Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2946
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vāsukistvabravīd vākyaṃ jaratkārum ṛṣiṃ tadā / (1.2) Par.?
sanāmā tava kanyeyaṃ svasā me tapasānvitā // (1.3) Par.?
bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama / (2.1) Par.?
rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana / (2.2) Par.?
*ṛṣir uvāca / (2.3) Par.?
*tvadarthaṃ rakṣyate caiṣā mayā munivarottama / (2.4) Par.?
*na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ / (2.5) Par.?
*apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmyaham // (2.6) Par.?
pratiśrute tu nāgena bhariṣye bhaginīm iti / (3.1) Par.?
jaratkārustadā veśma bhujagasya jagāma ha // (3.2) Par.?
tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ / (4.1) Par.?
jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam // (4.2) Par.?
tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam / (5.1) Par.?
jagāma bhāryām ādāya stūyamāno maharṣibhiḥ // (5.2) Par.?
śayanaṃ tatra vai kᄆptaṃ spardhyāstaraṇasaṃvṛtam / (6.1) Par.?
tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha // (6.2) Par.?
sa tatra samayaṃ cakre bhāryayā saha sattamaḥ / (7.1) Par.?
vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadācana // (7.2) Par.?
tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe / (8.1) Par.?
etad gṛhāṇa vacanaṃ mayā yat samudīritam // (8.2) Par.?
tataḥ paramasaṃvignā svasā nāgapatestu sā / (9.1) Par.?
atiduḥkhānvitā vācaṃ tam uvācaivam astviti // (9.2) Par.?
tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat / (10.1) Par.?
upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī // (10.2) Par.?
ṛtukāle tataḥ snātā kadācid vāsukeḥ svasā / (11.1) Par.?
bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim // (11.2) Par.?
tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ / (12.1) Par.?
atīva tapasā yukto vaiśvānarasamadyutiḥ / (12.2) Par.?
śuklapakṣe yathā somo vyavardhata tathaiva saḥ // (12.3) Par.?
tataḥ katipayāhasya jaratkārur mahātapāḥ / (13.1) Par.?
utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat // (13.2) Par.?
tasmiṃśca supte viprendre savitāstam iyād girim / (14.1) Par.?
ahnaḥ parikṣaye brahmaṃstataḥ sācintayat tadā / (14.2) Par.?
vāsuker bhaginī bhītā dharmalopān manasvinī // (14.3) Par.?
kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā / (15.1) Par.?
duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām // (15.2) Par.?
kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ / (16.1) Par.?
dharmalopo garīyān vai syād atretyakaron manaḥ // (16.2) Par.?
utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati / (17.1) Par.?
dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam // (17.2) Par.?
iti niścitya manasā jaratkārur bhujaṃgamā / (18.1) Par.?
tam ṛṣiṃ dīptatapasaṃ śayānam analopamam / (18.2) Par.?
uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī // (18.3) Par.?
uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati / (19.1) Par.?
saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ // (19.2) Par.?
prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ / (20.1) Par.?
saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho // (20.2) Par.?
evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ / (21.1) Par.?
bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt // (21.2) Par.?
avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame / (22.1) Par.?
samīpe te na vatsyāmi gamiṣyāmi yathāgatam // (22.2) Par.?
na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ / (23.1) Par.?
astaṃ gantuṃ yathākālam iti me hṛdi vartate // (23.2) Par.?
na cāpyavamatasyeha vastuṃ roceta kasyacit / (24.1) Par.?
kiṃ punar dharmaśīlasya mama vā madvidhasya vā / (24.2) Par.?
*nāvamānāt kṛtavatī divaso 'stam upeyivān // (24.3) Par.?
evam uktā jaratkārur bhartrā hṛdayakampanam / (25.1) Par.?
abravīd bhaginī tatra vāsukeḥ saṃniveśane // (25.2) Par.?
nāvamānāt kṛtavatī tavāhaṃ pratibodhanam / (26.1) Par.?
dharmalopo na te vipra syād ityetat kṛtaṃ mayā // (26.2) Par.?
uvāca bhāryām ityukto jaratkārur mahātapāḥ / (27.1) Par.?
ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṃgamām // (27.2) Par.?
na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame / (28.1) Par.?
samayo hyeṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ // (28.2) Par.?
sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe / (29.1) Par.?
ito mayi gate bhīru gataḥ sa bhagavān iti / (29.2) Par.?
tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi // (29.3) Par.?
ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā / (30.1) Par.?
jaratkāruṃ jaratkāruścintāśokaparāyaṇā // (30.2) Par.?
bāṣpagadgadayā vācā mukhena pariśuṣyatā / (31.1) Par.?
kṛtāñjalir varārohā paryaśrunayanā tataḥ / (31.2) Par.?
dhairyam ālambya vāmorūr hṛdayena pravepatā // (31.3) Par.?
na mām arhasi dharmajña parityaktum anāgasam / (32.1) Par.?
dharme sthitāṃ sthito dharme sadā priyahite ratām // (32.2) Par.?
pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama / (33.1) Par.?
*apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā / (33.2) Par.?
tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukiḥ // (33.3) Par.?
mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama / (34.1) Par.?
apatyam īpsitaṃ tvattastacca tāvan na dṛśyate // (34.2) Par.?
tvatto hyapatyalābhena jñātīnāṃ me śivaṃ bhavet / (35.1) Par.?
saṃprayogo bhaven nāyaṃ mama moghastvayā dvija // (35.2) Par.?
jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye / (36.1) Par.?
imam avyaktarūpaṃ me garbham ādhāya sattama / (36.2) Par.?
kathaṃ tyaktvā mahātmā san gantum icchasyanāgasam // (36.3) Par.?
evam uktastu sa munir bhāryāṃ vacanam abravīt / (37.1) Par.?
yadyuktam anurūpaṃ ca jaratkārustapodhanaḥ // (37.2) Par.?
astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ / (38.1) Par.?
ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ // (38.2) Par.?
evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ / (39.1) Par.?
ugrāya tapase bhūyo jagāma kṛtaniścayaḥ // (39.2) Par.?
Duration=0.29222893714905 secs.