Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2958
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evam uktvā tataḥ śrīmān mantribhiścānumoditaḥ / (1.2) Par.?
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ / (1.3) Par.?
brahman bharataśārdūlo rājā pārikṣitastadā // (1.4) Par.?
purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ / (2.1) Par.?
abravīd vākyasampannaḥ sampadarthakaraṃ vacaḥ // (2.2) Par.?
yo me hiṃsitavāṃstātaṃ takṣakaḥ sa durātmavān / (3.1) Par.?
pratikuryāṃ yathā tasya tad bhavanto bruvantu me // (3.2) Par.?
api tat karma viditaṃ bhavatāṃ yena pannagam / (4.1) Par.?
takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam // (4.2) Par.?
yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā / (5.1) Par.?
tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam // (5.2) Par.?
ṛtvija ūcuḥ / (6.1) Par.?
asti rājan mahat satraṃ tvadarthaṃ devanirmitam / (6.2) Par.?
sarpasatram iti khyātaṃ purāṇe kathyate nṛpa // (6.3) Par.?
āhartā tasya satrasya tvan nānyo 'sti narādhipa / (7.1) Par.?
iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ // (7.2) Par.?
sūta uvāca / (8.1) Par.?
evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam / (8.2) Par.?
hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama // (8.3) Par.?
tato 'bravīn mantravidastān rājā brāhmaṇāṃstadā / (9.1) Par.?
āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me // (9.2) Par.?
tataste ṛtvijastasya śāstrato dvijasattama / (10.1) Par.?
deśaṃ taṃ māpayāmāsur yajñāyatanakāraṇāt / (10.2) Par.?
yathāvajjñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ // (10.3) Par.?
ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam / (11.1) Par.?
prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam // (11.2) Par.?
nirmāya cāpi vidhivad yajñāyatanam īpsitam / (12.1) Par.?
rājānaṃ dīkṣayāmāsuḥ sarpasatrāptaye tadā // (12.2) Par.?
idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati / (13.1) Par.?
nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā // (13.2) Par.?
yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt / (14.1) Par.?
sthapatir buddhisampanno vāstuvidyāviśāradaḥ // (14.2) Par.?
ityabravīt sūtradhāraḥ sūtaḥ paurāṇikastadā / (15.1) Par.?
yasmin deśe ca kāle ca māpaneyaṃ pravartitā / (15.2) Par.?
brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ // (15.3) Par.?
etacchrutvā tu rājā sa prāgdīkṣākālam abravīt / (16.1) Par.?
kṣattāraṃ neha me kaścid ajñātaḥ praviśed iti // (16.2) Par.?
tataḥ karma pravavṛte sarpasatre vidhānataḥ / (17.1) Par.?
paryakrāmaṃśca vidhivat sve sve karmaṇi yājakāḥ // (17.2) Par.?
paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ / (18.1) Par.?
juhuvur mantravaccaiva samiddhaṃ jātavedasam // (18.2) Par.?
kampayantaśca sarveṣām uragāṇāṃ manāṃsi te / (19.1) Par.?
sarpān ājuhuvustatra sarvān agnimukhe tadā // (19.2) Par.?
tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane / (20.1) Par.?
viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam // (20.2) Par.?
visphurantaḥ śvasantaśca veṣṭayantastathā pare / (21.1) Par.?
pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire // (21.2) Par.?
śvetāḥ kṛṣṇāśca nīlāśca sthavirāḥ śiśavastathā / (22.1) Par.?
ruvanto bhairavān nādān petur dīpte vibhāvasau / (22.2) Par.?
*krośayojanamātrā hi gokarṇasya pramāṇataḥ / (22.3) Par.?
*patantyajasraṃ vegena cāgnāvagnimatāṃ vara // (22.4) Par.?
evaṃ śatasahasrāṇi prayutānyarbudāni ca / (23.1) Par.?
avaśāni vinaṣṭāni pannagānāṃ dvijottama // (23.2) Par.?
indurā iva tatrānye hastihastā ivāpare / (24.1) Par.?
mattā iva ca mātaṅgā mahākāyā mahābalāḥ // (24.2) Par.?
uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ / (25.1) Par.?
ghorāśca parighaprakhyā dandaśūkā mahābalāḥ / (25.2) Par.?
prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ // (25.3) Par.?
Duration=0.12540698051453 secs.