Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mantriṇa ūcuḥ / (1.1) Par.?
tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam / (1.2) Par.?
muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau // (1.3) Par.?
ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ / (2.1) Par.?
śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ // (2.2) Par.?
brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha / (3.1) Par.?
anujñāto gatastatra śṛṅgī śuśrāva taṃ tadā / (3.2) Par.?
sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā // (3.3) Par.?
mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya / (4.1) Par.?
vahantaṃ kuruśārdūla skandhenānapakāriṇam // (4.2) Par.?
tapasvinam atīvātha taṃ munipravaraṃ nṛpa / (5.1) Par.?
jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute // (5.2) Par.?
tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā / (6.1) Par.?
śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam // (6.2) Par.?
akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam / (7.1) Par.?
śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava // (7.2) Par.?
śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ / (8.1) Par.?
ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ // (8.2) Par.?
sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha / (9.1) Par.?
pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva // (9.2) Par.?
anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat / (10.1) Par.?
taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati / (10.2) Par.?
*āśīviṣastigmatejā madvākyabalacoditaḥ / (10.3) Par.?
saptarātrād itaḥ pāpaṃ paśya me tapaso balam // (10.4) Par.?
ityuktvā prayayau tatra pitā yatrāsya so 'bhavat / (11.1) Par.?
dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat // (11.2) Par.?
sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ / (12.1) Par.?
*śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ guṇānvitam / (12.2) Par.?
*ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ / (12.3) Par.?
śapto 'si mama putreṇa yatto bhava mahīpate / (12.4) Par.?
takṣakastvāṃ mahārāja tejasā sādayiṣyati // (12.5) Par.?
śrutvā tu tad vaco ghoraṃ pitā te janamejaya / (13.1) Par.?
yatto 'bhavat paritrastastakṣakāt pannagottamāt // (13.2) Par.?
tatastasmiṃstu divase saptame samupasthite / (14.1) Par.?
rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata // (14.2) Par.?
taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā / (15.1) Par.?
tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan / (15.2) Par.?
kva bhavāṃstvarito yāti kiṃ ca kāryaṃ cikīrṣati // (15.3) Par.?
kāśyapa uvāca / (16.1) Par.?
yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija / (16.2) Par.?
takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai // (16.3) Par.?
gacchāmyahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram / (17.1) Par.?
mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati // (17.2) Par.?
takṣaka uvāca / (18.1) Par.?
kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi / (18.2) Par.?
*ahaṃ sa takṣako brahman paśya me vīryam adbhutam / (18.3) Par.?
*na śaktastvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam / (18.4) Par.?
*ityuktvā takṣakastatra so 'daśad vai vanaspatim / (18.5) Par.?
*sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ / (18.6) Par.?
*kāśyapaśca tato rājann ajīvayata taṃ nagam / (18.7) Par.?
*tatastaṃ lobhayāmāsa kāmaṃ brūhīti takṣakaḥ / (18.8) Par.?
*sa evam uktastaṃ prāha kāśyapastakṣakaṃ punaḥ / (18.9) Par.?
brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām // (18.10) Par.?
mantriṇa ūcuḥ / (19.1) Par.?
dhanalipsur ahaṃ tatra yāmītyuktaśca tena saḥ / (19.2) Par.?
tam uvāca mahātmānaṃ mānayañślakṣṇayā girā // (19.3) Par.?
yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam / (20.1) Par.?
gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha // (20.2) Par.?
sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ / (21.1) Par.?
labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam // (21.2) Par.?
tasmin pratigate vipre chadmanopetya takṣakaḥ / (22.1) Par.?
taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava // (22.2) Par.?
prāsādasthaṃ yattam api dagdhavān viṣavahninā / (23.1) Par.?
tatastvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ // (23.2) Par.?
etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama / (24.1) Par.?
asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam // (24.2) Par.?
śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam / (25.1) Par.?
asya carṣer uttaṅkasya vidhatsva yad anantaram / (25.2) Par.?
*sautir uvāca / (25.3) Par.?
*janamejaya uvāca / (25.4) Par.?
*etasminn eva kāle tu sa rājā janamejayaḥ / (25.5) Par.?
*uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ / (25.6) Par.?
*atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau / (25.7) Par.?
*āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā / (25.8) Par.?
*yad vṛkṣaṃ jīvayāmāsa kāśyapastakṣakeṇa vai / (25.9) Par.?
*nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt / (25.10) Par.?
*cintayāmāsa pāpātmā manasā pannagādhamaḥ / (25.11) Par.?
*daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati / (25.12) Par.?
*takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām / (25.13) Par.?
*vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai / (25.14) Par.?
*bhaviṣyati hyupāyena yasya dāsyāmi yātanām // (25.15) Par.?
janamejaya uvāca / (26.1) Par.?
etat tu śrotum icchāmi aṭavyāṃ nirjane vane / (26.2) Par.?
saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā // (26.3) Par.?
kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam / (27.1) Par.?
śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim // (27.2) Par.?
mantriṇa ūcuḥ / (28.1) Par.?
śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā / (28.2) Par.?
samāgamaṃ dvijendrasya pannagendrasya cādhvani // (28.3) Par.?
tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva / (29.1) Par.?
vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim / (29.2) Par.?
abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau // (29.3) Par.?
sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā / (30.1) Par.?
dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ // (30.2) Par.?
tena gatvā nṛpaśreṣṭha nagare 'smin niveditam / (31.1) Par.?
yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca // (31.2) Par.?
etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam / (32.1) Par.?
śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam // (32.2) Par.?
sūta uvāca / (33.1) Par.?
mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ / (33.2) Par.?
paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam // (33.3) Par.?
niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ / (34.1) Par.?
mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ / (34.2) Par.?
uvāca ca mahīpālo duḥkhaśokasamanvitaḥ / (34.3) Par.?
*durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi / (34.4) Par.?
*muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ / (34.5) Par.?
*amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt // (34.6) Par.?
śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati / (35.1) Par.?
niściteyaṃ mama matir yā vai tāṃ me nibodhata // (35.2) Par.?
anantaram ahaṃ manye takṣakāya durātmane / (36.1) Par.?
pratikartavyam ityeva yena me hiṃsitaḥ pitā // (36.2) Par.?
ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam / (37.1) Par.?
*iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat / (37.2) Par.?
yadi gacched asau pāpo nanu jīvet pitā mama // (37.3) Par.?
parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ / (38.1) Par.?
kāśyapasya prasādena mantriṇāṃ sunayena ca // (38.2) Par.?
sa tu vāritavān mohāt kāśyapaṃ dvijasattamam / (39.1) Par.?
saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam // (39.2) Par.?
mahān atikramo hyeṣa takṣakasya durātmanaḥ / (40.1) Par.?
dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti // (40.2) Par.?
uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam / (41.1) Par.?
bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ / (41.2) Par.?
*sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam // (41.3) Par.?
Duration=0.32570600509644 secs.