UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3851
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
vātakuṇḍalikāṣṭhīlā vātavastistathaiva ca / (3.1)
Par.?
mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā // (3.2)
Par.?
mūtragranthirmūtraśukramuṣṇavātastathaiva ca / (4.1)
Par.?
mūtraukasādau dvau cāpi rogā dvādaśa kīrtitāḥ // (4.2)
Par.?
raukṣyādvegavighātādvā vāyur antaram āśritaḥ / (5.1)
Par.?
mūtraṃ carati saṃgṛhya viguṇaḥ kuṇḍalīkṛtaḥ // (5.2)
Par.?
sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ / (6.1)
Par.?
vātakuṇḍalikāṃ taṃ tu vyādhiṃ vidyāt sudāruṇam // (6.2)
Par.?
śakṛnmārgasya basteśca vāyur antaramāśritaḥ / (7.1)
Par.?
aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam // (7.2)
Par.?
viṇmūtrānilasaṅgaśca tatrādhmānaṃ ca jāyate / (8.1)
Par.?
vedanā ca parā bastau vātāṣṭhīleti tāṃ viduḥ // (8.2)
Par.?
vegaṃ vidhārayedyastu mūtrasyākuśalo naraḥ / (9.1)
Par.?
niruṇaddhi mukhaṃ tasya basterbastigato 'nilaḥ // (9.2)
Par.?
mūtrasaṅgo bhavettena bastikukṣinipīḍitaḥ / (10.1)
Par.?
vātavastiḥ sa vijñeyo vyādhiḥ kṛcchraprasādhanaḥ // (10.2)
Par.?
vegaṃ saṃdhārya mūtrasya yo bhūyaḥ sraṣṭumicchati / (11.1)
Par.?
tasya nābhyeti yadi vā kathaṃcit sampravartate // (11.2)
Par.?
pravāhato mandarujamalpamalpaṃ punaḥ punaḥ / (12.1)
Par.?
mūtrātītaṃ tu taṃ vidyānmūtravegavighātajam // (12.2)
Par.?
mūtrasya vihate vege tadudāvartahetunā / (13.1)
Par.?
apānaḥ kupito vāyurudaraṃ pūrayedbhṛśam // (13.2)
Par.?
nābheradhastādādhmānaṃ janayettīvravedanam / (14.1)
Par.?
taṃ mūtrajaṭharaṃ vidyād adhaḥsrotonirodhanam // (14.2)
Par.?
bastau vāpyathavā nāle maṇau vā yasya dehinaḥ / (15.1)
Par.?
mūtraṃ pravṛttaṃ sajjeta saraktaṃ vā pravāhataḥ // (15.2)
Par.?
sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam / (16.1)
Par.?
viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ // (16.2)
Par.?
rūkṣasya klāntadehasya bastisthau pittamārutau / (17.1)
Par.?
sadāhavedanaṃ kṛcchraṃ kuryātāṃ mūtrasaṃkṣayam // (17.2)
Par.?
abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca / (18.1)
Par.?
vedanāvānati sadā mūtramārganirodhanaḥ // (18.2)
Par.?
jāyate sahasā yasya granthiraśmarilakṣaṇaḥ / (19.1)
Par.?
sa mūtragranthirityevam ucyate vedanādibhiḥ // (19.2)
Par.?
pratyupasthitamūtrastu maithunaṃ yo 'bhinandati / (20.1)
Par.?
tasya mūtrayutaṃ retaḥ sahasā sampravartate // (20.2)
Par.?
purastādvāpi mūtrasya paścādvāpi kadācana / (21.1)
Par.?
bhasmodakapratīkāśaṃ mūtraśukraṃ taducyate // (21.2)
Par.?
vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam / (22.1)
Par.?
bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ // (22.2)
Par.?
mūtraṃ hāridramathavā saraktaṃ raktam eva vā / (23.1)
Par.?
kṛcchrāt pravartate jantoruṣṇavātaṃ vadanti tam // (23.2)
Par.?
viśadaṃ pītakaṃ mūtraṃ sadāhaṃ bahalaṃ tathā / (24.1)
Par.?
