Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2953
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
*sūtasya vacanaṃ śrutvā śaunakaḥ prāha vismitaḥ / (1.2) Par.?
yad apṛcchat tadā rājā mantriṇo janamejayaḥ / (1.3) Par.?
pituḥ svargagatiṃ tan me vistareṇa punar vada // (1.4) Par.?
sūta uvāca / (2.1) Par.?
śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpatestadā / (2.2) Par.?
ākhyātavantaste sarve nidhanaṃ tat parikṣitaḥ // (2.3) Par.?
janamejaya uvāca / (3.1) Par.?
jānanti tu bhavantastad yathāvṛttaḥ pitā mama / (3.2) Par.?
āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ // (3.3) Par.?
śrutvā bhavatsakāśāddhi pitur vṛttam aśeṣataḥ / (4.1) Par.?
kalyāṇaṃ pratipatsyāmi viparītaṃ na jātucit // (4.2) Par.?
sūta uvāca / (5.1) Par.?
mantriṇo 'thābruvan vākyaṃ pṛṣṭāstena mahātmanā / (5.2) Par.?
sarvadharmavidaḥ prājñā rājānaṃ janamejayam // (5.3) Par.?
*śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ / (6.1) Par.?
*caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ / (6.2) Par.?
dharmātmā ca mahātmā ca prajāpālaḥ pitā tava / (6.3) Par.?
āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat // (6.4) Par.?
cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata / (7.1) Par.?
dharmato dharmavid rājā dharmo vigrahavān iva // (7.2) Par.?
rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ / (8.1) Par.?
dveṣṭārastasya naivāsan sa ca na dveṣṭi kaṃcana / (8.2) Par.?
samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat // (8.3) Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu / (9.1) Par.?
sthitāḥ sumanaso rājaṃstena rājñā svanuṣṭhitāḥ // (9.2) Par.?
vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ / (10.1) Par.?
sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ // (10.2) Par.?
tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ / (11.1) Par.?
dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ // (11.2) Par.?
govindasya priyaścāsīt pitā te janamejaya / (12.1) Par.?
lokasya caiva sarvasya priya āsīn mahāyaśāḥ // (12.2) Par.?
parikṣīṇeṣu kuruṣu uttarāyām ajāyata / (13.1) Par.?
parikṣid abhavat tena saubhadrasyātmajo balī // (13.2) Par.?
rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ / (14.1) Par.?
jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ // (14.2) Par.?
ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ / (15.1) Par.?
prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat / (15.2) Par.?
*tato gatiṃ samāpannaḥ sarveṣām anivartinīm / (15.3) Par.?
tato diṣṭāntam āpannaḥ sarpeṇānativartitam // (15.4) Par.?
tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān / (16.1) Par.?
idaṃ varṣasahasrāya rājyaṃ kurukulāgatam / (16.2) Par.?
bāla evābhijāto 'si sarvabhūtānupālakaḥ // (16.3) Par.?
janamejaya uvāca / (17.1) Par.?
nāsmin kule jātu babhūva rājā yo na prajānāṃ hitakṛt priyaśca / (17.2) Par.?
viśeṣataḥ prekṣya pitāmahānāṃ vṛttaṃ mahad vṛttaparāyaṇānām // (17.3) Par.?
kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ / (18.1) Par.?
ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ // (18.2) Par.?
sūta uvāca / (19.1) Par.?
*sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ / (19.2) Par.?
evaṃ saṃcoditā rājñā mantriṇaste narādhipam / (19.3) Par.?
ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ // (19.4) Par.?
babhūva mṛgayāśīlastava rājan pitā sadā / (20.1) Par.?
yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi / (20.2) Par.?
asmāsvāsajya sarvāṇi rājakāryāṇyaśeṣataḥ // (20.3) Par.?
sa kadācid vanacaro mṛgaṃ vivyādha patriṇā / (21.1) Par.?
viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane // (21.2) Par.?
padātir baddhanistriṃśastatāyudhakalāpavān / (22.1) Par.?
na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava // (22.2) Par.?
pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ / (23.1) Par.?
kṣudhitaḥ sa mahāraṇye dadarśa munim antike // (23.2) Par.?
sa taṃ papraccha rājendro muniṃ maunavratānvitam / (24.1) Par.?
na ca kiṃcid uvācainaṃ sa muniḥ pṛcchato 'pi san // (24.2) Par.?
tato rājā kṣucchramārtastaṃ muniṃ sthāṇuvat sthitam / (25.1) Par.?
maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau // (25.2) Par.?
na bubodha hi taṃ rājā maunavratadharaṃ munim / (26.1) Par.?
sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā // (26.2) Par.?
mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt / (27.1) Par.?
tasya śuddhātmanaḥ prādāt skandhe bharatasattama // (27.2) Par.?
na covāca sa medhāvī tam atho sādhvasādhu vā / (28.1) Par.?
tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan // (28.2) Par.?
Duration=0.11228179931641 secs.