Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2959
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ / (1.2) Par.?
janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ // (1.3) Par.?
ke sadasyā babhūvuśca sarpasatre sudāruṇe / (2.1) Par.?
viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye // (2.2) Par.?
sarvaṃ vistaratastāta bhavāñśaṃsitum arhati / (3.1) Par.?
sarpasatravidhānajñā vijñeyāste hi sūtaja // (3.2) Par.?
sūta uvāca / (4.1) Par.?
hanta te kathayiṣyāmi nāmānīha manīṣiṇām / (4.2) Par.?
ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā // (4.3) Par.?
tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ / (5.1) Par.?
cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ // (5.2) Par.?
udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ / (6.1) Par.?
brahmābhavacchārṅgaravo adhvaryur bodhapiṅgalaḥ / (6.2) Par.?
*uttaṅko hyabhavat tatra netā ca brāhmaṇottamaḥ / (6.3) Par.?
*kuṇḍaladveṣatastatra sarpān dahati sarvataḥ // (6.4) Par.?
sadasyaścābhavad vyāsaḥ putraśiṣyasahāyavān / (7.1) Par.?
uddālakaḥ śamaṭhakaḥ śvetaketuśca pañcamaḥ // (7.2) Par.?
asito devalaścaiva nāradaḥ parvatastathā / (8.1) Par.?
ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭastathā // (8.2) Par.?
vātsyaḥ śrutaśravā vṛddhastapaḥsvādhyāyaśīlavān / (9.1) Par.?
kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ // (9.2) Par.?
ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ / (10.1) Par.?
sadasyā abhavaṃstatra satre pārikṣitasya ha // (10.2) Par.?
juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau / (11.1) Par.?
ahayaḥ prāpataṃstatra ghorāḥ prāṇibhayāvahāḥ // (11.2) Par.?
vasāmedovahāḥ kulyā nāgānāṃ sampravartitāḥ / (12.1) Par.?
vavau gandhaśca tumulo dahyatām aniśaṃ tadā // (12.2) Par.?
patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare / (13.1) Par.?
aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam // (13.2) Par.?
takṣakastu sa nāgendraḥ puraṃdaraniveśanam / (14.1) Par.?
*jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham / (14.2) Par.?
gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam // (14.3) Par.?
tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ / (15.1) Par.?
agacchaccharaṇaṃ bhīta āgaskṛtvā puraṃdaram // (15.2) Par.?
tam indraḥ prāha suprīto na tavāstīha takṣaka / (16.1) Par.?
bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana // (16.2) Par.?
prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ / (17.1) Par.?
tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ // (17.2) Par.?
evam āśvāsitastena tataḥ sa bhujagottamaḥ / (18.1) Par.?
uvāsa bhavane tatra śakrasya muditaḥ sukhī // (18.2) Par.?
ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ / (19.1) Par.?
alpaśeṣaparīvāro vāsukiḥ paryatapyata // (19.2) Par.?
kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram / (20.1) Par.?
sa ghūrṇamānahṛdayo bhaginīm idam abravīt // (20.2) Par.?
dahyante 'ṅgāni me bhadre diśo na pratibhānti ca / (21.1) Par.?
sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ // (21.2) Par.?
dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca / (22.1) Par.?
patiṣyāmyavaśo 'dyāhaṃ tasmin dīpte vibhāvasau // (22.2) Par.?
pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā / (23.1) Par.?
vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam // (23.2) Par.?
ayaṃ sa kālaḥ samprāpto yadartham asi me svasaḥ / (24.1) Par.?
jaratkāroḥ purā dattā sā trāhyasmān sabāndhavān // (24.2) Par.?
āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame / (25.1) Par.?
pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ // (25.2) Par.?
tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam / (26.1) Par.?
mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam // (26.2) Par.?
Duration=0.1667640209198 secs.