śuṣkaṃ bhavati yaccāpi rocanācūrṇasannibham // (24.2)
Par.?
mūtraukasādaṃ taṃ vidyādrogaṃ pittakṛtaṃ budhaḥ / (25.1)
Par.?
picchilaṃ saṃhataṃ śvetaṃ tathā kṛcchrapravartanam // (25.2)
Par.?
śuṣkaṃ bhavati yaccāpi śaṅkhacūrṇaprapāṇḍuram / (26.1)
Par.?
mūtraukasādaṃ taṃ vidyādāmayaṃ dvādaśaṃ kaphāt // (26.2)
Par.?
kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca / (27.1)
Par.?
kṣāramadyāsavasvedān bastīṃścottarasaṃjñitān // (27.2)
Par.?
vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam / (28.1)
Par.?
mūtrodāvartayogāṃśca kārtsnyenātra prayojayet // (28.2)
Par.?
kalkamervārubījānāmakṣamātraṃ sasaindhavam / (29.1)
Par.?
dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate // (29.2)
Par.?
surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ / (30.1)
Par.?
madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam // (30.2)
Par.?
pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam / (31.1)
Par.?
rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt // (31.2)
Par.?
dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ / (32.1)
Par.?
pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate // (32.2)
Par.?
pṛthakparṇyādivargasya mūlaṃ gokṣurakasya ca / (33.1)
Par.?
ardhaprasthena toyasya pacet kṣīracaturguṇam // (33.2)
Par.?
kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet / (34.1)
Par.?
naro mārutapittotthamūtrāghātanivāraṇam // (34.2)
Par.?
niṣpīḍya vāsasā samyagvarco rāsabhavājinoḥ / (35.1)
Par.?
rasasya kuḍavaṃ tasya pibenmūtrarujāpaham // (35.2)
Par.?
mustābhayādevadārumūrvāṇāṃ madhukasya ca / (36.1)
Par.?
pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam // (36.2)
Par.?
abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam / (37.1)
Par.?
ambhasālavaṇopetaṃ pibenmūtrarujāpaham // (37.2)
Par.?
udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam / (38.1)
Par.?
pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham // (38.2)
Par.?
nidigdhikāyāḥ svarasaṃ pibet kuḍavasaṃmitam / (39.1)
Par.?
mūtradoṣaharaṃ kalyamathavā kṣaudrasaṃyutam // (39.2)
Par.?
prapīḍyāmalakānāṃ tu rasaṃ kuḍavasaṃmitam / (40.1)
Par.?
pītvāgadī bhavejjanturmūtradoṣarujāturaḥ // (40.2)
Par.?
dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ / (41.1)
Par.?
piṣṭvāthavā suśītena śālitaṇḍulavāriṇā // (41.2)
Par.?
tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā / (42.1)
Par.?
śvetaṃ karkaṭakaṃ caiva prātastu payasā pibet // (42.2)
Par.?
śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ / (43.1)
Par.?
mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam // (43.2)
Par.?
balāśvadaṃṣṭrākrauñcāsthikokilākṣakataṇḍulān / (44.1)
Par.?
śataparvakamūlaṃ ca devadāru sacitrakam // (44.2)
Par.?
akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ / (45.1)
Par.?
mūtradoṣaviśuddhyarthaṃ tathaivāśmarināśanam // (45.2)
Par.?
pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam / (46.1)
Par.?
pibenmūtravikāraghnaṃ saṃsṛṣṭaṃ tailamātrayā // (46.2)
Par.?
nalāśmabhedadarbhekṣutrapusairvārubījakān / (47.1)
Par.?
kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān // (47.2)
Par.?
pāṭalyā yāvaśūkācca pāribhadrāttilād api / (48.1)
Par.?
kṣārodakena matimān tvageloṣaṇacūrṇakam // (48.2)
Par.?
pibedguḍena miśraṃ vā lihyāllehān pṛthak pṛthak / (49.1)
Par.?
ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam // (49.2)
Par.?
snehasvedopapannānāṃ hitaṃ teṣu virecanam / (50.1)
Par.?
tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ // (50.2)
Par.?
strīṇāmatiprasaṅgena śoṇitaṃ yasya dṛśyate / (51.1)
Par.?
maithunoparamastasya bṛṃhaṇaśca vidhiḥ smṛtaḥ // (51.2)
Par.?
tāmracūḍavasā tailaṃ hitaṃ cottarabastiṣu / (52.1)
Par.?
vidhānaṃ tasya pūrvaṃ hi vyāsataḥ parikīrtitam // (52.2)
Par.?
kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ / (53.1)
Par.?
śarkarāyāśca cūrṇaṃ ca drākṣācūrṇaṃ ca tatsamam // (53.2)
Par.?
svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca / (54.1)
Par.?
pippalīcūrṇasaṃyuktamardhabhāgaṃ prakalpayet // (54.2)
Par.?
tadaikadhyaṃ samānīya khajenābhipramanthayet / (55.1)
Par.?
tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet // (55.2)
Par.?
etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā / (56.1)
Par.?
mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān // (56.2) Par.?
jayecchoṇitadoṣāṃśca vandhyā garbhaṃ labheta ca / (57.1)
Par.?
nārī caitat prayuñjānā yonidoṣāt pramucyate // (57.2)
Par.?
balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī / (58.1)
Par.?
mṛṇālaṃ ca kaseruśca bījānīkṣurakasya ca // (58.2)
Par.?
sahasravīryāṃśumatī payasyā saha kālayā / (59.1)
Par.?
śṛgālavinnātibalā bṛṃhaṇīyo gaṇastathā // (59.2)
Par.?
etāni samabhāgāni matimān saha sādhayet / (60.1)
Par.?
caturguṇena payasā guḍasya tulayā saha // (60.2)
Par.?
droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam / (61.1)
Par.?
tat siddhaṃ kalaśe sthāpyaṃ kṣaudraprasthena saṃyutam // (61.2)
Par.?
sarpiretat prayuñjāno mūtradoṣāt pramucyate / (62.1)
Par.?
tugākṣīryāśca cūrṇāni śarkarāyāstathaiva ca // (62.2)
Par.?
kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet / (63.1)
Par.?
tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet // (63.2)
Par.?
śukradoṣāñjayenmartyaḥ prāśya samyak suyantritaḥ / (64.1)
Par.?
vyavāyakṣīṇaretāstu sadyaḥ saṃlabhate sukham // (64.2)
Par.?
ojasvī balavānmartyaḥ pibanneva ca hṛṣyati / (65.1)
Par.?
citrakaḥ sārivā caiva balā kālānusārivā // (65.2)
Par.?
drākṣā viśālā pippalyastathā citraphalā bhavet / (66.1)
Par.?
tathaiva madhukaṃ pathyāṃ dadyādāmalakāni ca // (66.2)
Par.?
ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ / (67.1)
Par.?
kṣīradroṇe jaladroṇe tatsiddhamavatārayet // (67.2)
Par.?
śītaṃ parisrutaṃ caiva śarkarāprasthasaṃyutam / (68.1)
Par.?
tugākṣīryāśca tat sarvaṃ matimān parimiśrayet // (68.2)
Par.?
tato mitaṃ pibetkāle yathādoṣaṃ yathābalam / (69.1)
Par.?
vātaretāḥ śleṣmaretāḥ pittaretāstu yo bhavet // (69.2)
Par.?
raktaretā granthiretāḥ pibedicchannarogatām / (70.1)
Par.?
jīvanīyaṃ ca vṛṣyaṃ ca sarpiretadbalāvaham // (70.2)
Par.?
prajñāhitaṃ ca dhanyaṃ ca sarvarogāpahaṃ śivam / (71.1)
Par.?
sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt // (71.2)
Par.?
asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān / (72.1)
Par.?
mūtradoṣeṣu sarveṣu kuryādetaccikitsitam // (72.2)
Par.?
Duration=0.25552415847778 secs.