Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2945
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etacchrutvā jaratkārur duḥkhaśokaparāyaṇaḥ / (1.2) Par.?
uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā / (1.3) Par.?
*jaratkārur uvāca / (1.4) Par.?
*mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ / (1.5) Par.?
*tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā // (1.6) Par.?
aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ / (2.1) Par.?
tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ // (2.2) Par.?
pitara ūcuḥ / (3.1) Par.?
putra diṣṭyāsi samprāpta imaṃ deśaṃ yadṛcchayā / (3.2) Par.?
kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ / (3.3) Par.?
*dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ / (3.4) Par.?
*kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti dārān parityajya gatā narā ye / (3.5) Par.?
*na te kratuśatair lokāḥ prāpyante divi mānada tapobhir vividhair vāpi yāṃllokān putriṇo gatāḥ // (3.6) Par.?
jaratkārur uvāca / (4.1) Par.?
mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate / (4.2) Par.?
ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai / (4.3) Par.?
*na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ // (4.4) Par.?
evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ / (5.1) Par.?
mayā nivartitā buddhir brahmacaryāt pitāmahāḥ // (5.2) Par.?
kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ / (6.1) Par.?
sanāmnīṃ yadyahaṃ kanyām upalapsye kadācana // (6.2) Par.?
bhaviṣyati ca yā kācid bhaikṣavat svayam udyatā / (7.1) Par.?
pratigrahītā tām asmi na bhareyaṃ ca yām aham // (7.2) Par.?
evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi / (8.1) Par.?
anyathā na kariṣye tu satyam etat pitāmahāḥ / (8.2) Par.?
*tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai / (8.3) Par.?
*śāśvatāścāvyayāścaiva tiṣṭhantu pitaro mama // (8.4) Par.?
sūta uvāca / (9.1) Par.?
evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ / (9.2) Par.?
na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka // (9.3) Par.?
yadā nirvedam āpannaḥ pitṛbhiścoditastathā / (10.1) Par.?
tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ / (10.2) Par.?
*sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā / (10.3) Par.?
*uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ // (10.4) Par.?
yāni bhūtāni santīha sthāvarāṇi carāṇi ca / (11.1) Par.?
antarhitāni vā yāni tāni śṛṇvantu me vacaḥ // (11.2) Par.?
ugre tapasi vartantaṃ pitaraścodayanti mām / (12.1) Par.?
niviśasveti duḥkhārtāsteṣāṃ priyacikīrṣayā // (12.2) Par.?
niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ / (13.1) Par.?
daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ // (13.2) Par.?
yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ / (14.1) Par.?
te me kanyāṃ prayacchantu carataḥ sarvatodiśam // (14.2) Par.?
mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet / (15.1) Par.?
bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata // (15.2) Par.?
tataste pannagā ye vai jaratkārau samāhitāḥ / (16.1) Par.?
tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan // (16.2) Par.?
teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām / (17.1) Par.?
pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ // (17.2) Par.?
tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane / (18.1) Par.?
nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata // (18.2) Par.?
asanāmeti vai matvā bharaṇe cāvicārite / (19.1) Par.?
mokṣabhāve sthitaścāpi dvandvībhūtaḥ parigrahe // (19.2) Par.?
tato nāma sa kanyāyāḥ papraccha bhṛgunandana / (20.1) Par.?
vāsuke bharaṇaṃ cāsyā na kuryām ityuvāca ha / (20.2) Par.?
*rurur uvāca / (20.3) Par.?
*kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane / (20.4) Par.?
*avijñātāya vai dattā svasā rājīvalocanā / (20.5) Par.?
*pramatir uvāca // (20.6) Par.?
Duration=0.097621917724609 secs.