Par.?
*veṣṭayitvā ca bhogena vinadya ca mahāsvanam / (33.3) Par.?
*adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ // (33.4) Par.?
Duration=0.26694798469543 secs.