Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2944
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etasminn eva kāle tu jaratkārur mahātapāḥ / (1.2) Par.?
cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ // (1.3) Par.?
caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ / (2.1) Par.?
tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha // (2.2) Par.?
vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ / (3.1) Par.?
sa dadarśa pitṝn garte lambamānān adhomukhān // (3.2) Par.?
ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān / (4.1) Par.?
taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam // (4.2) Par.?
nirāhārān kṛśān dīnān garta ārtāṃstrāṇam icchataḥ / (5.1) Par.?
upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata // (5.2) Par.?
ke bhavanto 'valambante vīraṇastambam āśritāḥ / (6.1) Par.?
durbalaṃ khāditair mūlair ākhunā bilavāsinā // (6.2) Par.?
vīraṇastambake mūlaṃ yad apyekam iha sthitam / (7.1) Par.?
tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ // (7.2) Par.?
chetsyate 'lpāvaśiṣṭatvād etad apyacirād iva / (8.1) Par.?
tataḥ stha patitāro 'tra garte asminn adhomukhāḥ // (8.2) Par.?
tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān / (9.1) Par.?
kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ // (9.2) Par.?
tapaso 'sya caturthena tṛtīyenāpi vā punaḥ / (10.1) Par.?
ardhena vāpi nistartum āpadaṃ brūta māciram // (10.2) Par.?
athavāpi samagreṇa tarantu tapasā mama / (11.1) Par.?
bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām // (11.2) Par.?
pitara ūcuḥ / (12.1) Par.?
ṛddho bhavān brahmacārī yo nastrātum ihecchati / (12.2) Par.?
na tu viprāgrya tapasā śakyam etad vyapohitum // (12.3) Par.?
asti nastāta tapasaḥ phalaṃ pravadatāṃ vara / (13.1) Par.?
saṃtānaprakṣayād brahman patāmo niraye 'śucau / (13.2) Par.?
*saṃtānaṃ hi paro dharma evam āha pitāmahaḥ // (13.3) Par.?
lambatām iha nastāta na jñānaṃ pratibhāti vai / (14.1) Par.?
yena tvāṃ nābhijānīmo loke vikhyātapauruṣam // (14.2) Par.?
ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān / (15.1) Par.?
*śocyān suduḥkhitān asmān kasmād vedavidāṃ vara / (15.2) Par.?
śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija // (15.3) Par.?
yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ / (16.1) Par.?
lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho // (16.2) Par.?
pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai / (17.1) Par.?
asti tveko 'dya nastantuḥ so 'pi nāsti yathā tathā // (17.2) Par.?
mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule / (18.1) Par.?
jaratkārur iti khyāto vedavedāṅgapāragaḥ / (18.2) Par.?
niyatātmā mahātmā ca suvrataḥ sumahātapāḥ // (18.3) Par.?
tena sma tapaso lobhāt kṛcchram āpāditā vayam / (19.1) Par.?
na tasya bhāryā putro vā bāndhavo vāsti kaścana // (19.2) Par.?
tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat / (20.1) Par.?
sa vaktavyastvayā dṛṣṭvā asmākaṃ nāthavattayā // (20.2) Par.?
pitaraste 'valambante garte dīnā adhomukhāḥ / (21.1) Par.?
sādhu dārān kuruṣveti prajāyasveti cābhibho / (21.2) Par.?
*na tacca kutapodānaiḥ prāpyate phalam uttamam / (21.3) Par.?
*yacca kudārasaṃtānaprāptau samprāpyate 'mitam / (21.4) Par.?
*kṣālanastāta jāyante sarva eva hi mānavāḥ / (21.5) Par.?
*pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ / (21.6) Par.?
*athānyathā vartamānā vāryāḥ syustridivaukasām / (21.7) Par.?
*tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim / (21.8) Par.?
kulatantur hi naḥ śiṣṭastvam evaikastapodhana // (21.9) Par.?
yaṃ tu paśyasi no brahman vīraṇastambam āśritān / (22.1) Par.?
eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ // (22.2) Par.?
yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ / (23.1) Par.?
ete nastantavastāta kālena paribhakṣitāḥ // (23.2) Par.?
yat tvetat paśyasi brahman mūlam asyārdhabhakṣitam / (24.1) Par.?
tatra lambāmahe sarve so 'pyekastapa āsthitaḥ // (24.2) Par.?
yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ / (25.1) Par.?
sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan / (25.2) Par.?
jaratkāruṃ tapolubdhaṃ mandātmānam acetasam // (25.3) Par.?
na hi nastat tapastasya tārayiṣyati sattama / (26.1) Par.?
chinnamūlān paribhraṣṭān kālopahatacetasaḥ / (26.2) Par.?
narakapratiṣṭhān paśyāsmān yathā duṣkṛtinastathā // (26.3) Par.?
asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ / (27.1) Par.?
chinnaḥ kālena so 'pyatra gantā vai narakaṃ tataḥ // (27.2) Par.?
tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat / (28.1) Par.?
tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam // (28.2) Par.?
sa tāta dṛṣṭvā brūyāstvaṃ jaratkāruṃ tapasvinam / (29.1) Par.?
yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ // (29.2) Par.?
yathā dārān prakuryāt sa putrāṃścotpādayed yathā / (30.1) Par.?
tathā brahmaṃstvayā vācyaḥ so 'smākaṃ nāthavattayā / (30.2) Par.?
*bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā / (30.3) Par.?
*kastvaṃ bandhum ivāsmākam anuśocasi sattama / (30.4) Par.?
*śrotum icchāma sarveṣāṃ ko bhavān iha tiṣṭhati // (30.5) Par.?
Duration=0.15515494346619 secs.